Thumbnail for the video of exercise: डम्बल झुकाव निकट-पकड प्रेस भिन्नता

डम्बल झुकाव निकट-पकड प्रेस भिन्नता

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Triceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल झुकाव निकट-पकड प्रेस भिन्नता

Dumbbell Incline Close-grip Press Variation इति अत्यन्तं प्रभावी व्यायामः अस्ति यः वक्षःस्थलस्य उपरितनं त्रिकोष्ठं च लक्ष्यं कृत्वा सुदृढं करोति, तथैव स्कन्धान् अपि संलग्नं करोति एषः व्यायामः मध्यमतः उन्नतपर्यन्तं फिटनेसस्तरस्य व्यक्तिनां कृते आदर्शः अस्ति ये शरीरस्य उपरितनशक्तिं निर्मातुं मांसपेशीपरिभाषां वर्धयितुं च इच्छन्ति। एतत् विविधतां भवतः वर्कआउट-दिनचर्यायां समावेशयित्वा भवतः दबाव-शक्तिं सुधारयितुम्, उत्तम-आसनं प्रवर्धयितुं, सुगोल-शिल्प-युक्ते उपरितन-शरीर-रूपे च योगदानं दातुं शक्यते

አስተያየት ወይም: በተጨነው እርምጃ डम्बल झुकाव निकट-पकड प्रेस भिन्नता

  • भूमौ दृढतया रोपिताः पादाः यावत् बाहू पूर्णतया विस्तारिताः न भवन्ति तावत् डम्बलं उपरि धक्कायन्तु, परन्तु कोणौ न कुण्डलं कुर्वन्तु । एतत् भवतः आरम्भस्थानं अस्ति।
  • शनैः शनैः डम्बल्स् वक्षःस्थलं प्रति अवनमयतु, कोणौ भवतः शरीरस्य समीपे एव स्थापयित्वा डम्बल्स् इत्यस्य समीपे एव स्थापयन्तु ।
  • गतिस्य अधः संक्षेपेण विरामं कुर्वन्तु, ततः डम्बलं पुनः आरम्भस्थानं यावत् धक्कायन्तु, एवं कुर्वन् वक्षःस्थलस्नायुषु निपीडयन्तु
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णे व्यायामे डम्बलस्य नियन्त्रणं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት डम्बल झुकाव निकट-पकड प्रेस भिन्नता

  • पकडः कोहनी च संरेखणः : डम्बल्स् निकटपरिग्रहेण धारयन्तु, हस्ततलयोः परस्परं सम्मुखं भवति। एषा पकडः भवतः त्रिकोष्ठं, अन्तः वक्षःस्थलस्नायुः च लक्ष्यं करिष्यति । भारं न्यूनीकरोति समये भवतः कोणाः भवतः शरीरस्य समीपे एव सन्ति, न तु बहिः ज्वालामुखी भवन्ति इति सुनिश्चितं कुर्वन्तु । कोणयोः ज्वालनं स्कन्धेषु अनुचितं तनावं जनयितुं शक्नोति, चोटं च जनयितुं शक्नोति ।
  • नियन्त्रितगतिः : डम्बल्स् शनैः शनैः नियन्त्रितरूपेण च अधः स्थापयन्तु यावत् ते वक्षःस्थलस्य स्तरस्य विषये न भवन्ति । ततः, तान् पुनः आरम्भस्थानं यावत् उपरि धक्कायन्तु, भवतः कोणं न ताडयित्वा। शीघ्रं भारं पातयित्वा वक्षःस्थलात् उच्छ्वासयितुं वा सामान्यदोषं परिहरन्तु ।
  • गतिस्य पूर्णपरिधिः : सुनिश्चितं कुर्वन्तु

डम्बल झुकाव निकट-पकड प्रेस भिन्नता ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल झुकाव निकट-पकड प्रेस भिन्नता?

