Thumbnail for the video of exercise: डम्बल अवनति बेंच प्रेस

डम्बल अवनति बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल अवनति बेंच प्रेस

डम्बल डिक्लाइन् बेन्च प्रेसः एकः बलनिर्माणः व्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य अधः मांसपेशिनां, तथैव त्रिकोणानां, स्कन्धानां च लक्ष्यं करोति एषः व्यायामः आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तः अस्ति ये स्वस्य वक्षःस्थल-व्यायामस्य विविधतां कर्तुं मांसपेशी-समरूपतां च विकसितुं इच्छन्ति डम्बल डिक्लाइन् बेन्च प्रेस इत्यस्य दिनचर्यायां समावेशं कृत्वा व्यक्तिः स्वस्य समग्रं उपरितनशरीरस्य शक्तिं सुधारयितुम्, मांसपेशीपरिभाषां वर्धयितुं, स्वस्य कार्यात्मकं योग्यतां वर्धयितुं च शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल अवनति बेंच प्रेस

  • पादयोः अभिमुखं कृत्वा डम्बलं स्कन्धविस्तारं पृथक् कृत्वा बाहून् वक्षःस्थलस्य उपरि पूर्णतया प्रसारयन्तु ।
  • शनैः शनैः डम्बल्स् नियन्त्रितरूपेण वक्षःस्थलस्य पार्श्वयोः अधः अधः स्थापयन्तु, येन भवतः कोणाः ९० डिग्री कोणे सन्ति इति सुनिश्चितं कुर्वन्तु ।
  • डम्बल्स् पुनः आरम्भस्थानं यावत् धक्कायन्तु, बाहून् पूर्णतया विस्तारयित्वा वक्षःस्थलस्य मांसपेशिनां संकोचनं कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतानि पदानि पुनः कुर्वन्तु, सम्पूर्णे व्यायामे डम्बलस्य नियन्त्रणं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት डम्बल अवनति बेंच प्रेस

  • सम्यक् पकडः : डम्बलं पूर्णपरिग्रहेण (अङ्गुष्ठं हस्तकं परितः वेष्टितं) धारयन्तु न तु मिथ्यापरिग्रहेण (अङ्गुष्ठं अङ्गुली च एकस्मिन् पार्श्वे)। डम्बलं वक्षःस्थलस्य पार्श्वेषु पादयोः अभिमुखं कृत्वा स्थापयेत् । एतेन पकडेन डम्बलस्य उत्तमं नियन्त्रणं भवति, तेषां पातनस्य जोखिमः न्यूनीकरोति च ।
  • नियन्त्रितगतिः : द्रुतगतिः, झटकायुक्तानि गतिः परिहरन्तु । डम्बल्स् शनैः शनैः वक्षःस्थलस्य पार्श्वयोः अधः स्थापयन्तु, ततः नियन्त्रितरूपेण पुनः उपरि धक्कायन्तु । भवन्तः यथा यथा मन्दं गच्छन्ति तथा तथा स्नायुषु अधिकं नियोजयन्ति, व्यायामः अपि अधिकः प्रभावी भवति ।
  • श्वसनस्य तकनीकः : अस्मिन् व्यायामे सम्यक् श्वसनं महत्त्वपूर्णम् अस्ति। इत्यस्मिन्‌

डम्बल अवनति बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल अवनति बेंच प्रेस?

आम्, आरम्भकाः Dumbbell Decline Bench Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारैः आरम्भः महत्त्वपूर्णः अस्ति । यथा कस्यापि व्यायामस्य विषये, प्रथमं प्रशिक्षकः अनुभवी व्यक्तिः वा व्यायामस्य प्रदर्शनं कर्तुं सद्विचारः। एतेन व्यायामः सम्यक् क्रियते इति सुनिश्चित्य साहाय्यं कर्तुं शक्यते । यथा यथा व्यायामेन सह बलं आरामं च वर्धते तथा तथा क्रमेण भारः वर्धयितुं शक्यते ।

የቀሪቶች ክርትናዎች ምንነት डम्बल अवनति बेंच प्रेस?

  • सपाट डम्बलबेन्चप्रेस् : एषा क्लासिकविविधता मध्यवक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति, यत्र व्यायामकर्ता बेन्चे सपाटः शयनं करोति ।
  • तटस्थपरिग्रहेण सह डम्बलबेन्चप्रेस् : अस्मिन् भिन्नतायां डम्बलस्य हस्ततलयोः परस्परं सम्मुखं धारनं भवति, यत् वक्षःस्थले, त्रिकोष्ठे च भिन्नान् मांसपेशीतन्तुनान् संलग्नं करोति
  • एक-बाहु-डम्बल-बेन्च-प्रेस् : एषः एकपक्षीयः व्यायामः एकैकं भवतः शरीरस्य एकपक्षं कार्यं करोति, मांसपेशीनां असन्तुलनं सुधरयति, कोर-सक्रियीकरणं च वर्धयति
  • डम्बल-तल-प्रेसः : एतत् परिवर्तनं बेन्चस्य स्थाने तलस्य उपरि शयनं कृत्वा गति-परिधिं न्यूनीकरोति, त्रिकोष्ठयोः स्कन्धयोः च अधिकं बलं दत्तं भवति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल अवनति बेंच प्रेस?

  • त्रिसेप् डिप्स् : ट्राइसेप् डिप्स् डम्बल डिक्लाइन बेन्च प्रेसस्य पूरकं भवन्ति त्रिसेप्स् इत्यस्य लक्ष्यं कृत्वा, यत् बेन्च प्रेसिंग् इत्यस्मिन् उपयुज्यमानं गौणमांसपेशीसमूहं भवति, यत् डिक्लाइन् बेन्च प्रेस इत्यत्र समग्रशक्तिं प्रदर्शनं च सुधारयितुम् सहायकं भवितुम् अर्हति
  • पुश-अपः : पुश-अपः एकः महान् शरीरस्य भारस्य व्यायामः अस्ति यः डम्बल डिक्लाइन् बेन्च प्रेसस्य पूरकः भवितुम् अर्हति यतोहि ते समानान् मांसपेशीसमूहान् कार्यं कुर्वन्ति - वक्षः, स्कन्धाः, त्रिकोणः च - परन्तु भिन्नकोणात्, अधिकं व्यापकं वर्कआउट् प्रदाति।

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल अवनति बेंच प्रेस

  • डम्बल डिक्लाइन बेंच प्रेस वर्कआउट
  • डम्बल्स् इत्यनेन सह वक्षःस्थलस्य व्यायामः
  • वक्षःस्थलस्य कृते बेन्चप्रेसस्य अवनतिः
  • वक्षःस्थलस्य अधः कृते डम्बलवर्कआउट्
  • अस्वीकारं डम्बल प्रेस अभ्यास
  • डम्बल्स् इत्यनेन सह वक्षःस्थलस्य अधः व्यायामः
  • अवनति बेंच डम्बल प्रेस
  • डम्बल पतन बेंच प्रेस तकनीक
  • Dumbbell Decline Bench Press कथं करणीयम्
  • वक्षःस्थलस्य कृते डम्बलव्यायामाः।