Thumbnail for the video of exercise: अवनति पुश-अप

अवनति पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት अवनति पुश-अप

Decline Push-Up इति उपरितनशरीरस्य एकः चुनौतीपूर्णः व्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं, कोरस्नायुः च लक्ष्यं करोति । इदं विशेषतया तेषां व्यक्तिनां कृते लाभप्रदं भवति ये स्वस्य व्यायामं तीव्रं कर्तुं इच्छन्ति तथा च शरीरस्य उपरितनशक्तिं वर्धयितुं इच्छन्ति। एतत् व्यायामं कृत्वा व्यक्तिः मांसपेशीपरिभाषायां विशेषतः अधः वक्षःस्थले सुधारं कर्तुं शक्नोति, समग्रशरीरस्थिरतां च वर्धयितुं शक्नोति ।

አስተያየት ወይም: በተጨነው እርምጃ अवनति पुश-अप

  • पादं पीठिकायां वा सोपानं वा उपरि गच्छन्तु, शिरःतः पार्ष्णिपर्यन्तं शरीरं सीधां कृत्वा, एषा भवतः आरम्भस्थानं भविष्यति।
  • यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् कोणौ शरीरस्य समीपे एव स्थापयित्वा शरीरं भूमौ अवनमयतु ।
  • बाहून् पूर्णतया विस्तारयित्वा शरीरं ऋजुं कृत्वा पुनः आरम्भस्थानं प्रति धक्कायन्तु ।
  • इष्टसङ्ख्यायां पुनरावृत्तीनां कृते प्रक्रियां पुनः कुर्वन्तु, सम्पूर्णे व्यायामे भवतः कोरं कठिनं पृष्ठं च समतलं भवतु इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት अवनति पुश-अप

  • **कोर स्थिरतां निर्वाहयतु:** सम्पूर्णे अभ्यासे स्वस्य कोरं संलग्नं कुर्वन्तु। एतेन भवतः शरीरस्य संरेखणं निर्वाहयितुं साहाय्यं भविष्यति तथा च पृष्ठभागस्य चोटस्य जोखिमः न्यूनीकरिष्यते । सामान्यः त्रुटिः अस्ति यत् नितम्बं वा पृष्ठकमानं वा अतिशयेन क्षीणं भवति, येन मेरुदण्डस्य तनावः भवितुम् अर्हति ।
  • **नियन्त्रितगति:** नियन्त्रितरूपेण स्वशरीरं भूमौ प्रति अधः स्थापयन्तु यावत् भवतः वक्षःस्थलं तलं प्रायः न स्पृशति। यथाशक्ति बलात् शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु। गतिं त्वरितरूपेण कर्तुं वा गतिं प्रयोक्तुं वा स्वस्य उत्थापनस्य त्रुटिं परिहरन्तु, यतः एतेन दुर्बलरूपं व्यायामस्य प्रभावशीलता च न्यूनीभवति
  • **एल

अवनति पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ अवनति पुश-अप?

आम्, आरम्भकाः अवनतिपुश-अप-व्यायामं कर्तुं शक्नुवन्ति, परन्तु एतत् ज्ञातव्यं यत् पारम्परिक-पुश-अपस्य अधिकं उन्नतं रूपम् अस्ति। अस्य अधिकं बलस्य आवश्यकता भवति विशेषतः ऊर्ध्वशरीरस्य कोरस्य च । यदि भवान् आरम्भकः अस्ति तर्हि मूलभूतपुश-अप-अथवा जानु-पुश-अप-इत्यनेन आरभ्य क्रमेण क्षय-पुश-अप-सदृशेषु अधिक-चुनौती-विविधतासु प्रगतिः कर्तुं अनुशंसितम् चोटं न भवेत् इति सम्यक् रूपं स्थापयितुं सर्वदा स्मर्यताम्।

የቀሪቶች ክርትናዎች ምንነት अवनति पुश-अप?

  • Wide Grip Decline Push-Up: अस्मिन् संस्करणे भवन्तः स्वस्य हस्तान् स्कन्ध-विस्तारात् विस्तृतान् पृथक् कृत्वा उन्नत-मञ्चे स्थापयितुं प्रवृत्ताः सन्ति, यत् भवन्तः स्वस्य वक्षःस्थलस्य बाह्यभागे अधिकं ध्यानं ददति।
  • Close Grip Decline Push-Up: अस्मिन् भिन्नतायां भवतः हस्ताः उन्नतपृष्ठे एकत्र समीपे एव स्थापिताः भवन्ति, त्रिकोष्ठं, आन्तरिकवक्षःस्थलस्य मांसपेशिनां च लक्ष्यं कृत्वा
  • एकपदक्षयपुश-अप: अस्मिन् क्षयस्य उपरि पुश-अपं कुर्वन् एकं पादं भूमौ उत्थापनं भवति, येन भवतः कोरं संतुलनं च प्रति आव्हानं वर्धते।
  • परिभ्रमणेन सह अवनतिः पुश-अपः : क्षयस्य उपरि प्रत्येकं पुश-अपं कृत्वा भवन्तः स्वशरीरं परिभ्रमन्ति, एकं बाहुं च छतम् प्रति प्रसारयन्ति । एतेन भवतः वक्षःस्थलं, त्रिकोष्ठं, स्कन्धं च कार्यं करोति, तथैव भवतः कोरं च नियोजयति ।

የቡናማ ተጨባጭ ጨዋታዎች अवनति पुश-अप?

  • Incline Bench Presses व्यायामस्य कोणं विपर्यय्य Decline Push-Ups इत्यस्य पूरकं भवन्ति, एतेन वक्षःस्थलस्य उपरितनं स्कन्धं च अधिकं तीव्ररूपेण लक्ष्यं भवति, येन सम्पूर्णस्य वक्षःस्थलस्य क्षेत्रस्य कृते व्यापकं वर्कआउट् भवति
  • क्लोज्-ग्रिप् पुश-अप्स्, यथा डिक्लाइन् पुश-अप्स्, वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च कार्यं कुर्वन्ति, परन्तु हस्तान् एकत्र समीपं आनयन्, ते त्रिकोणेषु, आन्तरिकवक्षःस्थले च अधिकं बलं ददति, यत् Decline Push-Ups इत्यस्य व्यापकं केन्द्रीकरणस्य पूरकं भवति

ለጋብቻ ተምሳሌ መሐጋዎች अवनति पुश-अप

  • Push-Up workout इत्यस्य अवनतिः
  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • Decline Push-Up तकनीक
  • Decline Push-Ups कथं करणीयम्
  • वक्षःस्थलस्य कृते गृहे वर्कआउट्
  • वक्षःस्थलस्य कृते शरीरस्य भारस्य व्यायामाः
  • Push-Up लाभं न्यूनीकरोतु
  • वक्षःस्थलस्य बलार्थं Push-Up इति क्षीणं कुर्वन्तु
  • Decline Push-Up इत्यनेन वक्षःस्थलस्य मांसपेशीसु सुधारः
  • नो-उपकरण वक्षः व्यायाम