Thumbnail for the video of exercise: डम्बल वैकल्पिक स्कन्ध प्रेस

डम्बल वैकल्पिक स्कन्ध प्रेस

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትPang-angko
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल वैकल्पिक स्कन्ध प्रेस

डम्बल अल्टरनेट् शोल्डर प्रेस इति शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया डेल्टोइड्स्, ट्राइसेप्स्, शरीरस्य उपरितनस्नायुषु च लक्ष्यं करोति । इदं सर्वेषु फिटनेस-स्तरयोः व्यक्तिनां कृते उत्तमः विकल्पः अस्ति, आरम्भकानां कृते उन्नत-क्रीडकानां कृते, यस्य उद्देश्यं शरीरस्य उपरितन-शक्तिः, स्थिरता, मांसपेशी-परिभाषा च सुधारयितुम् अस्ति एतस्य व्यायामस्य भवतः दिनचर्यायां समावेशः स्कन्धस्य गतिशीलतां वर्धयितुं, उत्तममुद्रायां योगदानं दातुं, दैनन्दिनकार्यं सहजतया कर्तुं च सहायकं भवितुम् अर्हति ।

አስተያየት ወይም: በተጨነው እርምጃ डम्बल वैकल्पिक स्कन्ध प्रेस

  • एकं डम्बलं शनैः शनैः उपरि उत्थापयन्तु यावत् भवतः बाहुः भवतः शिरः उपरि पूर्णतया प्रसारितः न भवति, अपरं डम्बलं स्कन्धस्तरं स्थापयन्तु ।
  • एकं सेकण्डं यावत् स्थितिं धारयन्तु, ततः शनैः शनैः डम्बलं पुनः आरम्भस्थानं प्रति अवनयन्तु ।
  • अन्येन बाहुना सह समानं गतिं पुनः पुनः कुर्वन्तु, एतेन एकं पुनरावृत्तिः समाप्तः भवति।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते प्रत्येकं बाहुयोः मध्ये क्रमेण कुर्वन्तु ।

በትኩርቱ መስራት डम्बल वैकल्पिक स्कन्ध प्रेस

  • नियन्त्रितगतिः : गतिं त्वरितरूपेण कर्तुं परिहरन्तु। अस्य अभ्यासस्य कुञ्जी अस्ति यत् भवन्तः तान् उत्थापयितुं अवनयन्ते च भारानाम् नियन्त्रणं कुर्वन्तु, गतिं कार्यं कर्तुं न ददति । एतेन भवतः मांसपेशिकाः सम्पूर्णे व्यायामे पूर्णतया नियोजिताः भवन्ति ।
  • सम्यक् श्वसनम् : भारं न्यूनीकरोति तथा श्वसितुम्, यथा यथा भवन्तः तान् उत्थापयन्ति तथा तथा श्वसितुम्। सम्यक् श्वसनं स्थिरं लयं स्थापयितुं साहाय्यं करोति, तथा च भवतः मांसपेशिनां आवश्यकं प्राणवायुः प्राप्यते इति सुनिश्चितं भवति ।
  • पृष्ठतः अवलम्बनं परिहरन्तु : एकः सामान्यः त्रुटिः अस्ति यत् प्रेस-कार्यं कुर्वन् पृष्ठतः अवलम्बनं भवति । एतेन भवतः पृष्ठस्य अधः अनावश्यकं तनावः भवितुम् अर्हति

डम्बल वैकल्पिक स्कन्ध प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल वैकल्पिक स्कन्ध प्रेस?

आम्, आरम्भकाः Dumbbell Alternate Shoulder Press अभ्यासं कर्तुं शक्नुवन्ति। परन्तु तेषां समुचितरूपस्य उपयोगः भवति इति सुनिश्चित्य चोटस्य निवारणाय च लघुतरभारेन आरम्भः करणीयः । यथा यथा तेषां बलं, युक्तिः च वर्धते तथा तथा ते क्रमेण भारं वर्धयितुं शक्नुवन्ति । इदमपि सहायकं भवति यत् प्रारम्भे प्रशिक्षकः अथवा अनुभवी व्यक्तिः तेषां मार्गदर्शनं करोति यत् ते व्यायामं सम्यक् कुर्वन्ति इति सुनिश्चितं भवति।

የቀሪቶች ክርትናዎች ምንነት डम्बल वैकल्पिक स्कन्ध प्रेस?

  • स्थायी डम्बल स्कन्धनिपीडनम् : एतत् विविधता उत्तिष्ठन् क्रियते, न केवलं भवतः स्कन्धान्, अपितु संतुलनार्थं भवतः कोरं निम्नशरीरं च संलग्नं करोति।
  • डम्बलः अर्नोल्ड् प्रेसः : अर्नोल्ड् श्वार्ज़नेगरस्य नामधेयेन अयं भिन्नता यथा यथा भवन्तः तान् उपरि दबावन्ति तथा तथा डम्बल्स् इत्यस्य परिभ्रमणं, गतिस्य पूर्णपरिधिं प्रदातुं, स्कन्धस्य विभिन्नान् भागान् लक्ष्यं कृत्वा च सम्मिलितं भवति
  • एक-बाहु-डम्बल-स्कन्ध-दबावः : एतत् भिन्नता एकस्मिन् समये एकं डम्बल-दबावं कृत्वा क्रियते, यत् कस्यापि मांसपेशी-असन्तुलनस्य निवारणे सहायकं भवितुम् अर्हति तथा च स्थिरतायै अधिक-कोर-सङ्गतिः आवश्यकी भवति
  • झुकाव डम्बल स्कन्धप्रेसः : एतत् परिवर्तनं झुकावपीठे क्रियते, यत् प्रेसस्य कोणं परिवर्तयति तथा च स्कन्धस्य मांसपेशिनां विभिन्नभागान् लक्ष्यं कर्तुं साहाय्यं कर्तुं शक्नोति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल वैकल्पिक स्कन्ध प्रेस?

  • बारबेल् अपराइट् रोस् अन्यः उत्तमः पूरकः व्यायामः अस्ति यतः ते ट्रेपेजियस् तथा डेल्टोइड्स् इत्येतयोः मांसपेशयोः कार्यं कुर्वन्ति ये स्कन्धस्य दबावस्य समये अपि नियोजिताः भवन्ति, अतः अधिकबलेन कार्यक्षमतया च प्रेसं कर्तुं भवतः क्षमतायां सुधारः भवति
  • पुश-अप्स डम्बल अल्टरनेट् शोल्डर प्रेस इत्यस्य पूरकं अपि भवितुम् अर्हति यतः ते वक्षःस्थलं त्रिसेप्सं च सुदृढं कुर्वन्ति, ये स्कन्धप्रेसस्य समये महत्त्वपूर्णाः सहायकाः मांसपेशिः सन्ति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिः सहनशक्तिः च सुधरति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल वैकल्पिक स्कन्ध प्रेस

  • डम्बल स्कन्ध प्रेस भिन्नताएँ
  • वैकल्पिक स्कन्ध दबाने कसरत
  • स्कन्धानां कृते डम्बलव्यायामाः
  • स्कन्धानां कृते बलप्रशिक्षणम्
  • शरीरस्य उपरितनस्य कृते डम्बलवर्कआउट्
  • वैकल्पिक डम्बल प्रेस तकनीक
  • स्कन्धसुदृढीकरणव्यायामाः
  • स्कन्धस्य मांसपेशीनां कृते गृहे व्यायामः
  • डम्बल स्कन्ध प्रेस पाठ्यक्रम
  • डम्बल इत्यनेन वैकल्पिकं स्कन्धनिपीडनं कथं करणीयम्।