Thumbnail for the video of exercise: कुर्सीनां मध्ये डुबकी मारति

कुर्सीनां मध्ये डुबकी मारति

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head, Triceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት कुर्सीनां मध्ये डुबकी मारति

कुर्सीनां मध्ये डुबकी एकः अत्यन्तं प्रभावी शरीरस्य भारस्य व्यायामः अस्ति यः मुख्यतया त्रिकोष्ठः, स्कन्धः, वक्षः च लक्ष्यं करोति, यः शरीरस्य उपरितनशक्तिं निर्मातुं मांसपेशीपरिभाषां वर्धयितुं च सहायकः भवति सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते आदर्शः व्यायामः अस्ति, यतः स्वस्य क्षमतायाः अनुरूपं सहजतया परिवर्तनं कर्तुं शक्यते । जनाः अस्य व्यायामस्य सुविधायाः कारणात् स्वस्य दिनचर्यायां समावेशयितुम् इच्छन्ति स्यात्, केवलं द्वयोः दृढकुर्सीयोः आवश्यकता भवति, स्वगृहात् एव व्यायामस्य क्षमता च प्रदत्ता भवति

አስተያየት ወይም: በተጨነው እርምጃ कुर्सीनां मध्ये डुबकी मारति

  • आसनानि हस्तेन अधः धक्कायन् कुर्सीतः शरीरं सावधानतया उत्थाप्य, पार्ष्णिभागे आश्रित्य पादौ पुरतः बहिः प्रसारयन्तु
  • कोणं यावत् ९०-अङ्क-कोणं न भवति तावत् मोचयित्वा शरीरं न्यूनीकरोतु, पृष्ठं कुर्सीसमीपे भवति इति सुनिश्चितं कुर्वन्तु ।
  • बाहून् विस्तारयित्वा त्रिकोष्ठस्य बलस्य उपयोगेन शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु ।
  • इष्टसङ्ख्यायां पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, यत् भवतः शरीरं कुर्सीनां समीपे एव भवतु, भवतः कोरः च सम्पूर्णे व्यायामे नियोजितः भवति इति सुनिश्चितं कुर्वन्तु

በትኩርቱ መስራት कुर्सीनां मध्ये डुबकी मारति

  • सम्यक् रूपम् : डिप्स् करणसमये चोटं परिहरितुं व्यायामात् अधिकतमं लाभं प्राप्तुं सम्यक् रूपं धारयन्तु। अधः स्कन्धं पृष्ठं, कोणं च शरीरस्य समीपे एव स्थापयन्तु । भवतः कोणौ पार्श्वयोः न ज्वलन्तु यतः एतेन भवतः स्कन्धेषु अनावश्यकं तनावः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : आन्दोलनस्य माध्यमेन त्वरितगतिम् परिहरन्तु। मन्दं नियन्त्रितरूपेण च अधः अधः स्थापयन्तु, ततः आरम्भस्थानं प्रति पुनः उपरि धक्कायन्तु । एतेन भवतः मांसपेशिकाः सम्पूर्णे व्यायामे पूर्णतया नियोजिताः भवन्ति, चोटं च परिहरितुं साहाय्यं भविष्यति ।

कुर्सीनां मध्ये डुबकी मारति ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ कुर्सीनां मध्ये डुबकी मारति?

आम्, आरम्भकाः Dips between Chairs व्यायामं कर्तुं शक्नुवन्ति, परन्तु सावधानीपूर्वकं अग्रे गन्तुं महत्त्वपूर्णं यतः अस्मिन् व्यायामे उपरितनशरीरस्य शक्तिः निश्चितस्तरस्य आवश्यकता भवति। प्रथमं बलं निर्मातुं डुबकी वा अन्येषां उपरितनशरीरव्यायामानां सुलभतरविविधतायाः आरम्भः अनुशंसितः अस्ति । यदि भवतः स्वास्थ्यस्य किमपि चिन्ता अस्ति तर्हि नूतनव्यायामानां प्रयासात् पूर्वं फिटनेस-व्यावसायिकेन वा वैद्येन वा परामर्शः करणीयः । सदैव सुनिश्चितं कुर्वन्तु यत् कुर्सीः स्थिराः सन्ति, व्यायामस्य समये न स्खलिष्यन्ति।

የቀሪቶች ክርትናዎች ምንነት कुर्सीनां मध्ये डुबकी मारति?

  • "Weighted Dips Between Chairs": अतिरिक्तप्रतिरोधाय भवन्तः डुबकीं कुर्वन् स्वस्य ऊरुयोः वा नूपुरयोः मध्ये भारप्लेटं वा डम्बलं वा धारयितुं शक्नुवन्ति।
  • "कुर्सीनां मध्ये उन्नताः पादाः डुबन्ति": अन्यस्मिन् कुर्सीयां वा उन्नतपृष्ठे वा पादौ स्थापयित्वा भवन्तः स्वस्य उपरितनशरीरे अधिकं भारं योजयन्ति, येन डुबकी अधिकं चुनौतीपूर्णं भवति।
  • "Slow Tempo Dips Between Chairs": भवतः डुबकी-वेगं मन्दं कृत्वा भवतः मांसपेशिनां तनावे भवितुं समयः वर्धते, येन अधिकं बलं मांसपेशीनां लाभः च भवितुम् अर्हति
  • "Isometric Holds Dips Between Chairs": अस्मिन् भिन्नतायां डुबकीयाः न्यूनीकृतस्थानं निर्धारितसमयपर्यन्तं धारयति, स्थिरतनावस्य सह भवतः मांसपेशिनां चुनौतीं ददाति

የቡናማ ተጨባጭ ጨዋታዎች कुर्सीनां मध्ये डुबकी मारति?

  • त्रिसेप् विस्तारः : त्रिसेप् विस्तारः विशेषतया त्रिकोणविस्तारं लक्ष्यं करोति, ये डुबकीषु प्रयुक्ताः प्राथमिकमांसपेशीः सन्ति, येन एतेषां मांसपेशिनां समग्रशक्तिः स्वरः च सुधरति तथा च अधिकप्रभाविणः डुबकीसु सुविधा भवति
  • तख्ताः - तख्ताः कोरं सुदृढं कर्तुं साहाय्यं कुर्वन्ति, यत् कुर्सीनां मध्ये डुबकी मारने समुचितरूपं संतुलनं च निर्वाहयितुम् महत्त्वपूर्णं भवति, तस्मात् व्यायामस्य कार्यक्षमतां वर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች कुर्सीनां मध्ये डुबकी मारति

  • शरीरस्य भारस्य त्रिकोणव्यायामः
  • कुर्सी डुबकी वर्कआउट
  • ऊर्ध्वबाहुबलवर्धनव्यायामाः
  • कुर्सीनां मध्ये त्रिकोष्ठिका मज्जति
  • बाहूनां कृते गृहे व्यायामः
  • त्रिकोणानां कृते शरीरस्य भारस्य व्यायामः
  • ऊर्ध्वबाहूनां कृते कुर्सी-अवगाहनम्
  • नो-उपकरण त्रिकोण व्यायाम
  • गृहे उपरितनशरीरस्य व्यायामः
  • बाहूनां कृते बलप्रशिक्षणम्