Thumbnail for the video of exercise: व्यायामगोलस्य उपरि केबलं दबावन्तु

व्यायामगोलस्य उपरि केबलं दबावन्तु

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትTali
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት व्यायामगोलस्य उपरि केबलं दबावन्तु

व्यायामगोलस्य उपरि केबलप्रेस् एकः गतिशीलः व्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, कोरमांसपेशीं च लक्ष्यं करोति, यत् व्यापकं उपरितनशरीरं स्थिरताप्रशिक्षणं च प्रदाति इदं मध्यवर्ती-सुष्ठुता-स्तरस्य व्यक्तिनां कृते आदर्शम् अस्ति ये स्वस्य मांसपेशी-शक्तिं, संतुलनं, समन्वयं च वर्धयितुं पश्यन्ति । एतत् व्यायामं भवतः दिनचर्यायां समावेशः मुद्रां सुधारयितुम्, कार्यात्मकं फिटनेसं वर्धयितुं, भवतः व्यायामे विविधतां योजयितुं च सहायकं भवितुम् अर्हति, येन एतत् अधिकं आकर्षकं प्रभावी च भवति

አስተያየት ወይም: በተጨነው እርምጃ व्यायामगोलस्य उपरि केबलं दबावन्तु

  • व्यायामकन्दुकस्य उपरि उपविश्य पादौ दृढतया भूमौ रोपितः, केबलहस्तकं च हस्तद्वयेन गृह्य, कोणौ ९० डिग्रीपर्यन्तं नतम्, हस्ततलं च अधःमुखं कृत्वा
  • पृष्ठं ऋजुं कृत्वा कोरं नियोजितं कृत्वा बाहून् ऋजुं पुरतः प्रसारयित्वा शनैः शनैः हस्तान् वक्षःस्थलात् दूरं धक्कायन्तु
  • एतत् क्षणं यावत् धारयन्तु, ततः शनैः शनैः हस्तकं पुनः वक्षःस्थलं प्रति आनयन्तु, आरम्भस्थानं प्रति प्रत्यागच्छन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት व्यायामगोलस्य उपरि केबलं दबावन्तु

  • सम्यक् रूपं धारयन्तु : नितम्बं उत्थापितं कृत्वा जानुभ्यां स्कन्धपर्यन्तं शरीरं ऋजुरेखायां स्थापयन्तु। एतेन भवतः कोरः नियोजितः भवति, भवतः पृष्ठस्य अधःभागस्य रक्षणं च भवति । नितम्बं तलं प्रति अधः पतितुं परिहरन्तु, यत् सामान्यं त्रुटिः अस्ति, तनावस्य वा चोटस्य वा कारणं भवितुम् अर्हति ।
  • स्वस्य गतिं नियन्त्रयन्तु : केबलप्रेस् करणसमये स्वस्य गतिं नियन्त्रितं स्थिरं च स्थापयन्तु । केबल्-निपीडनार्थं गति-प्रयोगस्य त्रुटिं परिहरन्तु, यतः एतेन व्यायामस्य प्रभावः न्यूनीकर्तुं शक्यते, चोटस्य जोखिमः अपि वर्धयितुं शक्यते ।
  • कोहनीषु मनः स्थापयन्तु : कोणौ किञ्चित् झुकावः स्थापयन्तु तथा च बाहून् विस्तारयन्ते सति तान् पूर्णतया बहिः ताडयितुं परिहरन्तु। अयम्‌

व्यायामगोलस्य उपरि केबलं दबावन्तु ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ व्यायामगोलस्य उपरि केबलं दबावन्तु?

