Thumbnail for the video of exercise: केबल स्थायि वक्षः प्रेस

केबल स्थायि वक्षः प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትTali
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केबल स्थायि वक्षः प्रेस

केबलस्टैण्डिंग् चेस्ट् प्रेसः बहुमुखी शक्तिनिर्माणव्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, बाहून् च लक्ष्यं करोति, यत् व्यापकं उपरितनशरीरस्य व्यायामं प्रदाति इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति यतः प्रतिरोधं व्यक्तिगतशक्तिस्तरस्य अनुरूपं समायोजितुं शक्यते । मांसपेशीनां सहनशक्तिं वर्धयितुं, मुद्रासुधारं कर्तुं, दैनन्दिनक्रियाकलापानाम् कार्यबलस्य प्रवर्धने च प्रभावशीलतायाः कारणात् जनाः स्वदिनचर्यायां समावेशयितुं चयनं कर्तुं शक्नुवन्ति

አስተያየት ወይም: በተጨነው እርምጃ केबल स्थायि वक्षः प्रेस

  • केबलयन्त्रस्य मध्ये तस्मात् दूरं मुखं स्थित्वा प्रत्येकं हस्ते केबलानां हस्तान् अधोमुखं कृत्वा गृह्यताम् ।
  • केबल्-उपरि तनावं जनयितुं अग्रे गत्वा, पादौ स्कन्ध-विस्तारपर्यन्तं पृथक् स्थापयित्वा, स्थिरतायै जानुनि किञ्चित् मोचयन्तु ।
  • बाहून् विस्तारयित्वा वक्षःस्थलस्नायुषु संकोचनं कृत्वा कोणौ किञ्चित् नतम् कृत्वा हस्तौ अग्रे धक्कायन्तु, येन तेषां तालीकरणं न भवति
  • शनैः शनैः हस्तकं प्रारम्भिकस्थानं प्रति प्रत्यागत्य वक्षःस्थलस्नायुषु प्रसारणं भवति, इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः पुनः कुर्वन्तु

በትኩርቱ መስራት केबल स्थायि वक्षः प्रेस

  • सम्यक् पकडः : पकडः अस्य अभ्यासस्य अन्यः महत्त्वपूर्णः पक्षः अस्ति । हस्ताः हस्तकं दृढतया गृह्णन्ति, कटिबन्धाः पृष्ठतः न नमन्ति इति सुनिश्चितं कुर्वन्तु । अधोमुखौ हस्तौ वक्षःस्थले न तु स्कन्धौ ।
  • नियन्त्रितगतिः : गतिप्रयोगस्य प्रलोभनं वा अतिशीघ्रं व्यायामं कर्तुं वा प्रलोभनं परिहरन्तु। मन्दं नियन्त्रितं गतिः भवतः मांसपेशिनां अधिकं प्रभावीरूपेण कार्यं करिष्यति तथा च चोटस्य जोखिमं न्यूनीकरिष्यति ।
  • गतिस्य पूर्णपरिधिः : केबलस्थायवक्षःप्रेसस्य अधिकतमं लाभं प्राप्तुं भवन्तः गतिस्य पूर्णपरिधिं लक्ष्यं कुर्वन्तु। अस्य अर्थः अस्ति यत् भवतः पुरतः केबलानि बहिः धक्कायितुं यावत् भवतः बाहूः पूर्णतया विस्तारिताः न भवन्ति, ततः शनैः शनैः आनयन्तु

केबल स्थायि वक्षः प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केबल स्थायि वक्षः प्रेस?

आम्, आरम्भकाः Cable Standing Chest Press अभ्यासं कर्तुं शक्नुवन्ति। वक्षःस्थलस्य मांसपेशिनां लक्ष्यीकरणाय एषः महान् व्यायामः अस्ति तथा च स्कन्धानां त्रिकोणानां च कार्यं करोति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । भवतः समीचीनं रूपं सुनिश्चितं कर्तुं प्रथमं व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशाला-गामिना व्यायामस्य प्रदर्शनं करणीयम् इति अपि लाभप्रदम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት केबल स्थायि वक्षः प्रेस?

  • Incline Cable Chest Press इत्येतत् अन्यत् विविधता अस्ति, यत् बेन्चं झुकावस्थितौ समायोजयित्वा वक्षःस्थलस्य उपरिभागं लक्ष्यं करोति ।
  • Decline Cable Chest Press इति एकं परिवर्तनं भवति यत् वक्षःस्थलस्य अधः भागं लक्ष्यं करोति, यत् बेन्चस्य क्षयस्थाने समायोजनेन प्राप्तं भवति ।
  • केबल क्रॉसओवर चेस्ट प्रेस व्यायामस्य भिन्नः ग्रहणः अस्ति, यत्र अधिकानि मांसपेशीतन्तुः संलग्नं कर्तुं गतिस्य शिखरे स्वबाहून् पारयति।
  • द्विबाहुकेबलवक्षःप्रेसः अन्यः प्रकारः अस्ति यत्र द्वयोः बाहुयोः एकत्रैव उपयोगः भवति, वक्षःस्थलस्य कृते सन्तुलितं व्यायामं प्रदाति ।

የቡናማ ተጨባጭ ጨዋታዎች केबल स्थायि वक्षः प्रेस?

  • पुश-अप्स : पुश-अप्स केबल स्थायि वक्षःप्रेसस्य समानान् मांसपेशीसमूहान् कार्यं करोति, परन्तु तेषु कोरः निम्नशरीरः च सम्मिलिताः भवन्ति, येन अधिकं पूर्णशरीरस्य व्यायामः प्रदाति तथा च समग्रशक्तिं स्थिरतां च सुधारयितुम् सहायकं भवति
  • त्रिसेप् डुबकी : केबल स्थायि वक्षःप्रेसः मुख्यतया वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति तथापि त्रिसेप् डुबकी त्रिसेप्स् इत्यस्य लक्ष्यं कृत्वा एतस्य पूरकं भवति, ये वक्षःस्थलप्रेसे प्रयुक्ताः गौणस्नायुः सन्ति, अतः भवतः वक्षःप्रेसस्य समग्रशक्तिः कार्यक्षमता च सुधरति

ለጋብቻ ተምሳሌ መሐጋዎች केबल स्थायि वक्षः प्रेस

  • "केबल चेस्ट प्रेस वर्कआउट"।
  • "केबल मशीन वक्षः व्यायाम"।
  • "वक्षःस्थलस्य कृते स्थितः केबलप्रेसः" ।
  • "केबलेन सह वक्षःस्थलस्य व्यायामः"।
  • "वक्षःस्थलस्नायुषु केबलव्यायामाः" ।
  • "केबलेन सह वक्षःस्थलस्य कृते बलप्रशिक्षणम्"।
  • "केबल स्टैण्डिंग चेस्ट प्रेस तकनीक"।
  • "केबल स्टैण्डिंग चेस्ट प्रेस कथं करणीयम्"।
  • "वक्षःस्थलस्य व्यायामार्थं केबल जिम उपकरणम्"।
  • "केबल स्टैण्डिंग चेस्ट प्रेस ट्युटोरियल"।