Thumbnail for the video of exercise: केबल त्रिसेप्स पुशडाउन

केबल त्रिसेप्स पुशडाउन

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትTali
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केबल त्रिसेप्स पुशडाउन

केबल ट्राइसेप्स् पुशडाउन इति शक्तिनिर्माणव्यायामः अस्ति यः विशेषतया त्रिसेप्स् मांसपेशिनां लक्ष्यं करोति, मांसपेशीनां वृद्धिं सहनशक्तिं च प्रवर्धयति । इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शम् अस्ति, यतः एतत् व्यक्तिगतशक्तिस्तरस्य अनुरूपं सहजतया समायोजितुं शक्यते । जनाः बाहुबलं वर्धयितुं, मांसपेशीपरिभाषां वर्धयितुं, क्रीडासु दैनन्दिनक्रियासु च उत्तमं प्रदर्शनं समर्थयितुं स्वस्य दिनचर्यायां एतत् व्यायामं समावेशयितुम् इच्छन्ति स्यात्, येषु उपरितनशरीरस्य बलस्य आवश्यकता भवति

አስተያየት ወይም: በተጨነው እርምጃ केबल त्रिसेप्स पुशडाउन

  • अधोमुखेन हस्तौ स्कन्धविस्तारं कृत्वा स्कन्धविस्तारेण अपि पादौ स्थापयन्तु ।
  • कोणौ शरीरस्य समीपे एव स्थापयित्वा ९० डिग्री कोणं निर्मातुं मोचयन्तु, एषा भवतः आरम्भस्थानम् अस्ति।
  • कोणयोः विस्तारं कृत्वा गतिस्य अधः त्रिकोणं संकुच्य शलाकं अधः धक्कायन्तु ।
  • शनैः शनैः आरम्भस्थानं प्रति आगच्छन्तु, गतिं नियन्त्रयितुं सुनिश्चितं कुर्वन्तु तथा च पुनरावृत्तीनां मध्ये भारस्य ढेरं स्पर्शं न कुर्वन्तु ।

በትኩርቱ መስራት केबल त्रिसेप्स पुशडाउन

  • **अतिभारस्य उपयोगं परिहरन्तु**: एकः सामान्यः त्रुटिः अस्ति यत् अधिकभारस्य उपयोगः भवति, येन अनुचितरूपं सम्भाव्यं चोटं च भवितुम् अर्हति। उत्तमं रूपं निर्वाहयन् १०-१२ पुनरावृत्तयः यावत् आरामेन सम्भालितुं शक्नुथ भारेन आरभत, ततः क्रमेण यथा यथा बलवन्तः भवन्ति तथा वर्धयन्तु।
  • **नियन्त्रितगतिः**: सुनिश्चितं कुर्वन्तु यत् भवतः गतिः मन्दः नियन्त्रितः च भवति। पुशडाउन चरणस्य अनन्तरं भारं पुनः स्नैपं कर्तुं दत्तुं त्रुटिं परिहरन्तु। एतेन भवतः कोणसन्धिषु तनावः भवितुम् अर्हति । अपि तु शनैः शनैः भारं प्रारम्भिकस्थानं प्रति प्रत्यागच्छतु यत् भवतः मांसपेशिकाः नित्यं तनावग्रस्ताः भवन्ति ।
  • **गतिस्य पूर्णपरिधि**: तलभागे स्वस्य बाहून् पूर्णतया विस्तारयितुं सुनिश्चितं कुर्वन्तु

केबल त्रिसेप्स पुशडाउन ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केबल त्रिसेप्स पुशडाउन?

आम्, आरम्भकाः Cable Triceps Pushdown अभ्यासं कर्तुं शक्नुवन्ति। तथापि चोटं परिहरितुं समुचितरूपं सुनिश्चित्य न्यूनभारेन आरम्भः करणीयः । भवन्तः सम्यक् कुर्वन्ति इति सुनिश्चित्य प्रथमं व्यक्तिगतप्रशिक्षकः अथवा फिटनेसव्यावसायिकः व्यायामस्य प्रदर्शनं करोति इति अपि लाभप्रदम् अस्ति। यथा कस्यापि व्यायामस्य विषये, यथा यथा भवतः शक्तिः सुधरति तथा तथा क्रमेण वजनं वर्धयितुं महत्त्वपूर्णम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት केबल त्रिसेप्स पुशडाउन?

  • एकलबाहुकेबलत्रिकोष्ठकपुशडाउन: एतत् संस्करणं एकैकं बाहुं क्रियते, येन भवान् प्रत्येकं त्रिकोष्ठे व्यक्तिगतरूपेण ध्यानं दातुं शक्नोति तथा च कस्यापि मांसपेशी असन्तुलनस्य निवारणे सहायतां कर्तुं शक्नोति।
  • रज्जुत्रिशिखरपुशडाउन : दण्डस्य स्थाने रज्जुसंलग्नकस्य उपयोगः भवति, यत् अधिकगतिपरिधिं ददाति तथा च त्रिकोणेषु किञ्चित् भिन्नकोणात् प्रहारं करोति
  • सीधा पट्टिका त्रिकोष्ठः पुशडाउन : अस्मिन् भिन्नता V-बारस्य स्थाने सीधा पट्टिकायाः ​​उपयोगः भवति, यः त्रिकोष्ठस्य कृते भिन्नं उत्तेजकं प्रदातुं शक्नोति तथा च बलस्य मांसपेशीवृद्धेः च पठारं निवारयितुं साहाय्यं कर्तुं शक्नोति
  • उपरि केबल त्रिकोष्ठविस्तारः : एतत् परिवर्तनं भवतः पृष्ठतः केबलयन्त्रेण सह क्रियते तथा च गतिः उपरि भवति, यत् त्रिकोष्ठस्य दीर्घशिरः अधिकप्रभावितेण लक्ष्यं करोति

የቡናማ ተጨባጭ ጨዋታዎች केबल त्रिसेप्स पुशडाउन?

  • क्लोज-ग्रिप् बेन्च प्रेस : अयं व्यायामः केबल ट्राइसेप्स् पुशडाउन इत्यस्य सदृशं त्रिकोष्ठं अपि कार्यं करोति, परन्तु अस्मिन् वक्षःस्थलं स्कन्धं च सम्मिलितं भवति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिः मांसपेशीनां संतुलनं च वर्धते
  • Skull Crushers : Skull Crushers इति अन्यः व्यायामः यः प्रत्यक्षतया triceps इत्यस्य लक्ष्यं करोति, Cable Triceps Pushdowns इत्यस्य सदृशः । कोणस्य, पकडस्य च परिवर्तनं कृत्वा ते त्रिशिखरस्य उपरि भिन्नप्रकारस्य तनावं ददति, मांसपेशीनां वृद्धिं, बलं च प्रवर्धयन्ति ।

ለጋብቻ ተምሳሌ መሐጋዎች केबल त्रिसेप्स पुशडाउन

  • "केबल ट्राइसेप्स पुशडाउन वर्कआउट।"
  • केबलेन सह उपरितनबाहुव्यायामम्
  • त्रिकोष्ठं सुदृढीकरणव्यायाम
  • केबल जिम वर्कआउट
  • बाहु टोनिंग व्यायाम
  • केबल मशीन बाहु वर्कआउट
  • Triceps Pushdown तकनीक
  • बाहुस्नायुषु केबलवर्कआउट्
  • केबल त्रिसेप्स पुशडाउन ट्युटोरियल
  • केबलेन सह प्रभावी Triceps व्यायामः"।