Thumbnail for the video of exercise: डम्बल बेंच प्रेस

डम्बल बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल बेंच प्रेस

डम्बल बेन्च प्रेस एकः यौगिकः व्यायामः अस्ति यः मुख्यतया वक्षःस्थलं लक्ष्यं करोति, परन्तु स्कन्धान् त्रिकोष्ठान् च कार्यं करोति, शरीरस्य उपरितनशक्तिं मांसपेशीवृद्धिं च प्रवर्धयति आरम्भकात् उन्नत-सुष्ठुता-उत्साहिनां यावत् सर्वेषां कृते उपयुक्तम् अस्ति, यतः भिन्न-भिन्न-सुष्ठुता-स्तरस्य अनुकूलतायै एतत् सुलभतया परिवर्तयितुं शक्यते । बहुमुख्यतायाः, मांसपेशीनां असन्तुलनस्य सम्पादनस्य क्षमतायाः, दृढस्य, सुनिर्दिष्टस्य ऊर्ध्वशरीरस्य निर्माणे च प्रभावशीलतायाः कारणात् व्यक्तिः अस्य व्यायामस्य स्वस्य दिनचर्यायां समावेशयितुम् इच्छति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल बेंच प्रेस

  • शनैः शनैः पुनः पीठिकायां शयनं कुर्वन्तु, ९० डिग्री कोणेन कोणैः सह डम्बल्स् वक्षःस्थलस्य पार्श्वेषु आनयन्तु ।
  • वक्षःस्थलस्नायुषु डम्बल्स् उपरि धक्कायन्तु, तालयोः परस्परं सम्मुखं कृत्वा यावत् भवतः बाहूः वक्षःस्थलस्य उपरि पूर्णतया प्रसारिताः न भवन्ति ।
  • गतिशिखरे क्षणं विरामं कुर्वन्तु, ततः शनैः शनैः डम्बलं पुनः वक्षःस्थलस्य पार्श्वयोः अधः अधः कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, भवतः गतिः मन्दं नियन्त्रितं च भवतु इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት डम्बल बेंच प्रेस

  • **पकडः कोहनी च संरेखणः**: डम्बलं दृढपरिग्रहेण धारयन्तु, स्कन्धविस्तारात् किञ्चित् विस्तृतं पृथक्। डम्बल्स् अवतारयन्ते सति भवतः कोणाः ९० डिग्री कोणं निर्मातव्याः । कोणयोः पार्श्वयोः बहिः ज्वलनं परिहरन्तु, येन भवतः स्कन्धसन्धिषु तनावः भवति, व्यायामस्य प्रभावः न्यूनीभवति च ।
  • **नियन्त्रितगतिः**: डम्बल्स् धीरेण नियन्त्रितरूपेण च अधः स्थापयन्तु, ततः गतिस्य उपरिभागे कोहनीः ताडयित्वा विना पुनः उपरि धक्कायन्तु। एतेन भवतः मांसपेशिषु तनावः भवति, चोटस्य जोखिमः न्यूनीकरोति च ।
  • **श्वासप्रविधिः**: भारं न्यूनीकरोति चेत् श्वसितुम्, यथा यथा उपरि निपीडयसि तथा च श्वसितुम्।

डम्बल बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल बेंच प्रेस?

आम्, आरम्भकाः अवश्यमेव Dumbbell Bench Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि, समुचितरूपं सुनिश्चित्य चोटं निवारयितुं आरामदायकं प्रबन्धनीयं च भारं आरभ्यत इति महत्त्वपूर्णम्। समीचीनप्रविधिना मार्गदर्शनार्थं प्रशिक्षकः अथवा अनुभवी व्यक्तिः उपस्थितः भवति चेत् अपि लाभप्रदम् अस्ति। यथा यथा कस्यापि व्यायामस्य भवति तथा तथा क्रमेण भारं वर्धयन्तु यथा यथा बलस्य उन्नतिः भवति ।

የቀሪቶች ክርትናዎች ምንነት डम्बल बेंच प्रेस?

  • Decline Dumbbell Bench Press: एषा भिन्नता वक्षःस्थलस्य अधः भागं लक्ष्यं करोति, प्रेसं कर्तुं पूर्वं बेन्चम् अवनतिस्थाने स्थापयति ।
  • डम्बल क्लोज् ग्रिप् बेन्च प्रेस : एतत् भिन्नता त्रिकोष्ठं आन्तरिकवक्षःस्थलं च लक्ष्यं करोति, प्रेसस्य समये डम्बल्स् एकत्र समीपे धारयित्वा ।
  • तटस्थपरिग्रहेण सह डम्बलबेन्चप्रेस् : एषा भिन्नता त्रिकोष्ठयोः स्कन्धयोः च उपरि बलं ददाति, प्रेसस्य समये डम्बल्स् तटस्थेन वा मुद्गरपरिग्रहेण (हस्तौः परस्परं सम्मुखीकृत्य) धारयित्वा
  • एक-बाहु-डम्बल-बेन्च-प्रेस् : एतत् एकपक्षीय-विविधता संतुलनं स्थिरतां च सुधारयितुम् सहायकं भवति, एकैकं डम्बलं दबाति, अपरः बाहुः विश्रामस्थाने एव तिष्ठति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल बेंच प्रेस?

  • डम्बल मक्षिकाः डम्बल बेन्च प्रेसस्य पूरकाः अपि सन्ति यतः ते भिन्नकोणात् वक्षःस्थलस्य मांसपेशिनां लक्ष्यं कुर्वन्ति, येन समग्रवक्षःस्थलस्य शक्तिः आकारः च वर्धयितुं साहाय्यं भवति तथा च स्कन्धस्य गतिशीलतायां स्थिरतायां च सुधारः भवति
  • ओवरहेड प्रेसः अन्यः पूरकः व्यायामः अस्ति, यतः एषः मुख्यतया स्कन्धान् त्रिकोष्ठान् च लक्ष्यं करोति, ये मांसपेशयः डम्बलबेन्चप्रेस् मध्ये गौणगतिकाः सन्ति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिः स्थिरता च सुधरति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल बेंच प्रेस

  • "डम्बल छाती कसरत।"
  • डम्बल बेंच प्रेस तकनीक
  • डम्बलसहितं वक्षःस्थलनिर्माणव्यायामाः
  • डम्बल बेंच प्रेस प्रपत्र
  • डम्बल बेन्च प्रेस कथं करणीयम्
  • वक्षःस्थलस्य कृते डम्बलव्यायामाः
  • डम्बलसहितं वक्षःस्थलप्रशिक्षणम्
  • डम्बल बेंच प्रेस निर्देश
  • वक्षस्थलस्य कृते डम्बल वर्कआउट्
  • डम्बल बेन्च प्रेस इत्यनेन वक्षःस्थलस्य मांसपेशीसु सुधारः"।