Thumbnail for the video of exercise: केबल रिवर्स कलाई कर्ल

केबल रिवर्स कलाई कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትTali
የመጀምሪ ምልከታትWrist Extensors
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केबल रिवर्स कलाई कर्ल

केबल रिवर्स रिस्ट कर्ल् एकः प्रभावी शक्तिप्रशिक्षणव्यायामः अस्ति यः अग्रबाहुषु मांसपेशिनां लक्ष्यं करोति, पकडबलं सुधारयति तथा च कटिबन्धस्य स्थिरतां वर्धयति। क्रीडकानां, पर्वतारोहिणां, अथवा यः कोऽपि स्वस्य दैनन्दिनक्रियासु वा क्रीडासु वा स्वहस्तस्य कटिबन्धस्य च बलस्य उपरि बहुधा अवलम्बते तस्य कृते उत्तमः विकल्पः अस्ति एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा कटिबन्धस्य अग्रभुजस्य च चोटस्य जोखिमं न्यूनीकर्तुं, हस्तबलस्य आवश्यकतां जनयति इति क्रीडासु, क्रियाकलापयोः च भवतः प्रदर्शनं सुधारयितुम्, समग्रशरीरस्य उपरितनस्य फिटनेसस्य प्रवर्धनं च कर्तुं साहाय्यं कर्तुं शक्यते

አስተያየት ወይም: በተጨነው እርምጃ केबल रिवर्स कलाई कर्ल

  • केबलयन्त्रे इष्टं भारं चित्वा निम्नचरखीयां सीधां पट्टिकां संलग्नं कुर्वन्तु ।
  • केबलयन्त्रस्य सम्मुखं स्थित्वा हस्तौ स्कन्धविस्तारं कृत्वा अधःमुखं कृत्वा पट्टिकां गृह्यताम् ।
  • बाहून् पूर्णतया विस्तारयित्वा बाहून् शरीरं च स्थिरं कृत्वा कटिबन्धं पृष्ठतः मोचयित्वा शलाकं उपरि आकर्षयन्तु ।
  • शनैः शनैः पट्टिकां पुनः आरम्भस्थाने अधः स्थापयन्तु, गतिनियन्त्रणं सुनिश्चितं कुर्वन्तु । अनेन एकं पुनरावृत्तिः पूर्णा भवति ।

በትኩርቱ መስራት केबल रिवर्स कलाई कर्ल

  • सम्यक् पकडः : उपरि हस्तपरिग्रहेण (हस्ततलाः अधःमुखाः) हस्तौ च स्कन्धविस्तारेण पृथक् कृत्वा पट्टिकां धारयन्तु। कटिबन्धेषु अनावश्यकं तनावं न भवेत् इति कृत्वा भवतः पकडः दृढः अस्ति किन्तु अतितरां कठिनः न भवति इति सुनिश्चितं कुर्वन्तु ।
  • नियन्त्रितगतिः : केबल रिवर्स रिस्ट् कर्ल् इत्यस्य कुञ्जी मन्दं नियन्त्रितं च गतिं निर्वाहयितुम् अस्ति । झटका वा द्रुतगतिः वा परिहरन्तु यतः एतेन चोटः भवितुम् अर्हति । कटिबन्धं मोचयित्वा शलाकं शरीरं प्रति कुञ्चयन्तु ततः शनैः शनैः पुनः अधः अधः कुर्वन्तु ।
  • बाहून् स्थिरं कुर्वन्तु : एकः सामान्यः त्रुटिः अस्ति यत् सम्पूर्णं बाहुं गतिषु सम्मिलितं भवति । अग्रबाहून् पृथक् कृत्वा व्यायामात् अधिकतमं लाभं प्राप्तुं बाहून् निश्चलं कृत्वा केवलं कटिबन्धं चालयन्तु ।
  • अतिभारं मा कुरुत : आरभत

केबल रिवर्स कलाई कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केबल रिवर्स कलाई कर्ल?

