Thumbnail for the video of exercise: वक्षःस्थल डुबकी

वक्षःस्थल डुबकी

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት वक्षःस्थल डुबकी

वक्षः डुबकी एकः शक्तिशाली उपरितनशरीरस्य व्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, त्रिकोष्ठं, स्कन्धं च लक्ष्यं करोति, यत् शक्तिं मांसपेशीपरिभाषां च निर्मातुं साहाय्यं करोति मध्यवर्ती अथवा उन्नतसुष्ठुतास्तरस्य व्यक्तिनां कृते आदर्शः अस्ति ये स्वस्य उपरितनशरीरस्य शक्तिं वर्धयितुं इच्छन्ति । वक्षःस्थल-डुबकी-प्रदर्शनेन भवतः धक्का-क्षमता, मुद्रा, समग्र-एथलेटिक-प्रदर्शने च महत्त्वपूर्णं सुधारं कर्तुं शक्यते, येन एतत् कस्यापि शक्ति-शरीर-निर्माण-दिनचर्यायां वांछनीयं परिवर्तनं भवति

አስተያየት ወይም: በተጨነው እርምጃ वक्षःस्थल डुबकी

  • कूपं किञ्चित् अग्रे अवलम्ब्य कोणौ नमयित्वा शनैः शनैः शरीरं न्यूनीकरोतु । यावत् वक्षःस्थले किञ्चित् व्यायामः न भवति तावत् एतत् गतिं निरन्तरं कुर्वन्तु ।
  • गतितलं प्राप्त्वा बाहून् ऋजुं कृत्वा वक्षःस्थलस्नायुभिः शरीरस्य भारं उत्थापयितुं शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु
  • व्यायामे यावत् शरीरं ऋजुं, कटिबन्धं च अग्रबाहुना सह सङ्गतं कुर्वन्तु, येन चोटः न भवति ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, प्रत्येकं पुनरावृत्तौ नियन्त्रणं रूपं च निर्वाहयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት वक्षःस्थल डुबकी

  • नियन्त्रितगतिः : व्यायामस्य माध्यमेन त्वरिततां परिहरन्तु। अतिशीघ्रं गतिं कृत्वा चोटः, न्यूनप्रभावी परिणामः च भवितुम् अर्हति । मन्दं नियन्त्रितरूपेण शरीरं अधः कृत्वा ततः आरम्भस्थानं प्रति पुनः उपरि धक्कायन्तु । एतेन मांसपेशीनां संलग्नता अधिकतमं भविष्यति, चोटस्य जोखिमः न्यूनीकरिष्यते ।
  • डुबकी-गहनता : डुबकी-काले अत्यधिकं न्यूनं न गन्तुं सावधानं भवतु । आदर्शगहनता तदा भवति यदा भवतः कोणाः ९०-अङ्क-कोणे भवन्ति । अस्मात् अधः गमनेन भवतः स्कन्धेषु अधिकं तनावः भवति, चोटः च भवितुम् अर्हति ।
  • वार्म-अप : वक्षःस्थलस्य डुबकीं कर्तुं पूर्वं सर्वदा तापनं कुर्वन्तु। एतेन भवतः मांसपेशयः व्यायामाय सज्जाः भविष्यन्ति, चोटस्य जोखिमः न्यूनीकरिष्यते । कतिचन

वक्षःस्थल डुबकी ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ वक्षःस्थल डुबकी?

आम्, आरम्भकाः Chest Dip व्यायामं कर्तुं शक्नुवन्ति, परन्तु एतत् ज्ञातव्यं यत् एतत् अत्यन्तं चुनौतीपूर्णं भवितुम् अर्हति यतः एतस्य उपरि शरीरस्य उपरितनशक्तिः उत्तमः परिमाणः आवश्यकः भवति। पूर्णशरीरभारस्य डुबकीं प्रति गमनात् पूर्वं बलं निर्मातुं सहायक-डुबकी-अथवा बेन्च-डुबकी-प्रारम्भः अनुशंसितः अस्ति । यथा कस्यापि व्यायामस्य, चोटनिवारणाय सम्यक् रूपं महत्त्वपूर्णम् अस्ति । प्रथमवारं अस्य व्यायामस्य प्रयासं कुर्वन्तः आरम्भकाः अपि फिटनेस-व्यावसायिकस्य मार्गदर्शनेन वा पर्यवेक्षणेन वा लाभं प्राप्नुवन्ति ।

የቀሪቶች ክርትናዎች ምንነት वक्षःस्थल डुबकी?

  • भारितवक्षः डुबकीयां भारमेखलायाः अथवा भारयुक्तस्य वेस्ट् इत्यस्य उपयोगेन भवतः शरीरे भारं योजयितुं शक्यते, यत् व्यायामस्य तीव्रताम् वर्धयति, मांसपेशीनां शक्तिं निर्मातुं च सहायकं भवति
  • बेन्च डिप् एकः भिन्नता अस्ति यत्र भवान् डिप् कर्तुं बेन्च् अथवा कुर्सीम् उपयुङ्क्ते, यत् आरम्भकानां वा येषां डिप् बारस्य प्रवेशः नास्ति तेषां कृते महान् विकल्पः अस्ति।
  • रिंग डिप् अधिकं चुनौतीपूर्णं भिन्नता अस्ति यत्र भवान् जिम्नास्टिक रिंग्स् इत्यत्र डिप् करोति, यस्य कृते अधिका स्थिरतायाः आवश्यकता भवति तथा च भवतः कोर मांसपेशिकाः संलग्नाः भवन्ति।
  • सहायकवक्षः डुबकीयां डुबकीयाः ऊर्ध्वगामिचरणस्य सहायतायै यन्त्रस्य वा भागीदारस्य वा उपयोगः भवति, यत् आरम्भकानां वा येषां व्यायामे साहाय्यस्य आवश्यकता वर्तते तेषां कृते महान् भवति

የቡናማ ተጨባጭ ጨዋታዎች वक्षःस्थल डुबकी?

  • बेन्च प्रेसः चेस्ट् डिप् इत्यस्य अपि पूरकः अस्ति यतोहि एतत् एकस्मिन् एव प्राथमिकस्नायुसमूहे, पेक्टोरल्स् इत्यत्र केन्द्रीक्रियते, परन्तु अधिकभारभारस्य अनुमतिं ददाति, येन मांसपेशीद्रव्यमानं बलं च वर्धते
  • डम्बल फ्लाई अन्यः लाभप्रदः व्यायामः अस्ति यः चेस्ट् डिप् इत्यस्य पूरकः अस्ति यतः एतत् वक्षःस्थलस्य मांसपेशिनां पृथक्करणं करोति, भिन्नप्रकारस्य तनावस्य खिञ्चनस्य च प्रदाति, यत् मांसपेशीनां वृद्धिं परिभाषां च सुदृढं कर्तुं शक्नोति

ለጋብቻ ተምሳሌ መሐጋዎች वक्षःस्थल डुबकी

  • शरीरभार वक्षस्थल डुबकी
  • छाती डुबकी कसरत
  • गृह वक्षःस्थल व्यायाम
  • वक्षःस्थलस्य कृते शरीरस्य भारस्य व्यायामाः
  • छाती डुबकी प्रशिक्षण
  • No Equipment वक्षःस्थलस्य कसरतम्
  • वक्षःस्थलं भारं विना डुबकी मारयति
  • शरीरभार वक्षःस्थलबल व्यायाम
  • वक्षःस्थलस्य मांसपेशीनिर्माणस्य व्यायामः
  • छाती डुबकी शरीर के वजन दिनचर्या