Thumbnail for the video of exercise: पतनं जानुभ्यां धक्का-अप on Box

पतनं जानुभ्यां धक्का-अप on Box

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पतनं जानुभ्यां धक्का-अप on Box

Decline Kneeling Push-up on Box इति शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, तथैव कोरस्नायुषु अपि संलग्नः भवति पारम्परिकपुश-अपस्य एषः विविधता आरम्भकानां कृते उपयुक्तः अस्ति तथा च येषां उपरितनशरीरस्य न्यूनशक्तिः भवति, यतः एतेन शरीरस्य भारस्य परिमाणं न्यूनीकरोति यस्य उत्थापनं कर्तव्यं भवति एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा शरीरस्य उपरितनशक्तिं सुधारयितुम्, मांसपेशीनां सहनशक्तिं वर्धयितुं, शरीरस्य उत्तमं स्थिरतां च प्रवर्धयितुं साहाय्यं कर्तुं शक्यते ।

አስተያየት ወይም: በተጨነው እርምጃ पतनं जानुभ्यां धक्का-अप on Box

  • सावधानीपूर्वकं पेटीयां पादं एकैकं उत्थापयन्तु, येन भवन्तः उच्चफलकस्थितौ भवन्ति, यत्र भवन्तः शरीरं क्षयकोणं निर्मान्ति
  • कोरं नियोजितं, पृष्ठं ऋजुं, कण्ठं च मेरुदण्डस्य अनुरूपं कृत्वा कोणौ नमयित्वा भूमौ शरीरं अवनमयतु ।
  • कोणौ विस्तारयित्वा शरीरं पुनः उपरि धक्कायन्तु, यावत् बाहू पूर्णतया विस्तारिताः न भवन्ति, शरीरस्य संरेखणं च स्थापयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः पुनः कुर्वन्तु, येन भवन्तः सम्पूर्णे व्यायामे सम्यक् रूपं धारयन्ति इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት पतनं जानुभ्यां धक्का-अप on Box

  • **सीधीशरीररेखां निर्वाहयन्तु**: क्षयः जानुभ्यां पुश-अपं कुर्वन् शिरःतः जानुपर्यन्तं शरीरं सीधीरेखायां स्थापयितुं महत्त्वपूर्णम्। पृष्ठस्य कमानीकरणं वा नितम्बं क्षीणं वा न कुर्वन्तु यतः एतेन पृष्ठस्य चोटः भवितुम् अर्हति ।
  • **नियन्त्रितगतिः**: नियन्त्रितरूपेण पेटी प्रति स्वशरीरं अधः कुर्वन्तु, येन सुनिश्चितं भवति यत् भवतः कोहनीः न्यूनातिन्यूनं ९०-डिग्री कोणं यावत् झुकन्ति। शीघ्रं अधः पतनं परिहरन्तु यतः एतेन चोटः भवितुम् अर्हति । तथैव केवलं तत्र अर्ध-पुनरावृत्तिः कर्तुं परिहरन्तु यत्र भवन्तः पूर्णतया स्वं न न्यूनीकरोति – एतेन व्यायामस्य प्रभावः सीमितः भविष्यति ।
  • **Engage Your Core**: उदरस्य मांसपेशिकाः सम्पूर्णे संलग्नाः स्थापयन्तु

पतनं जानुभ्यां धक्का-अप on Box ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पतनं जानुभ्यां धक्का-अप on Box?

