Thumbnail for the video of exercise: अवनति हथौड़ा प्रेस

अवनति हथौड़ा प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት अवनति हथौड़ा प्रेस

Decline Hammer Press एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य मांसपेशिनां निम्नभागं लक्ष्यं करोति, मांसपेशीपरिभाषां शक्तिं च वर्धयितुं प्रभावी मार्गं प्रदाति एषः व्यायामः आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तः अस्ति, यतः व्यक्तिगतबलस्तरस्य अनुसारं सुलभतया समायोजितुं शक्यते । जनाः Decline Hammer Press इत्यस्य विकल्पं कर्तुं शक्नुवन्ति यतः एतत् न केवलं सुगोलवक्षःस्थलस्य निर्माणे सहायकं भवति अपितु समग्ररूपेण उपरितनशरीरस्य शक्तिं स्थिरतां च सुधरयति।

አስተያየት ወይም: በተጨነው እርምጃ अवनति हथौड़ा प्रेस

  • मुद्गर-प्रेसस्य हस्तकं हस्तपरिग्रहेण गृह्यताम्, कोणौ ९०-अङ्क-कोणे नतम्, हस्ततलं च अधःमुखं कृत्वा
  • निःश्वासं कृत्वा हस्तौ वक्षःस्थलात् दूरं धक्कायन्तु, बाहून् पूर्णतया प्रसारयन्तु परन्तु कोणौ न कुण्डीकृत्य ।
  • उपरि क्षणं विरामं कुर्वन्तु, ततः शनैः शनैः श्वसनसमये पुनः आरम्भस्थानं प्रति हस्तकं अवनयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णे व्यायामे नियन्त्रणं सुचारुगतिः च सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት अवनति हथौड़ा प्रेस

  • नियन्त्रितगतिः : व्यायामं त्वरितम् न कुर्वन्तु। अपि तु मन्दनियन्त्रितगतिषु ध्यानं दत्तव्यम् । एतेन मांसपेशिनां सम्यक् संलग्नता, चोटः च न भवति । यदा भवन्तः हस्तकं धक्कायन्ति तदा निःश्वासं कृत्वा वक्षःस्थलस्नायुषु निपीडयन्तु । यथा यथा भवन्तः हस्तकं पुनः आरम्भस्थाने आनयन्ति तथा तथा निःश्वासं गृहीत्वा वक्षःस्थलं प्रसारयितुं ददातु ।
  • अतिविस्तारं परिहरन्तु : एकः सामान्यः त्रुटिः अस्ति यत् गतिस्य उपरि अतिविस्तारः भवति, येन स्कन्धस्य चोटः भवितुम् अर्हति । एतत् परिहरितुं गतिस्य उपरि कोणयोः किञ्चित् वक्रतां स्थापयन्तु ।
  • सम्यक् भारः : एतादृशस्य भारस्य उपयोगं कुर्वन्तु यत् भवन्तः व्यायामं सम्यक् रूपेण कर्तुं शक्नुवन्ति। यदि

अवनति हथौड़ा प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ अवनति हथौड़ा प्रेस?

आम्, आरम्भकाः Decline Hammer Press अभ्यासं कर्तुं शक्नुवन्ति, परन्तु चोटं परिहरितुं हल्केन भारेन आरभ्य समुचितरूपेण ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। अयं व्यायामः मुख्यतया वक्षःस्थलस्य अधोस्नायुषु लक्ष्यं करोति, स्कन्धान्, त्रिकोष्ठान् च नियोजयति । आरम्भकानां कृते सर्वदा उत्तमः विचारः भवति यत् ते व्यायामान् सम्यक् कुर्वन्ति इति सुनिश्चित्य प्रशिक्षकात् अथवा फिटनेस-व्यावसायिकात् मार्गदर्शनं प्राप्तुं शक्नुवन्ति।

የቀሪቶች ክርትናዎች ምንነት अवनति हथौड़ा प्रेस?

  • The Flat Hammer Press: एतत् विविधता समतलबेन्चे क्रियते, सम्पूर्णं वक्षःस्थलक्षेत्रं कार्यं करोति च ।
  • एकबाहुमुद्गरप्रेसः : एतत् परिवर्तनं एकैकस्य बाहुस्य उपयोगेन क्रियते, यत् मांसपेशीनां असन्तुलनस्य निवारणे सहायकं भवितुम् अर्हति ।
  • The Standing Hammer Press: एतत् विविधता स्थायिरूपेण क्रियते, यत् स्थिरीकरणाय अधिकानि मांसपेशिनि नियोजयति ।
  • The Seated Hammer Press : एतत् विविधता उपविष्टस्य समये एव क्रियते, येन वक्षःस्थलस्य मांसपेशिषु उत्तमं नियन्त्रणं, ध्यानं च भवति ।

የቡናማ ተጨባጭ ጨዋታዎች अवनति हथौड़ा प्रेस?

  • केबल क्रॉसओवर: एषः अभ्यासः वक्षःस्थलस्य मांसपेशिनां पृथक्करणं लक्ष्यं च कर्तुं विभिन्नकोणानां कृते सहायकः भवति, यत् सम्पूर्णं वक्षःस्थलक्षेत्रं व्यापकरूपेण कार्यं क्रियते इति सुनिश्चित्य Decline Hammer Press इत्यस्य पूरकं भवति।
  • त्रिसेप डिप्स् : यद्यपि डिक्लाइन् हैमर प्रेस मुख्यतया वक्षःस्थले केन्द्रितः भवति तथापि त्रिसेप् डिप्स् त्रिसेप्स् इत्यस्य लक्ष्यं कृत्वा एतस्य पूरकं कर्तुं शक्नुवन्ति ये वक्षःस्थलव्यायामेषु प्रयुक्ताः गौणमांसपेशिः सन्ति, येन समग्ररूपेण धक्काकरणशक्तिः सुधरति।

ለጋብቻ ተምሳሌ መሐጋዎች अवनति हथौड़ा प्रेस

  • Decline Hammer Press कसरत
  • डम्बल पतन हथौड़ा प्रेस
  • डम्बल इत्यनेन सह वक्षःस्थलस्य व्यायामः
  • वक्षःस्थलस्य सुदृढीकरणाय Decline Hammer Press
  • वक्षःस्थलस्य अधः कृते डम्बलवर्कआउट्
  • Decline Hammer Press कथं करणीयम्
  • डम्बल वक्षःस्थलस्य व्यायामः
  • पतन हथौड़ा प्रेस तकनीक
  • डम्बल इत्यनेन सह वक्षःस्थलस्य अधः व्यायामः
  • Decline Hammer Press वक्षः कसरत