आम्, आरम्भकाः व्यायामगोले केबलप्रेस् कर्तुं शक्नुवन्ति, परन्तु तेषां न्यूनभारेन आरम्भः करणीयः यत् ते सम्यक् रूपं नियन्त्रणं च निर्वाहयितुं शक्नुवन्ति इति सुनिश्चितं भवति। चोटं न भवेत् इति सम्यक् तकनीकं अवगन्तुम् अपि महत्त्वपूर्णम् अस्ति। प्रथमं व्यक्तिगतप्रशिक्षकः वा फिटनेसव्यावसायिकः वा व्यायामस्य प्रदर्शनं कर्तुं सहायकः भवेत् । यथा कस्यापि नूतनव्यायामस्य, आरम्भकाः शनैः आरभन्ते, क्रमेण तीव्रताम् वर्धयन्तु यथा यथा तेषां शक्तिः स्थिरता च सुधरति ।

የቀሪቶች ክርትናዎች ምንነት व्यायामगोलस्य उपरि केबलं दबावन्तु?

  • Incline Cable Chest Press: अस्मिन् भिन्नतायां झुकावकोणे सेट् समायोज्यः बेन्चः भवति । भवन्तः केबलानि ऊर्ध्वं निपीडयन्ति स्म, वक्षःस्थलस्य उपरितनस्नायुषु अधिकं तीव्ररूपेण लक्ष्यं कुर्वन्ति स्म ।
  • क्षय केबल वक्षःप्रेसः : झुकावसंस्करणस्य सदृशं किन्तु बेन्चः अवनतिकोणे सेट् भवति, वक्षःस्थलस्य अधः मांसपेशिषु अधिकं ध्यानं ददाति।
  • एकबाहुः केबलवक्षःप्रेसः : एतत् विविधता एकैकं वक्षःस्थलस्य एकं पार्श्वं पृथक् करोति, मांसपेशीनां असन्तुलनं सुधारयितुं साहाय्यं करोति । व्यायामकन्दुकस्य उपरि स्थित्वा उपविश्य वा एकैकं बाहुं उपयुज्य व्यायामं करोषि ।
  • केबल क्रॉसओवर चेस्ट प्रेस : अस्मिन् भिन्नता व्यायामकन्दुकस्य उपरि उपविश्य क्रॉसओवरगत्या उभयतः केबल् आकर्षयति । अन्तः वक्षःस्थलस्नायुषु लक्ष्यं कृत्वा भिन्नं गतिपरिधिं प्रदाति ।

የቡናማ ተጨባጭ ጨዋታዎች व्यायामगोलस्य उपरि केबलं दबावन्तु?

  • स्थिरतागोलकपुश-अपः : एतेषु व्यायामगोले केबलप्रेस् इत्यस्य समानानि मांसपेशीनि संलग्नाः भवन्ति, परन्तु तेषु संतुलनं स्थिरताप्रशिक्षणं च समावेशितम् अस्ति, यत् कोरशक्तिं समग्रशरीरनियन्त्रणं च वर्धयितुं शक्नोति, येन एषः महान् पूरकव्यायामः भवति
  • केबल क्रॉसओवर : एषः अभ्यासः व्यायामगोले केबलप्रेस् इत्यस्य पूरकः अस्ति यतः वक्षःस्थलस्य मांसपेशिनां कार्यं कर्तुं केबलयन्त्राणां अपि उपयोगः भवति । परन्तु अस्मिन् भिन्नः गतिविधिः अन्तर्भवति यत् मांसपेशीनां लक्ष्यं भिन्नकोणात् सहायकं भवति, समग्रं मांसपेशीसन्तुलनं समरूपतां च सुधरयति ।

ለጋብቻ ተምሳሌ መሐጋዎች व्यायामगोलस्य उपरि केबलं दबावन्तु

  • केबलेन सह वक्षःस्थलस्य व्यायामः
  • केबल प्रेस अभ्यास
  • व्यायामः कन्दुकवक्षःस्थलस्य व्यायामः
  • व्यायामकन्दुकस्य उपरि केबलवक्षः दबावः
  • फिटनेस बॉल केबल प्रेस
  • वक्षःस्थलस्य कृते केबलवर्कआउट्
  • व्यायामस्य कन्दुकस्य केबलस्य च दिनचर्या
  • केबलेन कन्दुकेन च वक्षःस्थलस्य दृढीकरणं
  • केबल प्रेस वक्षः व्यायाम
  • व्यायाम कन्दुक केबल वक्षः प्रेस