आम्, आरम्भकाः Decline Kneeling Push-up on Box व्यायामं कर्तुं शक्नुवन्ति, परन्तु नियमितपुश-अप इत्यस्मात् अधिकं चुनौतीपूर्णं भवितुम् अर्हति। अयं व्यायामः शरीरस्य उपरितनस्नायुषु विशेषतः वक्षःस्थलस्कन्धत्रिशिखरयोः लक्ष्यं करोति । आरम्भकाः शनैः शनैः आरभ्य समुचितरूपं निर्वाहयितुम् एव ध्यानं दद्युः। इदं सुनिश्चितं कर्तुं अपि महत्त्वपूर्णं यत् प्रयुक्तः पेटी वा मञ्चः दृढः सुरक्षितः च भवति यत् चोटं निवारयितुं शक्नोति। यदि अतीव कठिनं भवति तर्हि आरम्भकाः नियमितरूपेण जानुभ्यां पुश-अप-द्वारा अथवा भित्ति-पुश-अप-द्वारा आरभ्य क्रमेण अधिकचुनौतीपूर्णविविधतासु प्रगन्तुं शक्नुवन्ति ।

የቀሪቶች ክርትናዎች ምንነት पतनं जानुभ्यां धक्का-अप on Box?

  • Incline Kneeling Push-up: अस्मिन् भिन्नतायां भवतः हस्तौ तलस्य उपरि भवतः जानुनि च उन्नतमञ्चे अथवा पेटीयां स्थापयित्वा, अवनतिपुश-अपस्य कोणं विपर्यय्य भवतः उपरितनशरीरस्य भिन्नानां मांसपेशिनां लक्ष्यं करणीयम्
  • प्रतिरोधपट्टिकाभिः सह जानुनिपातस्य धक्का-अपं क्षीणं कुर्वन्तु : अस्मिन् भिन्नतायां व्यायामं कुर्वन् भवतः पृष्ठस्य परितः प्रतिरोधपट्टिकाः सुरक्षिताः भवन्ति, येन व्यायामस्य चुनौती, तीव्रता च वर्धते
  • औषधकन्दुकेन सह जानुनिपातस्य धक्का-उपरि अवनतिः : अस्मिन् भिन्नतायां व्यायामं कुर्वन् औषधकन्दुकस्य उपरि एकं हस्तं स्थापयितुं भवति, येन संतुलनं, शक्तिः, समन्वयः च वर्धते
  • BOSU Ball इत्यत्र Kneeling Push-up इत्यस्य क्षयः : अस्मिन् भिन्नतायां BOSU ball इत्यस्य उपरि हस्तेन व्यायामं करणीयम्, यत् अस्थिरतायाः एकं तत्त्वं योजयति, सुधारं च करोति

የቡናማ ተጨባጭ ጨዋታዎች पतनं जानुभ्यां धक्का-अप on Box?

  • डम्बल बेन्च प्रेस: ​​एषः अभ्यासः प्रतिरोधप्रशिक्षणस्य एकं तत्त्वं योजयित्वा Decline Kneeling Push-up on Box इत्यस्य पूरकं भवति, यत् वक्षःस्थले, स्कन्धेषु, बाहुषु च शक्तिं मांसपेशीद्रव्यं च वर्धयितुं साहाय्यं कर्तुं शक्नोति।
  • तख्ता : यद्यपि बक्से घुटने घुटने पुश-अप मुख्यतया शरीरस्य उपरिभागं लक्ष्यं करोति तथापि तख्ता व्यायामः कोर-मांसपेशीनां सुदृढीकरणे सहायकः भवति, ये पुश-अप-काले अपि नियोजिताः भवन्ति, येन समग्र-पुश-अप-प्रदर्शने स्थिरतायां च सुधारः भवति

ለጋብቻ ተምሳሌ መሐጋዎች पतनं जानुभ्यां धक्का-अप on Box

  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • जानुभ्यां धक्का-अप-विविधता
  • पेटीयां पुश-अपं अङ्गीकुर्वन्तु
  • वक्षःस्थलस्य दृढीकरणव्यायामाः
  • शरीरस्य वजनस्य पुश-अप तकनीकाः
  • गृहे वक्षःस्थलस्य कसरतम्
  • घुटना टेकने पुश-अप मार्गदर्शक
  • पेटी पुश-अप व्यायाम
  • वक्षःस्थलस्य कृते जानुभ्यां पुश-अप
  • शरीरस्य वजनस्य न्यूनता पुश-अप ऑन बॉक्स