Thumbnail for the video of exercise: अवनति पुश-अप

अवनति पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት अवनति पुश-अप

Decline Push-Up एकः चुनौतीपूर्णः उपरितनशरीरस्य व्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, तथैव कोरं च संलग्नं करोति । विशेषतया मध्यवर्तीतः उन्नतपर्यन्तं फिटनेस-उत्साहिनां कृते लाभप्रदं भवति ये स्वस्य व्यायामस्य तीव्रताम् वर्धयितुं शरीरस्य उपरितन-शक्तिं च सुधारयितुम् इच्छन्ति व्यक्तिः अस्य व्यायामस्य विकल्पं कर्तुं शक्नोति यतः पारम्परिकपुश-अपस्य तुलने एतत् अधिकं गतिपरिधिं प्रदाति, येन मांसपेशीनां वृद्धिः, शक्तिः च सुदृढा भवति

አስተያየት ወይም: በተጨነው እርምጃ अवनति पुश-अप

  • शिरःतः गुल्फपर्यन्तं ऋजुं शरीरं स्थापयन्तु, ततः यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् शरीरं अधः स्थापयन्तु ।
  • क्षणं यावत् गतितलं विरामं कुरुत, भवतः कोरं नियोजितं कृत्वा भवतः शरीरं ऋजुं कृत्वा ।
  • बाहून् ऋजुं कृत्वा शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु, सर्वं शरीरस्य ऋजुरेखां निर्वाहयन् ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतानि पदानि पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे भवतः रूपं सुसंगतं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት अवनति पुश-अप

  • भवतः गतिं नियन्त्रयन्तु : सम्पूर्णे व्यायामे भवतः गतिं नियन्त्रयितुं महत्त्वपूर्णम् अस्ति। शनैः शनैः शरीरं अधः कृत्वा नियन्त्रितरूपेण पुनः उपरि धक्कायन्तु। शीघ्रं अधः पतनं वा झटकागत्या वा परिहरन्तु, यतः एतेन चोटः भवितुम् अर्हति ।
  • कण्ठस्य संरेखणं निर्वाहयन्तु : एकः सामान्यः त्रुटिः कण्ठं अग्रे क्रेन करणीयम् अथवा अधः पतति इति । एतेन कण्ठे मेरुदण्डे च तनावः भवितुम् अर्हति । तटस्थकण्ठस्थानं स्थापयितुं साहाय्यं कर्तुं तलस्य उपरि स्वस्य दृष्टिः किञ्चित् पुरतः स्थापयन्तु।
  • कोणानां ज्वालामुखीनां परिहारः : अन्यः सामान्यः त्रुटिः कोणानां ज्वालामुखीकरणं भवति, यत्...

अवनति पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ अवनति पुश-अप?

आम्, आरम्भकाः Decline Push-Up अभ्यासं कर्तुं शक्नुवन्ति, परन्तु एतत् ज्ञातव्यं यत् मानकपुश-अप इत्यस्मात् अधिकं चुनौतीपूर्णम् अस्ति। क्षयपुश-अप नियमितपुश-अप इत्यस्मात् अधिकं वक्षःस्थलस्य उपरितनं स्कन्धं च लक्ष्यं करोति । यदि कश्चन आरम्भकः अतीव कठिनं मन्यते तर्हि ते नियमितपुश-अप-अथवा परिवर्तित-पुश-अप-द्वारा (जानु-पुश-अप-इव) आरभ्य क्रमेण अधिक-चुनौत्य-विविधतासु प्रगच्छन्ति यथा यथा तेषां शक्तिः सुधरति चोटं न भवेत् इति समुचितरूपं स्थापयितुं सर्वदा महत्त्वपूर्णम्।

የቀሪቶች ክርትናዎች ምንነት अवनति पुश-अप?

  • Decline Diamond Push-Up: अस्मिन् विविधतायां हस्तौ हीरकरूपेण एकत्र समीपे स्थापिताः भवन्ति, पादयोः उन्नतिः भवति चेत् त्रिकोष्ठं अधिकं तीव्ररूपेण लक्ष्यं कृत्वा
  • Decline Wide Grip Push-Up: अस्मिन् संस्करणे भवतः पादौ उन्नतौ भवतः हस्तौ स्कन्धविस्तारात् विस्तृततरौ पृथक् स्थापयितुं आवश्यकं भवति, वक्षःस्थलस्य मांसपेशिषु अधिकं ध्यानं दत्तम्।
  • Decline Spiderman Push-Up: अस्मिन् पुश-अप-काले यथा यथा भवान् स्वशरीरं न्यूनीकरोति तथा तथा भवान् एकं जानुम् एकस्मिन् एव पार्श्वे कोहनीम् प्रति उपरि आनयति, मानक-अवकाश-पुश-अप-मध्ये कोर-वर्कआउट् योजयति
  • एकपदक्षयपुश-अप: अस्मिन् भिन्नतायां क्षयपुश-अपं कुर्वन् एकं पादं भूमौ उत्थापनं भवति, येन भवतः संतुलनस्य कोरबलस्य च चुनौती वर्धते।

የቡናማ ተጨባጭ ጨዋታዎች अवनति पुश-अप?

  • Tricep Dips: Tricep Dips त्रिसेप् मांसपेशीषु ध्यानं दत्त्वा Decline Push-Ups इत्यस्य पूरकं भवति, ये पुश-अप-मध्ये प्रयुक्ताः गौण-मांसपेशीः सन्ति, येन भवतः समग्र-पुश-अप-प्रदर्शने, शक्तिः च सुधरति
  • तख्ताः : तख्ताः कोर-मांसपेशीनां सुदृढीकरणेन Decline Push-Ups-इत्यस्य पूरकं भवन्ति, ये पुश-अप-काले समुचितरूपं निर्वाहयितुम् अत्यावश्यकाः सन्ति, येन स्थिरतायां सुधारः भवति, चोटस्य जोखिमः न्यूनीकरोति च

ለጋብቻ ተምሳሌ መሐጋዎች अवनति पुश-अप

  • Push-Up Workout इत्यस्य अवनतिः
  • शरीरस्य भारः वक्षःस्थलस्य व्यायामः
  • अवनतिपुश-अप सह वक्षःस्थलस्य सुदृढीकरणम्
  • शरीरस्य वजनस्य न्यूनता पुश-अप दिनचर्या
  • वक्षःस्थलस्य मांसपेशिनां कृते Push-Up अवनतिम्
  • गृह कसरत क्षीण पुश-अप
  • उपकरणं विना पुश-अपं क्षीणं कुर्वन्तु
  • उन्नत पुश-अप भिन्नताएँ
  • ऊर्ध्वशरीरव्यायामक्षयः Push-Up
  • अवनति पुश-अप फिटनेस गाइड