Thumbnail for the video of exercise: सीधा बार पर वक्षःस्थल डुबकी

सीधा बार पर वक्षःस्थल डुबकी

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት सीधा बार पर वक्षःस्थल डुबकी

Chest Dip on Straight Bar इति अत्यन्तं प्रभावी व्यायामः अस्ति यः वक्षःस्थलस्य मांसपेशिनां, त्रिकोणानां, स्कन्धानां च लक्ष्यं कृत्वा सुदृढं करोति । इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति यतः एतत् व्यक्तिगतशक्तिस्तरस्य अनुसारं समायोजितुं शक्यते । व्यक्तिः शरीरस्य उपरितनशक्तिं सुधारयितुम्, मांसपेशीपरिभाषां वर्धयितुं, समग्रं एथलेटिकप्रदर्शनं वर्धयितुं च एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छति

አስተያየት ወይም: በተጨነው እርምጃ सीधा बार पर वक्षःस्थल डुबकी

  • कोणं यावत् ९० डिग्री कोणं न प्राप्नोति तावत् यावत् शनैः शनैः स्वशरीरं न्यूनीकरोतु, कोणौ शरीरस्य समीपे एव स्थापयित्वा बहिः ज्वलितुं न ददातु
  • एकदा भवन्तः निम्नतमं बिन्दुं प्राप्तवन्तः तदा वक्षःस्थलस्य, त्रिकोष्ठस्य च मांसपेशिनां उपयोगेन स्वशरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु ।
  • वक्षःस्थलस्य मांसपेशिनां प्रभावीरूपेण लक्ष्यं कर्तुं सम्पूर्णे गतिषु शरीरं ऊर्ध्वं वक्षःस्थलं च बहिः स्थापयितुं सुनिश्चितं कुर्वन्तु।
  • एतानि पदानि इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पुनः पुनः कुर्वन्तु, सर्वदा नियन्त्रणं, स्थिरगतिः च धारयन्तु ।

በትኩርቱ መስራት सीधा बार पर वक्षःस्थल डुबकी

  • नियन्त्रितगतिः : अन्यत् महत्त्वपूर्णं युक्तिः नियन्त्रितगतिभिः सह व्यायामं कर्तुं शक्यते । डुबकीद्वारा त्वरितम् अथवा आत्मनः उपरि धक्कायितुं गतिस्य उपयोगं परिहरन्तु; एतेन चोटः भवितुम् अर्हति तथा च भवतः मांसपेशीः प्रभावीरूपेण न संलग्नाः भविष्यन्ति। शनैः शनैः शरीरं अधः कृत्वा ततः समाननियन्त्रणेन उपरि धक्कायन्तु।
  • डुबकीगहनता : पूर्णगतिपरिधिं प्राप्तुं यावत् स्कन्धाः कोणयोः अधः न भवन्ति तावत् अधः डुबकी मारितुं सुनिश्चितं कुर्वन्तु। परन्तु अत्यल्पं मज्जनं परिहरन्तु यतः एतेन स्कन्धेषु अतिशयेन तनावः भवितुम् अर्हति । यदि भवतः किमपि असुविधा भवति तर्हि भवतः गतिपरिधिं न्यूनीकरोतु ।
  • वार्म अप : वक्षःस्थलस्य डुबकी आरभ्यतुं पूर्वं सम्यक् तापनं सुनिश्चितं कुर्वन्तु। अस्मिन् केचन लघुहृदयस्य अथवा उपरितनशरीरस्य खिन्नता भवितुं शक्नोति । एतेन भवतः सज्जतायां सहायता भविष्यति

सीधा बार पर वक्षःस्थल डुबकी ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ सीधा बार पर वक्षःस्थल डुबकी?