आम्, आरम्भकाः Dumbbell Incline Close-grip Press Variation अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । प्रारम्भे व्यायामस्य माध्यमेन प्रशिक्षकः अथवा अनुभवी व्यक्तिः भवन्तं मार्गदर्शनं करोति इति अपि लाभप्रदं भवति यत् भवन्तः सम्यक् कुर्वन्ति इति सुनिश्चितं भवति। यथा कस्यापि व्यायामस्य विषये पूर्वं उष्णतां प्राप्तुं पश्चात् शीतलं कर्तुं च महत्त्वपूर्णम्।

የቀሪቶች ክርትናዎች ምንነት डम्बल झुकाव निकट-पकड प्रेस भिन्नता?

  • डम्बल इन्क्लाइन् प्रेस् विथ रोटेशन : अस्मिन् भिन्नतायां भवन्तः डम्बल्स् परिभ्रमन्ति यथा भवन्तः उपरि दबावन्ति, अधः हस्ततलयोः मुखं कृत्वा आरभ्य उपरि हस्ततलयोः दूरं मुखं कृत्वा समाप्तं भवति
  • एक-बाहु-डम्बल-प्रवण-प्रेसः : अस्मिन् भिन्नतायां एकैकं डम्बलं दबावनं भवति, यस्य कृते अधिका कोर-स्थिरतायाः आवश्यकता भवति तथा च पक्षयोः मध्ये किमपि शक्ति-असन्तुलनं सम्बोधयितुं सहायकं भवितुम् अर्हति
  • Dumbbell Incline Press with Iso-Hold: अस्मिन् भिन्नतायां भवन्तः एकं डम्बलं प्रेसस्य उपरि धारयन्ति, अन्येन बाहुना सह पुनरावृत्तिः कुर्वन्ति, येन मांसपेशिनां कृते तनावस्य अधीनः समयः वर्धते
  • अवनति डम्बल प्रेसः : अस्मिन् भिन्नतायां झुकावस्य स्थाने अवनति-पीठिका भवति, यत्...

የቡናማ ተጨባጭ ጨዋታዎች डम्बल झुकाव निकट-पकड प्रेस भिन्नता?

  • त्रिसेप् डुबकी : त्रिसेप् डुबकी विशेषतया त्रिसेप्स् लक्ष्यं करोति, यत् डम्बल इन्क्लाइन् क्लोज्-ग्रिप् प्रेस वैरिएशन इत्यस्मिन् प्रयुक्तः प्रमुखः मांसपेशीसमूहः अस्ति । अतः त्रिकोष्ठस्य सुदृढीकरणेन Dumbbell Incline Close-grip Press Variation इत्यस्य समग्रनिष्पादनं सुधारयितुं साहाय्यं कर्तुं शक्यते ।
  • डम्बल-पुलोवरः : एषः अभ्यासः वक्षःस्थलं, त्रिकोष्ठं, लैट्स् च कार्यं करोति, डम्बल-इन्क्लाइन् क्लोज्-ग्रिप् प्रेस-विविधतायाः सदृशम् । एतासां मांसपेशिनां सुदृढीकरणं कृत्वा डम्बल-पुलोवरः डम्बल-प्रवणतां निकट-परिग्रह-प्रेस-विविधतायाः समये स्थिरतां नियन्त्रणं च वर्धयितुं शक्नोति ।

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल झुकाव निकट-पकड प्रेस भिन्नता

  • डम्बल त्रिसेप कसरत
  • ऊपरी बाहु डम्बल व्यायाम
  • झुकाव निकट-पकड प्रेस
  • त्रिसेप्सस्य कृते डम्बलव्यायामाः
  • बाहु टोनिंग डम्बल वर्कआउट
  • निकट-पकड डम्बल प्रेस
  • उपरितनबाहूनां कृते डम्बलप्रेस् झुकावतु
  • त्रिसेप-लक्ष्यीकरण डम्बल व्यायाम
  • डम्बल झुकाव त्रिसेप प्रेस
  • ऊपरी शरीर डम्बल कसरत।