Thumbnail for the video of exercise: केबल उपविष्ट स्कन्ध आन्तरिक परिभ्रमण

केबल उपविष्ट स्कन्ध आन्तरिक परिभ्रमण

የጨዋታ መረጃ

ስተቃይናMaarek.
ንብረትTali
የመጀምሪ ምልከታትTeres Major, Teres Minor
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केबल उपविष्ट स्कन्ध आन्तरिक परिभ्रमण

केबल उपविष्टः स्कन्धः आन्तरिकः परिभ्रमणः एकः लक्षितः शक्तिव्यायामः अस्ति यः मुख्यतया रोटेटर कफ मांसपेशिनां लाभाय भवति, स्कन्धस्य स्थिरतां लचीलतां च वर्धयति क्रीडकानां कृते उत्तमः व्यायामः अस्ति, विशेषतः येषां क्रीडासु सम्बद्धाः सन्ति, येषु बेसबॉल, तैरणं, टेनिस् इत्यादीनां दृढानां लचीलानां च स्कन्धानां आवश्यकता भवति। एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा कार्यप्रदर्शने सुधारं कर्तुं, चोटं निवारयितुं, समग्रस्कन्धस्वास्थ्यं च उत्तमं प्रवर्धयितुं साहाय्यं कर्तुं शक्यते ।

አስተያየት ወይም: በተጨነው እርምጃ केबल उपविष्ट स्कन्ध आन्तरिक परिभ्रमण

  • पार्श्वतः बेन्चे उपविश्य, केबलयन्त्रं दक्षिणदिशि कृत्वा, दक्षिणहस्तेन हस्तकं गृहीत्वा, कोणं ९० डिग्री कोणे, ऊर्ध्वबाहुं च पार्श्वे समीपे एव स्थापयन्तु
  • शनैः शनैः अग्रबाहुं शरीरं प्रति परिभ्रमन्तु, हस्तकं केबलं च आकर्षयन्तु, कोणं स्थिरं कृत्वा ।
  • अग्रभुजः पूर्णतया शरीरं प्रति परिभ्रमति चेत् क्षणं विरामं कुरुत, ततः शनैः शनैः आरम्भस्थानं प्रति आगच्छन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, ततः वामस्कन्धस्य कार्यं कर्तुं पार्श्वयोः परिवर्तनं कुर्वन्तु ।

በትኩርቱ መስራት केबल उपविष्ट स्कन्ध आन्तरिक परिभ्रमण

  • सुचारुः नियन्त्रितश्च गतिः : केबल उपविष्टस्कन्धस्य आन्तरिकभ्रमणस्य अधिकतमं लाभं प्राप्तुं कुञ्जी प्रत्येकं पुनरावृत्तिं मन्दनियन्त्रितगतिभिः सह कर्तुं भवति गतिप्रयोगस्य वा व्यायामस्य त्वरितत्वस्य वा प्रलोभनं परिहरन्तु।
  • सम्यक् भारस्य उपयोगं कुर्वन्तु : अत्यधिकं भारस्य उपयोगः सामान्यः त्रुटिः अस्ति, यत् अनुचितरूपं सम्भाव्यं चोटं च जनयितुं शक्नोति। लघुतरभारेन आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः बलं वर्धते। स्मर्यतां यत् लक्ष्यं भवतः मांसपेशिनां आव्हानं कर्तुं भवति, न तु तान् तनावयितुं।
  • कोहनीं समीपे एव स्थापयन्तु : व्यायामस्य समये कोणं शरीरस्य समीपे एव स्थापयन्तु। भवतः कोणं भवतः शरीरात् दूरं गन्तुं शक्नोति चेत् व्यायामस्य प्रभावः न्यूनीकर्तुं शक्यते तथा च...

केबल उपविष्ट स्कन्ध आन्तरिक परिभ्रमण ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केबल उपविष्ट स्कन्ध आन्तरिक परिभ्रमण?