आम्, आरम्भकाः Cable Reverse Wrist Curl इति व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं न्यूनभारेन आरम्भः महत्त्वपूर्णः अस्ति । सम्यक् तकनीकं सुनिश्चित्य प्रथमं प्रशिक्षकः अनुभवी व्यक्तिः वा व्यायामस्य प्रदर्शनं कर्तुं अपि सहायकं भवति। यथा कस्यापि नूतनव्यायामस्य विषये आरम्भकाः तत् मन्दं गृहीत्वा क्रमेण तीव्रताम् वर्धयन्तु यथा यथा तेषां बलं सहनशक्तिः च वर्धते ।

የቀሪቶች ክርትናዎች ምንነት केबल रिवर्स कलाई कर्ल?

  • बारबेल् रिवर्स रिस्ट् कर्ल् : केबलस्य स्थाने अस्मिन् भिन्नतायां बारबेल् इत्यस्य उपयोगः भवति, येन अधिकं एकरूपं गतिः भवति तथा च अधिकभारं उत्थापयितुं क्षमता भवति
  • Resistance Band Reverse Wrist Curl: अस्मिन् भिन्नता केबलस्य स्थाने प्रतिरोधपट्टिकायाः ​​उपयोगं करोति, चरप्रतिरोधं प्रदाति तथा च व्यायामं कुत्रापि कर्तुं लचीलतां च प्रदाति
  • Seated Reverse Wrist Curl: अस्मिन् भिन्नतायां भवन्तः उपविष्टाः एव व्यायामं कुर्वन्ति, विशेषतः आरम्भकानां कृते उत्तमं समर्थनं स्थिरतां च प्रदाति।
  • एकबाहुः विपरीतकटिबन्धः कर्लः : अस्मिन् भिन्नतायां एकैकस्य बाहुस्य उपयोगः भवति, यत् व्यक्तिगतकटिबन्धस्य शक्तिं सुधारयितुम्, कस्यापि असन्तुलनस्य निवारणे च सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች केबल रिवर्स कलाई कर्ल?

  • हैमर कर्ल्स् : हैमर कर्ल्स् केबल रिवर्स रिस्ट् कर्ल्स् इत्यस्य पूरकं भवन्ति यतोहि ते अग्रबाहुं अपि च बाइसेप्स् इत्येतत् सुदृढं कुर्वन्ति, येन उपरितनबाहुस्य कृते अधिकं व्यापकं वर्कआउट् प्रदाति तथा च पकडबलं वर्धयति, यत् अन्येषां लिफ्ट्-कृते लाभप्रदं भवति
  • कृषकस्य चलनम् : एषः अभ्यासः केबलविपरीतकटिबन्धकर्ल् इत्यस्य पूरकः भवति यत् पकडं अग्रभुजस्य सहनशक्तिं च चुनौतीं ददाति, यतः अस्य कृते विस्तारितावधिपर्यन्तं भारीभारं वहितुं आवश्यकं भवति, अतः समग्रबाहुबलं स्थिरता च सुधरति।

ለጋብቻ ተምሳሌ መሐጋዎች केबल रिवर्स कलाई कर्ल

  • "अग्रभुजानां कृते केबलवर्कआउट्"।
  • "अग्रभुजबलवर्धनव्यायामाः" ।
  • "केबल उलटा कटिबन्ध कर्ल तकनीक"।
  • "केबल रिवर्स कटिबन्ध कर्ल कथं करणीयम्"।
  • "अग्रभुजानां कृते व्यायामशालायाः व्यायामाः"।
  • "बाहूनां कृते केबलयन्त्रव्यायामाः"।
  • "केबलेन अग्रबाहुबलस्य उन्नयनम्"।
  • "केबल विपरीत कटिबन्ध कर्ल मार्गदर्शक"।
  • "केबलेन अग्रभुजस्नायुनिर्माणम्"।
  • "केबलयन्त्रेण सह कटिबन्धस्य कर्ल् व्यायामाः"।