Thumbnail for the video of exercise: डम्बल पतन हथौड़ा प्रेस

डम्बल पतन हथौड़ा प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल पतन हथौड़ा प्रेस

डम्बल डिक्लाइन् हैमर प्रेसः एकः बलनिर्माणः व्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, तथैव कोरं च संलग्नं करोति इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति यतः व्यक्तिगत-सुष्ठुता-स्तरस्य अनुरूपं सहजतया परिवर्तनं कर्तुं शक्यते । जनाः शरीरस्य उपरितनशक्तिं वर्धयितुं, मांसपेशीनां वृद्धिं कर्तुं, स्थिरतां संतुलनं च वर्धयितुं एतत् व्यायामं कर्तुम् इच्छन्ति, येन एतत् कस्यापि व्यायामस्य दिनचर्यायां महत् परिवर्तनं भवति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल पतन हथौड़ा प्रेस

  • डम्बल्स् वक्षःसमीपे कृत्वा, तटस्थपरिग्रहे (मुद्गरपरिग्रहे) परस्परं सम्मुखीकृत्य पीठिकायां पुनः शयनं कुर्वन्तु ।
  • यावत् बाहूः पूर्णतया विस्तारिताः न भवन्ति तावत् डम्बल्स् ऋजुतया उपरि धक्कायन्तु, परन्तु सावधानाः भवन्तु यत् भवतः कोणौ न कुण्डलं कुर्वन्तु ।
  • शनैः शनैः डम्बल्स् पुनः आरम्भस्थानं यावत् अधः स्थापयन्तु, येन सुनिश्चितं भवति यत् भवन्तः सर्वदा भारानाम् नियन्त्रणं कुर्वन्ति ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, भवतः गतिः मन्दं नियन्त्रितं च भवतु इति सुनिश्चितं कुर्वन्तु, भवतः कोरः च सम्पूर्णे व्यायामे नियोजितः भवति

በትኩርቱ መስራት डम्बल पतन हथौड़ा प्रेस

  • सम्यक् पकडः : डम्बल्स् तटस्थपरिग्रहेण अर्थात् हस्ततलयोः परस्परं सम्मुखं धारयन्तु । इति 'मुद्गर' ग्रहणम् । डम्बलस्य अत्यधिकं दृढतया धारणं परिहरन्तु यतः एतेन कटिबन्धस्य तनावः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : डम्बल्स् नियन्त्रितरूपेण वक्षःस्थलस्य पार्श्वेषु अधः स्थापयन्तु, येन सुनिश्चितं भवति यत् भवतः कोणाः गतिस्य अधः ९० डिग्री कोणे सन्ति शीघ्रं भारानाम् पातनं वा गतिं वा उत्थापयितुं वा परिहरन्तु, यतः एतेन चोटः भवितुम् अर्हति, व्यायामस्य प्रभावः अपि न्यूनीकरोति
  • गतिस्य पूर्णपरिधिः : डम्बल्स् पुनः आरम्भस्थानं यावत् दबावन्तु, पूर्णतया स्वस्य बाहून् विस्तारयन्तु किन्तु

डम्बल पतन हथौड़ा प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल पतन हथौड़ा प्रेस?

आम्, आरम्भकाः Dumbbell Decline Hammer Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि लघुभारेन आरभ्य चोटं निवारयितुं रूपे ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। प्रशिक्षकः अथवा अनुभवी व्यक्तिः समीचीनरूपेण, तकनीकेन च मार्गदर्शनं करोति चेत् अपि लाभप्रदम् अस्ति। व्यायामस्य कस्यापि दिनचर्यायाः आरम्भात् पूर्वं सर्वदा उष्णतां प्राप्तुं स्मर्यताम्।

የቀሪቶች ክርትናዎች ምንነት डम्बल पतन हथौड़ा प्रेस?

  • डम्बल फ्लैट् हैमर प्रेस : अस्मिन् भिन्नतायां बेन्चः समतलं भवति, वक्षःस्थलस्य मध्यभागे अधिकं ध्यानं ददाति, तथापि त्रिकोष्ठं स्कन्धं च संलग्नं भवति
  • प्रतिरोधपट्टिकाभिः सह डम्बलहथौड़ाप्रेसः : डम्बलहथौड़ाप्रेसे प्रतिरोधपट्टिकाः योजयित्वा वर्कआउट् इत्यस्य तीव्रता वर्धयितुं शक्यते, येन सम्पूर्णे आन्दोलने निरन्तरं तनावः प्राप्यते
  • एक-बाहु-डम्बल-हथौड़ा-प्रेसः : अस्मिन् भिन्नतायां एकैकेन बाहुना व्यायामः भवति, यत् मांसपेशीनां असन्तुलनस्य कस्यापि पहिचाने, सुधारणे च सहायकं भवितुम् अर्हति
  • स्थिरताकन्दुकस्य उपरि डम्बलहथौड़ाप्रेसः : बेन्चस्य स्थाने स्थिरताकन्दुकस्य उपरि हथौडप्रेसः करणं कोरं संलग्नं करोति तथा च संतुलनं स्थिरतां च सुधरति, व्यायामे अतिरिक्तं चुनौतीं योजयति।

የቡናማ ተጨባጭ ጨዋታዎች डम्बल पतन हथौड़ा प्रेस?

  • Tricep Dips: Tricep dips एकः सम्यक् पूरकव्यायामः अस्ति यतः ते triceps, एकः मांसपेशीसमूहः यः Dumbbell Decline Hammer Press इत्यस्य समये परोक्षरूपेण कार्यं कृतवान्, अतः संतुलितं बाहुविकासं सुनिश्चितं करोति।
  • Incline Push-Ups: एते महान् पूरकव्यायामः अस्ति यतोहि Dumbbell Decline Hammer Press इव ते वक्षःस्थलस्य अधः मांसपेशिनां लक्ष्यं कुर्वन्ति परन्तु कोरं स्कन्धं च संलग्नं कुर्वन्ति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिः स्थिरता च सुधरति।

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल पतन हथौड़ा प्रेस

  • डम्बल पतन हथौड़ा प्रेस कसरत
  • डम्बल इत्यनेन वक्षःस्थलस्य व्यायामः
  • पतन हथौड़ा प्रेस तकनीक
  • वक्षःस्थलस्य मांसपेशीनां सुदृढीकरणम्
  • पेक्स कृते डम्बल वर्कआउट्
  • वक्षःस्थलस्य अधः व्यायामः
  • वक्षःस्थलपरिभाषायाः कृते अस्वीकारं दबावन्तु
  • हथौड़ा प्रेस व्यायाम मार्गदर्शक
  • डम्बल पतन हथौड़ा प्रेस प्रपत्र
  • Dumbbell Decline Hammer Press कथं करणीयम्