Thumbnail for the video of exercise: अवनति प्रेस

अवनति प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትTali
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት अवनति प्रेस

डिक्लाइन् प्रेसः मुख्यतया वक्षःस्थलस्य निचले मांसपेशिनां लक्ष्यं कृत्वा समग्रवक्षः परिभाषां बलं च वर्धयति इति शक्तिनिर्माणव्यायामः अस्ति । इदं प्रारम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शः व्यायामः अस्ति ये स्वस्य वक्षःस्थलस्य व्यायामस्य विविधतां कर्तुं इच्छन्ति तथा च शरीरस्य उपरितनशक्तिं सुधारयितुम् इच्छन्ति। व्यक्तिः मांसपेशीसमरूपतां वर्धयितुं, आसनं सुधारयितुम्, दैनन्दिनक्रियाकलापानाम् कार्यबलं वर्धयितुं च Decline Press इत्येतत् स्वस्य दिनचर्यायां समावेशयितुम् इच्छति।

አስተያየት ወይም: በተጨነው እርምጃ अवनति प्रेस

  • प्रत्येकं हस्ते स्कन्धविस्तारेण डम्बलं धारयन्तु, तालुकौ पादयोः अभिमुखं कृत्वा ।
  • शनैः शनैः वक्षःस्थलं प्रति भारं न्यूनीकरोतु, येन सुनिश्चितं भवति यत् भवतः कोणाः ९०-अङ्क-कोणे सन्ति, न तु बहिः ज्वलिताः सन्ति ।
  • डम्बल्स् पुनः आरम्भस्थानं यावत् धक्कायन्तु, कोणौ कुण्डलं न कृत्वा बाहून् पूर्णतया विस्तारयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सम्पूर्णे व्यायामे भवतः गतिः नियन्त्रिता स्थिरा च भवतु इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት अवनति प्रेस

  • **पकडः कोहनी च संरेखणः**: स्कन्धविस्तारात् किञ्चित् विस्तृतेन पकडेन बारबेलं धारयन्तु। यदा भवन्तः बारबेल् अवनयन्ति तदा भवतः कोणाः ९० डिग्री कोणे सन्ति इति सुनिश्चितं कुर्वन्तु । कोणयोः पार्श्वयोः बहिः ज्वलनं परिहरन्तु यतः एतेन स्कन्धसन्धिषु अनावश्यकं तनावः भवितुम् अर्हति ।
  • **नियन्त्रितगतिः**: बारबेलं मन्दं, नियन्त्रितरूपेण स्वस्य अधः वक्षःस्थलं प्रति अधः स्थापयन्तु, ततः उपरि कोहनीषु तालान् न कृत्वा पुनः उपरि धक्कायन्तु। शीघ्रं भारं पातयितुं वा गतिं प्रयोक्तुं वा परिहरन्तु, यतः एतेन चोटः भवितुम् अर्हति, व्यायामस्य प्रभावः न्यूनीकरोति च ।
  • **श्वासप्रविधिः**: यथा यथा बारबेलं न्यूनीकरोति तथा तथा निःश्वासं गृहाण, तथा च यथा यथा निःश्वासः

अवनति प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ अवनति प्रेस?

आम्, आरम्भकाः Decline Press व्यायामं कर्तुं शक्नुवन्ति, परन्तु रूपे ध्यानं दत्तुं चोटं निवारयितुं च लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति। व्यायामः सम्यक् क्रियते इति सुनिश्चित्य स्पॉटरः प्रशिक्षकः वा उपस्थितः भवति चेत् अपि लाभप्रदम् अस्ति । अयं व्यायामः वक्षःस्थलस्य अधः मांसपेशिनां लक्ष्यं करोति तथा च मानकबेन्चप्रेस् इत्यस्य विविधता अस्ति । कस्यापि नूतनव्यायामपद्धतेः आरम्भात् पूर्वं फिटनेसव्यावसायिकेन सह परामर्शं कर्तुं सर्वदा अनुशंसितम्।

የቀሪቶች ክርትናዎች ምንነት अवनति प्रेस?

  • Decline Push-Ups : अस्मिन् भिन्नतायां भवतः पादौ उन्नतं कृत्वा पुश-अपं करणीयम्, येन कठिनता वर्धते, वक्षःस्थलस्य अधः मांसपेशिनां लक्ष्यं च भवति
  • निकट-परिग्रह-क्षय-बेन्च-प्रेसः : अस्मिन् भिन्नतायां क्षय-बेन्च-प्रेस्-काले बारबेल-उपरि निकट-परिग्रहस्य उपयोगः भवति, यत् त्रिकोष्ठेषु तथा आन्तरिक-वक्षःस्थल-मांसपेशीषु ध्यानं स्थानान्तरयति
  • क्षय डम्बल मक्षिकाः : अस्मिन् भिन्नता क्षयपीठे मक्षिकाः करणीयाः सन्ति, यत् वक्षःस्थलं भिन्नकोणात् लक्ष्यं करोति तथा च बाह्यवक्षः मांसपेशिनां परिभाषायां सहायकं भवति
  • स्मिथ मशीन डिक्लाइन् प्रेस : एतत् भिन्नता डिक्लाइन् प्रेसस्य कृते स्मिथ मशीनस्य उपयोगं करोति, यत् स्थिरतां प्रदाति तथा च वजनस्य संतुलनस्य चिन्ता विना वक्षःस्थलस्य मांसपेशिषु ध्यानं दातुं शक्नोति।

የቡናማ ተጨባጭ ጨዋታዎች अवनति प्रेस?

  • डम्बल मक्षिकाः अपि वक्षःस्थलस्य मांसपेशीषु ध्यानं दत्त्वा किन्तु भिन्नरूपेण Decline Press इत्यस्य पूरकं भवन्ति, यतः तेषु दबावस्य गतिः न अपितु आकर्षणगतिः भवति, अतः मांसपेशीनां कार्यं भिन्नरूपेण कार्यं करोति, मांसपेशीविकासे संतुलनं च प्रवर्धयति
  • इन्क्लाइन् प्रेसः अन्यः महान् अभ्यासः अस्ति यः डिक्लाइन् प्रेसस्य पूरकः अस्ति यतः सः वक्षःस्थलस्य उपरिभागं लक्ष्यं करोति, यत् सुनिश्चितं करोति यत् वक्षःस्थलस्य सर्वेषां क्षेत्राणां प्रभावीरूपेण सुगोलवक्षः विकासाय कार्यं क्रियते।

ለጋብቻ ተምሳሌ መሐጋዎች अवनति प्रेस

  • केबल अवनति प्रेस वर्कआउट
  • केबलेन सह वक्षःस्थलस्य व्यायामः
  • Decline वक्षःस्थलस्य दिनचर्याम् दबातु
  • वक्षःस्थलस्य अधः केबलवर्कआउट्
  • वक्षःस्थलस्य कृते व्यायामशालायाः व्यायामाः
  • Decline केबल प्रेस तकनीक
  • वक्षःस्थलस्य कृते बलप्रशिक्षणम्
  • केबल मशीन वक्षः व्यायाम
  • Decline वक्षःस्थलस्नायुषु दबावः
  • केबलयन्त्रेण सह वक्षःस्थलस्य अधः व्यायामः