Thumbnail for the video of exercise: कुर्सी सह तलस्य उपरि डुबकी मारतु

कुर्सी सह तलस्य उपरि डुबकी मारतु

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head, Triceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት कुर्सी सह तलस्य उपरि डुबकी मारतु

डिप् ऑन फ्लोर विद चेयर व्यायामः अत्यन्तं प्रभावी उपरितनशरीरस्य व्यायामः अस्ति यः मुख्यतया त्रिकोणः, स्कन्धः, वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति । इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तं यतः व्यक्तिगतशक्तिस्तरस्य आधारेण परिवर्तनं कर्तुं शक्यते । जनाः एतत् व्यायामं कर्तुम् इच्छन्ति यतोहि एतेन न केवलं शरीरस्य उपरितनशक्तिः वर्धते अपितु मांसपेशीनां सहनशक्तिः अपि वर्धते, शरीरस्य उत्तममुद्रा अपि वर्धते ।

አስተያየት ወይም: በተጨነው እርምጃ कुर्सी सह तलस्य उपरि डुबकी मारतु

  • उपविष्टुं जानुभ्यां नमयित्वा कुर्सीधारे हस्तौ स्थापयन्तु, अङ्गुलीः शरीरं प्रति दर्शयन्ति ।
  • हस्तौ धृत्वा कुर्सीतः तलम् स्खलन्तु, कोणौ मोचयित्वा यावत् प्रायः ९० डिग्री कोणे न भवन्ति तावत् शरीरं तलम् प्रति अवनयन्तु
  • बाहून् यावत् पूर्णतया विस्तारितं न भवति तावत् यावत् बाहून् उपयुज्य शरीरं पुनः उपरि धक्कायन्तु, नितम्बं कुर्सीसमीपे भवति, वक्षःस्थलं च उत्थापितं भवति इति सुनिश्चितं कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት कुर्सी सह तलस्य उपरि डुबकी मारतु

  • सम्यक् रूपम् : कुर्सिस्य धारायाम् उपविश्य हस्तौ नितम्बस्य पार्श्वे कृत्वा आरभत। नितम्बं अग्रे कृत्वा कुर्सीतः बहिः कृत्वा कोणौ नमयित्वा शरीरं तलं प्रति अवनमयतु । भवतः कोणौ ९० डिग्री कोणे नतव्याः । स्कन्धयोः तनावः न भवेत् इति पृष्ठं कुर्सीसमीपे एव स्थापयन्तु, यत् सामान्यं त्रुटिः अस्ति ।
  • स्वस्य कोरं संलग्नं कुर्वन्तु : संतुलनं स्थिरतां च निर्वाहयितुम् सम्पूर्णे व्यायामे स्वस्य कोरं संलग्नं स्थापयितुं अत्यावश्यकम्। एतेन भवतः पृष्ठस्य अधःभागस्य रक्षणमपि भवति ।
  • नियन्त्रितगतिः : डुबकीद्वारा त्वरितगमनं परिहरन्तु। अपि तु मन्दं नियन्त्रितरूपेण शरीरं अधः कृत्वा उत्थापयन्तु । एतेन न केवलं सुरक्षितः अपितु व्यायामः अधिकः प्रभावी भवति यतः सम्पूर्णे गतिषु भवतः मांसपेशिनां संलग्नता भवति ।
  • मा करोतुन

कुर्सी सह तलस्य उपरि डुबकी मारतु ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ कुर्सी सह तलस्य उपरि डुबकी मारतु?

आम्, आरम्भकाः कुर्सीव्यायामेन सह Dip on Floor कर्तुं शक्नुवन्ति, परन्तु चोटं परिहरितुं धीरेण आरभ्य समुचितरूपं सुनिश्चितं कर्तुं महत्त्वपूर्णम्। अयं व्यायामः मुख्यतया त्रिकोष्ठं कार्यं करोति, परन्तु स्कन्धौ वक्षःस्थलं च नियोजयति । यदि कश्चन आरम्भकः अतीव आव्हानात्मकं मन्यते तर्हि ते जानुनि मोचयित्वा अथवा अधः पृष्ठस्य उपयोगेन व्यायामं परिवर्तयितुं शक्नुवन्ति यावत् ते अधिकं बलं न निर्मान्ति व्यायामाः सम्यक् क्रियन्ते इति सुनिश्चित्य फिटनेस-व्यावसायिकेन वा शारीरिक-चिकित्सकेन वा परामर्शं कर्तुं सर्वदा उत्तमः विचारः भवति ।

የቀሪቶች ክርትናዎች ምንነት कुर्सी सह तलस्य उपरि डुबकी मारतु?

  • बेन्च डिप्स् : अस्मिन् भिन्नतायां कुर्सीयाः स्थाने वर्कआउट् बेन्च् इत्यस्य उपयोगः भवति, येन गभीरतरं डिप्, कठिनता च वर्धते ।
  • एकपदस्य डुबकी : कुर्सीयुक्तस्य तलस्य डुबकी इत्यस्य एतत् परिवर्तनं व्यायामस्य समये एकं पादं भूमौ उत्थापनं भवति, येन कोरस्य चतुर्भुजस्य च अतिरिक्तं आव्हानं योजितं भवति
  • The Weighted Dips: Dip on Floor with Chair इत्यस्य अस्मिन् संस्करणे भारवेस्ट् धारयितुं वा प्रतिरोधं योजयितुं चुनौतीं वर्धयितुं च भवतः पादौ मध्ये डम्बलं धारयितुं वा भवति।
  • The Incline Dips: अस्मिन् भिन्नतायां भवतः हस्तौ कुर्सिषु वा बेन्चे वा स्थापयति यत् झुकावस्थायां भवति, यत् व्यायामस्य कोणं परिवर्तयति तथा च भिन्न-भिन्न-स्नायुषु लक्ष्यं करोति

የቡናማ ተጨባጭ ጨዋታዎች कुर्सी सह तलस्य उपरि डुबकी मारतु?

  • बेन्च प्रेसः : एषा वर्कआउट् डिप् ऑन फ्लोर विथ चेयर इत्यस्य पूरकं भवति यत् डिप् व्यायामे लक्षितानां मांसपेशीसमूहानां सदृशं वक्षः मांसपेशीषु त्रिसेप्स् च केन्द्रीकृत्य भवति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिः सुधरति।
  • पुल-अप्स् : पृष्ठभागे तथा बाइसेप्स् इत्यत्र विपरीतमांसपेशीसमूहेषु ध्यानं दत्त्वा अयं व्यायामः डिप् ऑन फ्लोर विद चेयर इत्यनेन सह युग्मितः सति संतुलितं उपरितनशरीरस्य व्यायामं प्रदाति, यत् मुख्यतया अग्रे शरीरस्य उपरितनस्य मांसपेशिनां लक्ष्यं करोति

ለጋብቻ ተምሳሌ መሐጋዎች कुर्सी सह तलस्य उपरि डुबकी मारतु

  • शरीरस्य भारस्य त्रिकोष्ठस्य व्यायामः
  • कुर्सी डुबकी वर्कआउट
  • ऊपरी बाहु टोनिंग व्यायाम
  • त्रिकोणानां कृते गृहे व्यायामः
  • कुर्सी डुबकी व्यायाम
  • उपरितनबाहूनां कृते शरीरस्य भारस्य व्यायामः
  • त्रिकोष्ठं सुदृढीकरणव्यायाम
  • नो-उपकरणं त्रिकोण व्यायाम
  • तलव्यायामस्य उपरि डुबकी मारतु
  • बाहुस्नायुषु गृहे फिटनेस रूटीन