Thumbnail for the video of exercise: डम्बल झुकाव बेंच प्रेस

डम्बल झुकाव बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Clavicular Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल झुकाव बेंच प्रेस

डम्बल इन्क्लाइन् बेन्च प्रेस मुख्यतया वक्षःस्थलस्य उपरितनस्नायुषु लक्ष्यं कृत्वा, परन्तु स्कन्धानां त्रिकोणानां च कार्यं कुर्वन् अत्यन्तं प्रभावी व्यायामः अस्ति इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति येषां उद्देश्यं स्वस्य उपरितनशरीरस्य शक्तिं मांसपेशीपरिभाषां च सुधारयितुम् अस्ति । व्यक्तिः एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छति यतः एतत् बारबेल् संस्करणस्य तुलने अधिकगतिपरिधिं अनुमन्यते, उत्तमं मांसपेशीसक्रियतां वृद्धिं च प्रवर्धयति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल झुकाव बेंच प्रेस

  • वक्षःस्थलस्य समीपे डम्बलं कृत्वा पादौ स्थिरतया भूमौ रोपितं कृत्वा पुनः पीठिकायां शयनं कुर्वन्तु ।
  • डम्बलं वक्षःस्थलस्य उपरि उपरि धक्कायन्तु, बाहून् पूर्णतया प्रसारयन्तु परन्तु कोणौ न कुण्डलं कुर्वन्तु ।
  • शनैः शनैः डम्बल्स् पुनः वक्षःस्थलस्तरं यावत् अधः कृत्वा कोणौ ९० डिग्री कोणे स्थापयन्तु ।
  • सम्पूर्णव्यायामस्य कालखण्डे डम्बलस्य नियन्त्रणं सुनिश्चित्य स्वस्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः कुर्वन्तु ।

በትኩርቱ መስራት डम्बल झुकाव बेंच प्रेस

  • सम्यक् पकडः : डम्बलस्य उपरि भवतः पकडः दृढः भवेत्, भवतः हस्ताः स्कन्धविस्तारात् किञ्चित् विस्तृताः भवेयुः । डम्बलाः भवतः वक्षःस्थलस्य मध्यभागेन सह संरेखिताः भवेयुः। डम्बल्स् इत्यस्य ग्रहणं अतिसमीपे वा अतिविस्तृतं वा परिहरन्तु यतः एतेन भवतः कटिबन्धेषु स्कन्धेषु च अनावश्यकं तनावः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : द्रुतगतिः, झटकायुक्तानि गतिः परिहरन्तु । मन्दं नियन्त्रितरूपेण यावत् वक्षःस्थलस्य समं न भवति तावत् यावत् डम्बल्स् अवतारयन्तु, ततः कोणयोः कुण्डलं न कृत्वा पुनः उपरि धक्कायन्तु । एतेन मांसपेशयः अधिककालं यावत् तनावग्रस्ताः भवन्ति, चोटस्य जोखिमः न्यूनीकरोति च ।
  • पूर्ण श्रेणी के

डम्बल झुकाव बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल झुकाव बेंच प्रेस?

आम्, आरम्भकाः Dumbbell Incline Bench Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि, चोटं परिहरितुं लघुभारेन आरभ्य रूपे ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। इदमपि लाभप्रदं भवति यत् भवन्तः तत् सम्यक् निष्पादयन्ति इति सुनिश्चितं कर्तुं प्रारम्भे गतिमार्गेण व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यक्तिः भवन्तं मार्गदर्शनं करोति। यथा कस्यापि व्यायामस्य विषये आरम्भकाः क्रमेण अधिकं सहजतां बलवन्तः च भवन्ति चेत् भारं वर्धयेयुः ।

የቀሪቶች ክርትናዎች ምንነት डम्बल झुकाव बेंच प्रेस?

  • Alternating Dumbbell Incline Bench Press अन्यत् विविधता अस्ति यत्र भवान् एकैकं डम्बलं दबावति, वामदक्षिणयोः मध्ये क्रमेण, यत् मांसपेशीनां संतुलनं समन्वयं च सुधारयितुम् सहायकं भवितुम् अर्हति
  • न्यूट्रल ग्रिप् इत्यनेन सह डम्बल इन्क्लाइन् बेन्च प्रेसः एकः भिन्नता अस्ति यत्र भवन्तः डम्बल्स् इत्यस्य हस्ततलयोः परस्परं सम्मुखं धारयन्ति, त्रिकोष्ठयोः स्कन्धयोः च अधिकं बलं ददति
  • डम्बल इन्क्लाइन् क्लोज् ग्रिप् बेन्च प्रेस एकः भिन्नता अस्ति यत्र भवन्तः प्रेसस्य समये डम्बल्स् एकत्र समीपे एव धारयन्ति, त्रिकोण्स् तथा आन्तरिकवक्षः मांसपेशिनां अधिकं तीव्रतापूर्वकं लक्ष्यं कुर्वन्ति।
  • Dumbbell Incline Bench Press with Twist इति एकः भिन्नता अस्ति यत्र भवान् प्रेसस्य उपरि एकं ट्विस्ट् योजयति, स्वस्य कटिबन्धं परिभ्रमति येन भवतः हस्ततलाः दूरं मुखं कुर्वन्ति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल झुकाव बेंच प्रेस?

  • पुश-अप अन्यः व्यायामः अस्ति यः डम्बल इन्क्लाइन् बेन्च प्रेसस्य पूरकः अस्ति, यतः ते समानान् मांसपेशीसमूहान् - वक्षःस्थलं त्रिसेप्स् च - संलग्नं कुर्वन्ति परन्तु कोरस्थिरतां अपि सम्मिलितं भवति, समग्रशक्तिं सहनशक्तिं च वर्धयति
  • बारबेल् बेन्च प्रेसः डम्बल इन्क्लाइन् बेन्च प्रेस इत्यनेन सह समन्वयेन कार्यं करोति यत् समानान् मांसपेशीसमूहान् लक्ष्यं कृत्वा परन्तु अधिकभारं उत्थापयितुं अनुमतिं ददाति, अतः मांसपेशीनां वृद्धिः, शक्तिः च अधिकं प्रवर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल झुकाव बेंच प्रेस

  • डम्बल झुकाव बेंच प्रेस कसरत
  • डम्बल इत्यनेन सह वक्षःस्थलस्य व्यायामः
  • Incline Bench वक्षःस्थलस्य कृते दबातु
  • वक्षःस्थलस्य कृते डम्बलवर्कआउट्
  • डम्बल इत्यनेन सह उपरितनवक्षःस्थलस्य व्यायामः
  • वक्षःस्थलस्य कृते बलप्रशिक्षणम्
  • झुकाव डम्बल प्रेस
  • इन्क्लाइन् डम्बल प्रेस इत्यनेन सह वक्षःस्थलस्य निर्माणम्
  • डम्बल झुकाव प्रेस अभ्यास
  • डम्बल इत्यनेन सह मांसपेशीनिर्माणं वक्षःस्थलस्य व्यायामः।