Thumbnail for the video of exercise: वक्षःस्थल डुबकी

वक्षःस्थल डुबकी

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት वक्षःस्थल डुबकी

वक्षःस्थलस्य डुबकी एकः शक्तिशाली यौगिकव्यायामः अस्ति यः वक्षःस्थलस्य मांसपेशिनां, त्रिकोणानां, स्कन्धानां च लक्ष्यं कृत्वा व्यापकं उपरितनशरीरस्य व्यायामं प्रदाति मांसपेशीद्रव्यमानं बलं च निर्मातुम् इच्छन्तः मध्यवर्ती अथवा उन्नतसुष्ठुतास्तरस्य कृते आदर्शः अस्ति । वक्षःस्थलस्य डुबकीं भवतः दिनचर्यायां समावेशः मांसपेशीपरिभाषां वर्धयितुं, उपरितनशरीरस्य शक्तिं सुधारयितुम्, अन्येषु व्यायामेषु क्रीडासु च उत्तमप्रदर्शने योगदानं दातुं शक्नोति।

አስተያየት ወይም: በተጨነው እርምጃ वक्षःस्थल डुबकी

  • किञ्चित् अग्रे अवलम्ब्य कोणौ नमयित्वा शनैः शनैः शरीरं अधः कृत्वा वक्षःस्थलं बहिः पृष्ठं च ऋजुं कुर्वन्तु ।
  • यावत् भवतः कोणाः प्रायः ९० डिग्री कोणे न भवन्ति तावत् यावत् भवतः वक्षःस्थले खिन्नता न भवति तावत् यावत् भवतः अवनयनं कुर्वन्तु ।
  • गतिस्य अधः क्षणं विरामं कुर्वन्तु, ततः वक्षःस्थलस्य, त्रिकोणस्य च उपयोगेन बाहून् ऋजुं कृत्वा शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सम्पूर्णे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት वक्षःस्थल डुबकी

  • नियन्त्रितगतिः : गतिषु त्वरितम् आगमनं परिहरन्तु। अपि तु मन्दं नियन्त्रितरूपेण शरीरं अधः कृत्वा उत्थापयन्तु । एतेन भवतः मांसपेशिकाः पूर्णतया नियोजिताः भविष्यन्ति तथा च चोटस्य जोखिमः अपि न्यूनीकरिष्यते ।
  • डुबकीगहनता : वक्षःस्थलस्य मांसपेशिनां पूर्णतया संलग्नतायै यावत् भवतः कोणाः ९० डिग्री कोणे न भवन्ति तावत् यावत् स्वशरीरं न्यूनीकर्तुं लक्ष्यं कुर्वन्तु । अधः गमनेन भवतः स्कन्धेषु अनावश्यकं तनावः भवति, सम्भाव्यतया च चोटः भवति । तथैव यत्र भवन्तः पर्याप्तं दूरं न गच्छन्ति तत्र अर्धपुनरावृत्तिः परिहरन्तु, यतः एतेन व्यायामस्य प्रभावः सीमितः भवितुम् अर्हति ।
  • स्कन्धान् अधः स्थापयन्तु : डुबकीकाले स्कन्धान् संकुचयितुं वा उत्थापयितुं वा सामान्या त्रुटिः भवति । अनेन तनावः, चोटः च भवितुम् अर्हति । अपि तु ध्यानं ददातु

वक्षःस्थल डुबकी ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ वक्षःस्थल डुबकी?

आम्, आरम्भकाः Chest Dip व्यायामं कर्तुं शक्नुवन्ति, परन्तु एषः उन्नतः व्यायामः इति मन्यते, अतः शरीरस्य उपरितनशक्तिः उत्तममात्रायां आवश्यकः भवति । चोटं परिहरितुं समुचितरूपस्य उपयोगः महत्त्वपूर्णः अस्ति। आरम्भकानां असहाय-डुबकी-पर्यन्तं गमनात् पूर्वं सहायक-डुबकी-यन्त्रेण वा डुबकी-यन्त्रेण वा आरम्भं कर्तुं आवश्यकता भवेत् । व्यायामः सम्यक् सुरक्षिततया च क्रियते इति सुनिश्चित्य फिटनेस-व्यावसायिकेन सह परामर्शं कर्तुं सर्वदा उत्तमः विचारः भवति ।

የቀሪቶች ክርትናዎች ምንነት वक्षःस्थल डुबकी?

  • रिंग डिप्स् : एतत् भिन्नता जिम्नास्टिक रिंग्स् इत्यस्य उपयोगेन क्रियते, यस्य कृते अधिकं स्थिरीकरणस्य आवश्यकता भवति तथा च अधिकानि मांसपेशिः संलग्नाः भवन्ति, येन वक्षः डिप् इत्यस्य अधिकं चुनौतीपूर्णं संस्करणं भवति
  • भारितवक्षः डुबकी : अस्मिन् भिन्नतायां प्रतिरोधं योजयितुं भारमेखलां धारयितुं वा पादयोः मध्ये डम्बलं धारयितुं वा भवति, तस्मात् व्यायामस्य तीव्रता वर्धते
  • बेन्च डिप्स् : एतत् विविधता भवतः हस्तौ बेन्चे कृत्वा पादौ भूमौ कृत्वा क्रियते, येन आरम्भकानां वा न्यूनशरीरस्य बलस्य वा कृते वक्षः डिप् इत्यस्य अधिकं सुलभं संस्करणं भवति
  • एकबाहुडुबकी : अस्मिन् उन्नतविविधतायां एकेन बाहुना व्यायामः भवति, यत् कठिनतां महत्त्वपूर्णतया वर्धयति तथा च वक्षःस्थलस्य बाहुस्य च मांसपेशिनां अद्वितीयरीत्या लक्ष्यं करोति

የቡናማ ተጨባጭ ጨዋታዎች वक्षःस्थल डुबकी?

  • Incline Bench Press Chest Dips इत्यस्य लाभप्रदं परिवर्तनम् अस्ति, यतः एतत् वक्षःस्थलस्य उपरितनमांसपेशीषु केन्द्रितं भवति, यत् अधिकं व्यापकं वक्षःस्थलस्य व्यायामं प्रदाति
  • डम्बल फ्लाई व्यायामः Chest Dips इत्यस्य महान् पूरकः अस्ति यतः एषः वक्षःस्थलस्य मांसपेशिनां, विशेषतः वक्षस्थलस्य, पृथक्करणं करोति, डुबकी इत्यस्य यौगिकगतिभिः सह मांसपेशीनां वृद्धिं संतुलनं च प्रवर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች वक्षःस्थल डुबकी

  • शरीरभार वक्षः व्यायाम
  • छाती डुबकी कसरत
  • वक्षःस्थलस्य कृते शरीरस्य भारस्य प्रशिक्षणम्
  • वक्षःस्थल डुबकी व्यायाम तकनीक
  • गृह छाती कसरत
  • शरीरस्य भारस्य वक्षःस्थलस्य डुबकी
  • वक्षःस्थलं सुदृढीकरणव्यायामाः
  • No Equipment वक्षःस्थलस्य कसरतम्
  • छाती डुबकी फार्म गाइड
  • वक्षःस्थलस्नायुषु शरीरस्य भारस्य व्यायामः