Thumbnail for the video of exercise: डम्बल अवनति बेंच प्रेस

डम्बल अवनति बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल अवनति बेंच प्रेस

डम्बल डिक्लाइन् बेन्च प्रेसः एकः बलनिर्माणः व्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य अधः मांसपेशिनां लक्ष्यं करोति, तथैव त्रिकोष्ठं स्कन्धं च संलग्नं करोति एषः व्यायामः आरम्भिकानां उन्नतानां च व्यायामशालायाः कृते उपयुक्तः अस्ति यस्य उद्देश्यं भवति तेषां वक्षःस्थलपरिभाषां समग्रशरीरस्य उपरितनशक्तिं च वर्धयितुं। व्यक्तिः एतत् व्यायामं प्राधान्यं दातुं शक्नोति यतः पारम्परिकबेन्चप्रेस् इत्यस्मात् अपेक्षया गतिस्य विस्तृतपरिधिं प्रदाति, येन सम्भाव्यतया मांसपेशीवृद्धिः, शक्तिलाभः च सुदृढा भवति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल अवनति बेंच प्रेस

  • प्रत्येकं हस्ते डम्बलं धारयित्वा पादपट्टिकानां अधः सुरक्षितरूपेण हुक् कृत्वा पृष्ठं स्कन्धौ च पीठिकायां दृढतया स्थापयित्वा पीठिकायां शयनं कुर्वन्तु
  • वक्षःस्थलस्य उपरि पूर्णतया प्रसारिताः बाहूः, तालुकाः परस्परं सम्मुखीकृत्य, डम्बलाः किञ्चित् परस्परं स्पृशन्तः च आरभत ।
  • शनैः शनैः डम्बल्स् नियन्त्रितरूपेण अधः वक्षःस्थलस्य पार्श्वेषु अधः स्थापयन्तु, भवतः कोणाः ९० डिग्री कोणे सन्ति इति सुनिश्चितं कुर्वन्तु ।
  • डम्बल्स् पुनः आरम्भस्थानं यावत् धक्कायन्तु, बाहून् पूर्णतया विस्तारयन्तु परन्तु कोणौ न ताडयन्तु, तथा च इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते प्रक्रियां पुनः कुर्वन्तु

በትኩርቱ መስራት डम्बल अवनति बेंच प्रेस

  • सम्यक् पकडः : डम्बल्स् तटस्थपरिग्रहेण (हस्ततलयोः परस्परं सम्मुखे) अथवा प्रणितपरिग्रहेण (हस्तवे भवतः दूरं सम्मुखीकृत्य) धारयन्तु। कटिबन्धाः ऋजुः अग्रभुजैः सह सङ्गताः च भवेयुः । कटिबन्धं मोचयित्वा तनावः वा चोटः वा भवितुम् अर्हति ।
  • नियन्त्रितगतिः : भारं शीघ्रं पातयित्वा पुनः उपरि उच्छ्वासयितुं सामान्यदोषं परिहरन्तु। अपि तु मन्दं नियन्त्रितरूपेण डम्बल्स् अवतारयन्तु ततः बलात् पुनः उपरि धक्कायन्तु । एतेन न केवलं मांसपेशीनां तनावः वर्धते अपितु चोटस्य जोखिमः अपि न्यूनीकरोति ।
  • गतिस्य पूर्णपरिधिः : व्यायामस्य अधिकतमं लाभं प्राप्तुं गतिस्य पूर्णपरिधिस्य उपयोगं सुनिश्चितं कुर्वन्तु। डम्बल्स् यावत् भवतः वक्षःस्थलस्य समं न भवति तावत् अधः स्थापयन्तु, ततः तान् यावत् उपरि धक्कायन्तु

डम्बल अवनति बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल अवनति बेंच प्रेस?

आम्, आरम्भकाः Dumbbell Decline Bench Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं न्यूनभारेन आरम्भः महत्त्वपूर्णः अस्ति । सुरक्षां सुनिश्चित्य विशेषतः आरम्भकानां कृते स्पॉटर् अथवा प्रशिक्षकः उपस्थितः भवितुं अपि लाभप्रदम् अस्ति। तदतिरिक्तं भारीभारं योजयितुं पूर्वं सम्यक् तकनीकं ज्ञातुं अत्यावश्यकम् ।

የቀሪቶች ክርትናዎች ምንነት डम्बल अवनति बेंच प्रेस?

  • डम्बल इन्क्लाइन बेन्च प्रेस : अस्मिन् भिन्नतायां बेन्च् इन्क्लाइन् इत्यत्र सेट् भवति, यत् मुख्यतया वक्षःस्थलस्य उपरितनस्नायुषु स्कन्धेषु च केन्द्रीक्रियते ।
  • निकट-परिग्रह-डम्बल-बेन्च-प्रेसः : अत्र, भवन्तः डम्बल-परिग्रहेण निकटतर-परिग्रहेण धारयन्ति, यत् भवतः त्रिकोणेषु भवतः वक्षःस्थलस्य अन्तःभागे च ध्यानं स्थानान्तरयति
  • तटस्थपरिग्रहेण सह डम्बलबेन्चप्रेस् : अस्मिन् संस्करणे भवन्तः डम्बल्स् हस्ततलयोः परस्परं सम्मुखं धारयन्ति, येन स्कन्धेषु तनावः न्यूनीकर्तुं शक्यते तथा च त्रिकोष्ठिकाः अधिकं संलग्नाः भवितुम् अर्हन्ति
  • एक-बाहु-डम्बल-बेन्च-प्रेस् : अस्मिन् भिन्नतायां एकैकं डम्बल-प्रेषणं भवति, यत् संतुलनं स्थापयितुं आवश्यकतायाः कारणात् भवतः कोरं अधिकं संलग्नं करोति ।

የቡናማ ተጨባጭ ጨዋታዎች डम्बल अवनति बेंच प्रेस?

  • डम्बल मक्षिकाः : डम्बल मक्षिकाः वक्षःस्थलस्य मांसपेशिनां कार्यं भिन्नकोणतः कुर्वन्ति, मांसपेशीसन्तुलनं समरूपतां च प्रवर्धयन्ति, डम्बलक्षयबेन्चप्रेस् इत्यनेन लक्षितानां मांसपेशीसमूहानां पूरकं भवन्ति
  • पुश-अपः : पुश-अपः शरीरस्य भारस्य व्यायामः अस्ति यः डम्बल-डिक्लाइन् बेन्च-प्रेस् इत्यस्य समानान् मांसपेशिनां कार्यं करोति, परन्तु कोर-निम्नशरीरस्य च समावेशः भवति, येन समग्र-शक्तेः कण्डिशनिङ्गस्य च कृते एषः महान् पूरक-व्यायामः भवति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल अवनति बेंच प्रेस

  • डम्बल क्षीण छाती कसरत
  • डम्बल्स् इत्यनेन सह बेन्च प्रेसस्य अवनतिः
  • डम्बलस्य उपयोगेन वक्षःस्थलस्य व्यायामः
  • वक्षःस्थलस्य कृते डम्बलप्रेस् अस्वीकुर्वन्तु
  • वक्षःस्थलस्य कृते बलप्रशिक्षणम्
  • डम्बलसहितं निम्नवक्षःस्थलस्य व्यायामः
  • डम्बल पतन बेंच प्रेस तकनीक
  • Fitness Routine यत्र Decline Dumbbell Press इति वृत्तान्तः
  • गृह व्यायामशाला छाती व्यायाम
  • वक्षःस्थलस्य मांसपेशीविकासाय डम्बलव्यायामः