Thumbnail for the video of exercise: डम्बल बेंच प्रेस

डम्बल बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल बेंच प्रेस

डम्बल बेन्च प्रेसः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं कृत्वा बहुमुखी शक्तिप्रशिक्षणव्यायामः अस्ति, येन शरीरस्य उपरितनशक्तिं निर्मातुं मांसपेशीपरिभाषासु सुधारं कर्तुं च इच्छुकानां कृते आदर्शः भवति प्रयुक्तानां डम्बलस्य भारस्य आधारेण समायोज्यकठिनतायाः कारणात् आरम्भकात् उन्नत-फिटनेस-उत्साहिनां यावत् केनापि कृते उपयुक्तम् अस्ति व्यक्तिः अस्य व्यायामस्य विकल्पं कर्तुं शक्नोति यतः एतत् मांसपेशीसन्तुलनं समरूपतां च प्रवर्धयति, यतः प्रत्येकं बाहुः स्वतन्त्रतया कार्यं करोति, मांसपेशीनां असन्तुलनस्य जोखिमं न्यूनीकरोति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल बेंच प्रेस

  • डम्बलं वक्षःसमीपे कृत्वा पुनः पीठिकायां शयनं कृत्वा स्थिरतायै पादौ भूमौ समतलं रोपयन्तु ।
  • डम्बलं वक्षःस्थलात् उपरि दूरं च धक्कायन्तु, बाहून् पूर्णतया प्रसारयन्तु परन्तु कोणौ न कुण्डलं कुर्वन्तु ।
  • उपरि क्षणं विरामं कुर्वन्तु, ततः शनैः शनैः डम्बलं पुनः वक्षःस्थलस्य समीपे आरम्भस्थानं प्रति अवनयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት डम्बल बेंच प्रेस

  • नियन्त्रितगतिः : एकः सामान्यः त्रुटिः आन्दोलनस्य त्वरितम् अस्ति । मन्दं, नियन्त्रितरूपेण डम्बल्स् अवतारयितुं, ततः कोहनीषु तालान् न कृत्वा पुनः उपरि धक्कायितुं महत्त्वपूर्णम् अस्ति। एषा नियन्त्रिता गतिः सम्यक् मांसपेशिनां संलग्नतायै, चोटस्य परिहाराय च सहायकं भवति ।
  • कटिबन्धं सीधां कुर्वन्तु : सम्पूर्णे व्यायामे कटिबन्धं सीधां दृढं च स्थापयन्तु। कटिबन्धं मोचयित्वा तनावः वा चोटः वा भवितुम् अर्हति । डम्बल्स् यथा भवतः कटिबन्धस्य उपरि साक्षात् भवन्ति, न तु तेषां वक्रता वा विवर्तनं वा भवति ।
  • शीर्षे डम्बलं न स्पृशन्तु : केषाञ्चन जनानां मूकं स्पृशितुं प्रवृत्तिः भवति

डम्बल बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल बेंच प्रेस?

आम्, आरम्भकाः निश्चितरूपेण Dumbbell Bench Press अभ्यासं कर्तुं शक्नुवन्ति। एषः व्यायामः वक्षःस्थलस्नायुनिर्माणाय, दृढीकरणाय च महत् भवति । तथापि, आरम्भकानां कृते महत्त्वपूर्णं यत् ते लघुभारेन आरभ्य सम्यक् रूपेण ध्यानं दत्त्वा चोटं परिहरन्ति। यथा यथा बलं आत्मविश्वासं च वर्धते तथा तथा क्रमेण भारः वर्धयितुं शक्यते । यथा कस्यापि व्यायामस्य विषये, व्यायामः सम्यक् क्रियते इति सुनिश्चित्य फिटनेस-व्यावसायिकेन वा प्रशिक्षकेन वा परामर्शं कर्तुं सर्वदा उत्तमः विचारः भवति ।

የቀሪቶች ክርትናዎች ምንነት डम्बल बेंच प्रेस?

  • Decline Dumbbell Bench Press: एतत् संस्करणं decline bench इत्यत्र क्रियते, यत्र वक्षःस्थलस्य अधः मांसपेशिषु अधिकं ध्यानं दत्तं भवति ।
  • Neutral Grip Dumbbell Bench Press: अत्र, भवन्तः डम्बलं हस्ततलयोः परस्परं सम्मुखं धारयन्ति, येन स्कन्धस्य तनावः न्यूनीकर्तुं शक्यते तथा च वक्षःस्थलस्य मांसपेशिनां लक्ष्यं भिन्नकोणात् कर्तुं शक्यते।
  • एकबाहु-डम्बल-बेन्च-प्रेस् : एषः व्यायामः एकैकं डम्बल-प्रेषणेन क्रियते, यत् संतुलनं सुधारयितुम्, भवतः वक्षःस्थलस्य प्रत्येकं पार्श्वं पृथक् कर्तुं च सहायकं भवितुम् अर्हति
  • डम्बल फ्लोर प्रेस : एतत् भिन्नता बेन्चस्य स्थाने तलस्य उपरि शयनेन क्रियते, यत् गतिस्य परिधिं सीमितं कर्तुं शक्नोति तथा च त्रिकोष्ठेषु उपरितनपेक्सेषु च अधिकं ध्यानं दातुं शक्नोति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल बेंच प्रेस?

  • Incline Dumbbell Presses वक्षःस्थलस्य उपरितनमांसपेशीं स्कन्धस्य अग्रभागं च लक्ष्यं कृत्वा Dumbbell Bench Presses इत्यस्य पूरकं कर्तुं शक्नुवन्ति, येन संतुलितं, समग्रं वक्षःस्थलस्य विकासः प्राप्यते
  • Tricep Dips Dumbbell Bench Presses इत्यस्य पूरकं अपि भवितुम् अर्हति यतः ते triceps तथा shoulders इत्यत्र केन्द्रीभवन्ति, ये bench press इत्यस्मिन् प्रयुक्ताः गौणमांसपेशिः सन्ति, अतः एतान् समर्थकस्नायुः सुदृढं कृत्वा भवतः bench press इत्यस्य प्रदर्शने सुधारः भवति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल बेंच प्रेस

  • "डम्बल वक्षःस्थलस्य कसरतम्।"
  • डम्बलैः सह बेन्चप्रेस्
  • भारैः सह वक्षःस्थलस्य व्यायामः
  • डम्बल बेंच प्रेस तकनीक
  • वक्षःस्थलस्य मांसपेशीनां सुदृढीकरणम्
  • डम्बलसहितं गृहे वक्षःस्थलस्य कसरतम्
  • वक्षःस्थलस्य कृते फिटनेस दिनचर्या
  • वक्षःस्थलस्य कृते भारप्रशिक्षणम्
  • वक्षःस्थलस्य कृते डम्बलव्यायामाः
  • डम्बलसहितं वक्षःस्थलवर्कआउट्"।