Thumbnail for the video of exercise: अवनति पुश-अप

अवनति पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት अवनति पुश-अप

Decline Push-Up इति उपरितनशरीरस्य एकः चुनौतीपूर्णः व्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, तथैव कोरं, पृष्ठस्य अधःभागं च संलग्नं करोति मध्यमतः उन्नतपर्यन्तं फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तं भवति ये स्वस्य शक्तिप्रशिक्षणदिनचर्याम् तीव्रं कर्तुं इच्छन्ति। स्वस्य वर्कआउट् मध्ये Decline Push-Ups इत्यस्य समावेशं कृत्वा व्यक्तिः स्वस्य उपरितनशरीरस्य शक्तिं सुधारयितुम्, मांसपेशीपरिभाषां वर्धयितुं, समग्रशरीरस्य स्थिरतां वर्धयितुं च शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ अवनति पुश-अप

  • स्कन्धविस्तारात् किञ्चित् विस्तृताः हस्तान् भूमौ स्थापयित्वा शरीरं ऋजुं कृत्वा बाहून् पूर्णतया प्रसारयन्तु ।
  • कोणं मोचयित्वा, कोरं नियोजितं पृष्ठं च ऋजुं कृत्वा शरीरं भूमौ अवनमयतु ।
  • यावत् वक्षःस्थलं भूमौ प्रायः न स्पृशति तावत् अवनयनं कुर्वन्तु, येन भवतः कोणाः भवतः शरीरस्य समीपे निहिताः सन्ति इति सुनिश्चितं कुर्वन्तु ।
  • बाहून् ऋजुं कृत्वा शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु, सम्पूर्णे गतिषु शरीरस्य संरेखणं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት अवनति पुश-अप

  • **नियन्त्रितगतिः**: व्यायामस्य माध्यमेन त्वरिततां परिहरन्तु। यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् शनैः शनैः शरीरं अधः कृत्वा ततः आरम्भस्थानं प्रति पुनः उपरि धक्कायन्तु । एषा नियन्त्रितगतिः न केवलं मांसपेशीनां संलग्नतां वर्धयति अपितु चोटस्य जोखिमं न्यूनीकरोति ।
  • **Engage Your Core**: सम्पूर्णे व्यायामे स्वस्य पेटं तंगं स्थापयन्तु। एतेन भवतः शरीरस्य संरेखणं स्थिरतां च निर्वाहयितुं साहाय्यं भविष्यति, अपि च भवतः कोरस्नायुषु कार्यं भविष्यति ।
  • **कोहनीषु तालान् स्थापयितुं परिहरन्तु**: पुनः उपरि धक्कायन्ते सति, यत्र कोहनीः तालान् ताडयन्ति तत्र बाहून् पूर्णतया विस्तारयितुं परिहरन्तु। एषा सामान्या त्रुटिः कोणस्य तनावं वा चोटं वा जनयितुं शक्नोति । अपि तु कोणयोः किञ्चित् वक्रतां स्थापयन्तु

अवनति पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ अवनति पुश-अप?

आम्, आरम्भकाः अवनतिपुश-अप-व्यायामं कर्तुं शक्नुवन्ति, परन्तु मानक-पुश-अप-व्यायामात् अधिकं चुनौतीपूर्णं भवितुम् अर्हति । यतो हि अवनतिपुश-अपः मानकपुश-अप इत्यस्मात् अधिकं वक्षःस्थलस्य उपरितनं स्कन्धं च लक्ष्यं करोति । यदि भवान् आरम्भकः अस्ति तर्हि न्यूनप्रवणतायाः आरम्भं कृत्वा यथा यथा भवतः शक्तिः सुधरति तथा तथा क्रमेण वर्धयितुं महत्त्वपूर्णम्। चोटं न भवेत् इति सम्यक् रूपं स्थापयितुं सर्वदा स्मर्यताम्। यदि भवन्तः अतीव कठिनं मन्यन्ते तर्हि नियमितरूपेण पुश-अप-द्वारा वा जानु-पुश-अप-इत्यनेन अपि आरभतुम् इच्छन्ति, ततः यथा यथा भवतः शक्तिः सुधरति तथा तथा अधिक-उन्नत-विविधतासु प्रगच्छतु

የቀሪቶች ክርትናዎች ምንነት अवनति पुश-अप?

  • स्थिरतागोले पादैः सह पुश-अपं न्यूनीकरोतु : पादयोः अधः स्थिरताकन्दुकं योजयित्वा कोरं संलग्नं कृत्वा संतुलनं सुदृढं कृत्वा कठिनतायाः स्तरः वर्धते।
  • प्रतिरोधपट्टिकाभिः सह पुश-अपं न्यूनीकरोतु : पृष्ठस्य परितः प्रतिरोधपट्टिकाः योजयित्वा एतत् भिन्नता प्रतिरोधस्य अतिरिक्तस्तरं योजयति, व्यायामस्य शक्तिप्रशिक्षणपक्षं वर्धयति
  • Decline Diamond Push-Up: अस्मिन् भिन्नतायां हस्तान् हीरकरूपेण स्थापयित्वा, त्रिकोष्ठं, आन्तरिकवक्षःस्थलस्नायुषु च अधिकं तीव्रतापूर्वकं लक्ष्यं कृत्वा भवति
  • तालीभिः सह पुश-अपं क्षीणं कुर्वन्तु : अस्मिन् उन्नतविविधतायां गतिस्य शीर्षे तालीवादनार्थं पर्याप्तबलेन उपरि धक्कानं, शक्तिं विस्फोटकत्वं च वर्धयति

የቡናማ ተጨባጭ ጨዋታዎች अवनति पुश-अप?

  • Incline Dumbbell Press उपरितन वक्षः मांसपेशीषु ध्यानं दत्त्वा Decline Push-ups इत्यस्य पूरकं भवति, Decline Push-ups इत्यस्य निम्नवक्षःस्थलस्य केन्द्रीकरणेन सह संयोजितं सन्तुलितं वक्षःस्थलस्य कसरतं प्रदाति
  • क्लोज-ग्रिप् बेन्च प्रेस् अपि डिक्लाइन् पुश-अप्स इत्यस्य पूरकं भवति यतः एतत् त्रिकोष्ठं तीव्ररूपेण लक्ष्यं करोति, ये डिक्लाइन् पुश-अप्स् इत्यत्र प्रयुक्ताः गौणमांसपेशिः सन्ति, येन समग्ररूपेण धक्का-शक्तिः स्थिरता च सुधरति

ለጋብቻ ተምሳሌ መሐጋዎች अवनति पुश-अप

  • Push-Up workout इत्यस्य अवनतिः
  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • Decline Push-Up तकनीक
  • Decline Push-Ups कथं करणीयम्
  • वक्षःस्थलस्य कृते शरीरस्य भारस्य व्यायामाः
  • Push-Up लाभं न्यूनीकरोतु
  • वक्षःस्थलस्य कृते गृहे व्यायामः
  • पुश-अप भिन्नताएँ
  • वक्षःस्थलस्य दृढीकरणव्यायामाः
  • Decline Push-Up पाठ्यक्रमम्