आम्, आरम्भकाः Chest Dip on Straight Bar व्यायामं कर्तुं शक्नुवन्ति, परन्तु एतत् चुनौतीपूर्णं भवितुम् अर्हति यतः एतस्य उपरि शरीरस्य उपरितनशक्तिः निश्चितस्तरस्य आवश्यकता भवति । लघुतरतीव्रतायां आरभ्य क्रमेण वर्धयितुं महत्त्वपूर्णं यथा यथा शक्तिः सहनशक्तिः च सुधरति। यदि कश्चन आरम्भकः अतीव कठिनं मन्यते तर्हि ते सहायक-डुबकी-अथवा बेन्च-डुबकी-द्वारा आरभुं शक्नुवन्ति, ये व्यायामस्य सुलभतर-विविधताः सन्ति । यथासर्वदा चोटनिवारणाय सम्यक् रूपं, तकनीकं च महत्त्वपूर्णम् अस्ति । यदि भवान् केवलं आरभते तर्हि फिटनेस ट्रेनर इत्यस्मात् मार्गदर्शनं प्राप्तुं साधु विचारः।

የቀሪቶች ክርትናዎች ምንነት सीधा बार पर वक्षःस्थल डुबकी?

  • सीधा पट्टिकायां एकबाहुवक्षः डुबकी : अस्मिन् भिन्नतायां एकैकं बाहुं उपयुज्य व्यायामं करणीयम्, यत् संतुलनं बलं च सुधारयितुम् आवश्यकं भवति, सहायकं च भवति
  • सीधा-पट्टिकायां पाद-उत्थापनेन सह वक्षःस्थल-डुबकी : एषा भिन्नता प्रत्येकस्य डुबकी-अन्ते पाद-उत्थापनं योजयति, यत् वक्षःस्थलस्य, त्रिकोष्ठस्य, स्कन्धस्य च अतिरिक्तं निम्नशरीरस्य, कोर-स्नायुषु च संलग्नं करोति
  • सीधा पट्टिकायां जानुनि टकं कृत्वा वक्षःस्थलं डुबकी मारयति : अस्मिन् भिन्नतायां भवन्तः गतिस्य उपरिभागे वक्षःस्थलं प्रति जानुनि डुबन्ति, यत् भवतः उदरस्य मांसपेशिनां संलग्नं भवति
  • सीधा-पट्टिकायां मन्द-टेम्पो-छाती-डुबकी : अस्मिन् भिन्नतायां व्यायामं मन्दगत्या करणीयम्, यत् मांसपेशीनां कृते तनावस्य अधीनं समयं वर्धयति तथा च मांसपेशीनां शक्तिं सहनशक्तिं च सुधारयितुम् सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች सीधा बार पर वक्षःस्थल डुबकी?

  • बेन्च प्रेसः स्ट्रेट् बार इत्यत्र चेस्ट् डिप् इत्यस्य पूरकं भवति यतः एतत् समानेषु मांसपेशीसमूहेषु केन्द्रितं भवति - वक्षः, स्कन्धः, त्रिकोष्ठः च - परन्तु अधिकभारस्य उपयोगं कर्तुं अनुमतिं ददाति, मांसपेशीनां वृद्धिं बलं च प्रवर्धयति
  • Incline Dumbbell Press अन्यः प्रभावी व्यायामः अस्ति यः Chest Dip on Straight Bar इत्यस्य पूरकं भवति, यतः एतत् विशेषतया वक्षःस्थलस्य मांसपेशिनां उपरितनभागं लक्ष्यं करोति, यत् डुबकीभिः सह मिलित्वा अधिकं व्यापकं वक्षःस्थलस्य व्यायामं प्रदाति

ለጋብቻ ተምሳሌ መሐጋዎች सीधा बार पर वक्षःस्थल डुबकी

  • सीधा बार छाती डुबकी
  • शरीरभार वक्षः व्यायाम
  • छाती डुबकी कसरत
  • गृह वक्षः व्यायाम
  • वक्षःस्थलस्य कृते शरीरस्य भारस्य डुबकी
  • वक्षःस्थलं सुदृढीकरणव्यायामः
  • No Equipment वक्षःस्थलस्य कसरतम्
  • बार पर वक्षः डुबकी
  • शरीर के वजन छाती डुबकी दिनचर्या
  • वक्षस्थलस्य कृते सीधा बार डुबकी