आम्, आरम्भकाः केबल-सीटेड्-स्कन्ध-आन्तरिक-भ्रमण-व्यायामं कर्तुं शक्नुवन्ति, परन्तु सम्यक् रूपं सुनिश्चित्य चोटं निवारयितुं हल्केन भारेन आरम्भः महत्त्वपूर्णः अस्ति इदमपि लाभप्रदं यत् प्रशिक्षकः अनुभवी व्यक्तिः वा भवन्तं प्रक्रियायाः मार्गदर्शनं करोति यत् भवन्तः सम्यक् कुर्वन्ति इति सुनिश्चितं भवति। अयं व्यायामः मुख्यतया रोटेटर कफस्नायुषु लक्ष्यं करोति, ये स्कन्धस्य स्थिरतायाः समग्रशरीरस्य उपरितनबलस्य च कृते महत्त्वपूर्णाः सन्ति ।

የቀሪቶች ክርትናዎች ምንነት केबल उपविष्ट स्कन्ध आन्तरिक परिभ्रमण?

  • प्रतिरोधपट्टिका उपविष्टः स्कन्धः आन्तरिकं परिभ्रमणं : अस्मिन् भिन्नतायां केबलस्य स्थाने प्रतिरोधपट्टिकायाः ​​उपयोगः भवति । कोणस्य ऊर्ध्वतायां ठोसवस्तुनि पट्टिकां लंगरं कर्तुं शक्यते ।
  • स्थायिकेबलस्कन्धस्य आन्तरिकं परिभ्रमणं : एतत् विविधता उपविष्टस्य अपेक्षया स्थायिरूपेण क्रियते, यत् भिन्नानां मांसपेशिनां संलग्नतां कर्तुं शक्नोति तथा च भिन्नं गतिपरिधिं प्रदातुं शक्नोति
  • केबल उपविष्टः स्कन्धः स्थिरतागोलेन सह आन्तरिकं परिभ्रमणं : अस्मिन् भिन्नतायां स्थिरतागोलकं समावेशितम् अस्ति । व्यायामं कुर्वन् भवन्तः कन्दुकस्य उपरि उपविशन्ति, यत् संतुलनं, कोरबलं च सुधारयितुं साहाय्यं कर्तुं शक्नोति ।
  • एकबाहुकेबलं उपविष्टं स्कन्धं आन्तरिकं परिभ्रमणं : एतत् भिन्नता एकैकं बाहुं केन्द्रीक्रियते, येन भवान् प्रत्येकस्य व्यक्तिगतस्कन्धस्य रूपेण गतिं च एकाग्रतां प्राप्तुं शक्नोति

የቡናማ ተጨባጭ ጨዋታዎች केबल उपविष्ट स्कन्ध आन्तरिक परिभ्रमण?

  • मुखकर्षणम् : मुखकर्षणं न केवलं पृष्ठभागस्य डेल्टोइड्-इत्यस्य कार्यं करोति अपितु रोटेटर-कफ-स्नायुषु अपि संलग्नं करोति, यत् समग्र-स्कन्ध-स्थिरतां, शक्तिं च प्रवर्धयित्वा आन्तरिक-घूर्णन-व्यायामस्य पूरकं भवति
  • उपरि स्कन्धस्य दबावः : एषः व्यायामः सम्पूर्णं स्कन्धस्य मेखटं संलग्नं करोति, यत्र केबल उपविष्टस्कन्धस्य आन्तरिकं परिभ्रमणस्य समये कार्यं कृतानि मांसपेशिः अपि सन्ति, येन समग्रस्कन्धस्य शक्तिः गतिशीलता च सुधारयितुं साहाय्यं भवति

ለጋብቻ ተምሳሌ መሐጋዎች केबल उपविष्ट स्कन्ध आन्तरिक परिभ्रमण

  • केबल मशीन बैक व्यायाम
  • उपविष्टस्कन्धस्य आन्तरिकं परिभ्रमणं
  • पृष्ठस्य कृते केबलवर्कआउट्
  • केबलेन सह स्कन्धस्य परिभ्रमणस्य व्यायामः
  • केबल उपविष्ट पृष्ठ कसरत
  • आन्तरिक स्कन्ध परिभ्रमण व्यायाम
  • केबल मशीन स्कन्ध वर्कआउट
  • केबलेन सह पृष्ठं सुदृढीकरणव्यायामाः
  • स्कन्धस्य कृते उपविष्टाः केबलव्यायामाः
  • पृष्ठबलस्य कृते केबलस्य आन्तरिकं परिभ्रमणं