Thumbnail for the video of exercise: केबल स्थायि मक्षिका

केबल स्थायि मक्षिका

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትTali
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केबल स्थायि मक्षिका

केबलस्टैण्डिंग् फ्लाई मुख्यतया वक्षःस्थलस्य मांसपेशिनां लक्ष्यं कृत्वा, परन्तु स्कन्धान् बाहून् च संलग्नं कृत्वा बलनिर्माणस्य व्यायामः अस्ति । आरम्भकात् उन्नतक्रीडकानां यावत् सर्वेषां कृते उपयुक्तम् अस्ति, यतः व्यक्तिस्य फिटनेसस्तरस्य अनुसारं भारं सहजतया समायोजितुं शक्यते । तेषां कृते एषः व्यायामः अत्यन्तं लाभप्रदः भवति ये स्वस्य उपरितनशरीरस्य शक्तिं सुधारयितुम्, मांसपेशीपरिभाषां वर्धयितुं, उत्तममुद्रां प्रवर्धयितुं च इच्छन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ केबल स्थायि मक्षिका

  • यन्त्रात् एकं पदं अग्रे कृत्वा पादौ स्कन्धविस्तारं पृथक् कृत्वा स्थिरतायै जानुभ्यां किञ्चित् मोचयन्तु ।
  • बाहून् पार्श्वयोः प्रसार्य कोणयोः किञ्चित् नतम् कृत्वा पृष्ठं ऋजुं वक्षःस्थलं च उपरि स्थापयन्तु ।
  • शनैः शनैः हस्तौ विस्तृतचापे पुरतः एकत्र आनयन्तु, एवं कुर्वन् वक्षःस्थलस्नायुः निपीडयन्तु ।
  • एतत् क्षणं यावत् धारयन्तु, ततः शनैः शनैः बाहून् पुनः आरम्भस्थाने प्रत्यागच्छन्तु, गतिं नियन्त्रयितुं सुनिश्चितं कुर्वन्तु, भाराः भवन्तं शीघ्रं प्रतिकर्षयितुं न दद्युः

በትኩርቱ መስራት केबल स्थायि मक्षिका

  • उत्तमं रूपं निर्वाहयतु : यथा यथा भवन्तः केबलानि एकत्र आकर्षयन्ति तथा तथा भवतः बाहून् कोणयोः किञ्चित् नतम् कुर्वन्तु, तथा च भवतः कटिबन्धाः सीधाः सन्ति इति सुनिश्चितं कुर्वन्तु। कटिबन्धं मोचयितुं वा कोणौ कुण्डलितुं वा सामान्यदोषं परिहरन्तु, यया चोटः भवितुम् अर्हति ।
  • भवतः गतिं नियन्त्रयन्तु : अयं अभ्यासः वेगस्य विषये न अपितु नियन्त्रित-सुचारु-गतिविषये अस्ति । केबल्-समूहान् एकत्र आनयितुं गति-प्रयोगस्य त्रुटिं परिहरन्तु; एतेन दुर्बलरूपं सम्भाव्यं चोटं च भवितुम् अर्हति । अपि तु गतिं कर्तुं वक्षःस्थलस्य मांसपेशिनां उपयोगे ध्यानं दत्तव्यम् ।
  • शरीरं स्थिरं भवतु : व्यायामं कुर्वन् शरीरस्य डुलनं वा डुलनं वा परिहरन्तु । भवतः कोरः भवेत्

केबल स्थायि मक्षिका ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केबल स्थायि मक्षिका?

आम्, आरम्भकाः Cable Standing Fly व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं न्यूनभारेन आरम्भः महत्त्वपूर्णः अस्ति । इदमपि लाभप्रदं भवति यत् प्रशिक्षकः अथवा अनुभवी व्यक्तिः प्रथमं व्यायामस्य प्रदर्शनं करोति यत् सम्यक् क्रियते इति सुनिश्चितं भवति। यथा कस्यापि व्यायामस्य विषये यदि किमपि वेदना वा असुविधा वा भवति तर्हि तत् तत्क्षणमेव स्थगयित्वा स्वास्थ्यसेवाव्यावसायिकस्य परामर्शः करणीयः ।

የቀሪቶች ክርትናዎች ምንነት केबल स्थायि मक्षिका?

  • केबल-क्षय-मक्षिका अन्यत् विविधता अस्ति यस्मिन् बेन्चस्य क्षय-स्थितौ समायोजनं भवति, वक्षःस्थलस्य अधः मांसपेशिषु केन्द्रितं भवति ।
  • एकबाहुकेबल मक्षिका एकः भिन्नता अस्ति यत्र भवान् एकैकं बाहुं प्रयुङ्क्ते, यत् व्यक्तिगतवक्षस्थलस्नायुषु अधिकं ध्यानं दातुं साहाय्यं करोति तथा च एकपक्षीयशक्तिं सुधारयति
  • केबल क्रॉसओवर फ्लाई इति एकः भिन्नता यत्र भवान् उभयतः केबल् उपयुज्य मध्ये पारं कृत्वा अन्तः वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति ।
  • केबल सीटेड् फ्लाई इत्येतत् अन्यत् विविधता अस्ति यत्र भवान् उपविष्टः सन् व्यायामं करोति, यत् वक्षःस्थलस्य मांसपेशिनां पृथक्करणं कर्तुं अन्येषां मांसपेशिनां संलग्नतां न्यूनीकर्तुं च साहाय्यं कर्तुं शक्नोति

የቡናማ ተጨባጭ ጨዋታዎች केबल स्थायि मक्षिका?

  • पुश-अप्स : पुश-अप्स भवतः स्वस्य शरीरस्य भारस्य उपयोगेन केबलस्टैण्डिंग् फ्लाई इत्यस्य समानान् मांसपेशीसमूहान् कार्यं कर्तुं शक्नोति, अर्थात् वक्षः, स्कन्धः, त्रिकोष्ठः च, एतेषु क्षेत्रेषु शक्तिं सहनशक्तिं च निर्मातुं साहाय्यं कर्तुं शक्नोति
  • Incline Dumbbell Fly: अयं व्यायामः वक्षःस्थलस्य मांसपेशिनां लक्ष्यं भिन्नकोणात् अपि करोति, यत् उपरितनवक्षस्थलस्य निर्माणे सहायकं भवति, यत् केबलस्टैण्डिंग् फ्लाई इत्यनेन निम्नमध्यवक्षस्थलयोः कृते कृतस्य कार्यस्य पूरकं भवति

ለጋብቻ ተምሳሌ መሐጋዎች केबल स्थायि मक्षिका

  • केबल फ्लाई वर्कआउट
  • वक्षःस्थलं सुदृढीकरणव्यायामाः
  • केबल मशीन छाती कसरत
  • स्थायी केबल मक्षिका व्यायाम
  • जिम केबल छाती व्यायाम
  • वक्षःस्थलस्नायुषु केबलफ्लाई
  • केबल क्रॉसओवर फ्लाई
  • वक्षःस्थलनिर्माणकेबल उड्डीयते
  • ऊपरी शरीर केबल वर्कआउट
  • केबलयन्त्रेण सह शक्तिप्रशिक्षणम्