Thumbnail for the video of exercise: केबल क्षय एक बाहु प्रेस

केबल क्षय एक बाहु प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትTali
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केबल क्षय एक बाहु प्रेस

केबल डिक्लाइन् वन आर्म प्रेसः एकः बलनिर्माणः व्यायामः अस्ति यः वक्षःस्थलस्य मांसपेशिनां विशेषतः अधः वक्षःस्थलस्य लक्ष्यं करोति, तथैव त्रिकोष्ठं स्कन्धं च संलग्नं करोति इदं कस्यापि फिटनेस-स्तरस्य व्यक्तिनां कृते उपयुक्तम् अस्ति, आरम्भिकात् उन्नत-क्रीडकानां कृते, ये शरीरस्य उपरितन-शक्तिं मांसपेशी-परिभाषां च सुधारयितुम् इच्छन्ति एतत् व्यायामं कृत्वा मांसपेशीनां संतुलनं वर्धयितुं, उत्तममुद्रां प्रवर्धयितुं, कस्यापि व्यायामस्य दिनचर्यायां विविधतां योजयितुं च शक्यते, येन व्यापकसुष्ठुतालक्ष्यं लक्ष्यं कुर्वतां कृते वांछनीयं परिवर्तनं भवति

አስተያየት ወይም: በተጨነው እርምጃ केबल क्षय एक बाहु प्रेस

  • यन्त्रस्य पार्श्वे पार्श्वे स्थित्वा, पादौ स्कन्धविस्तारं विभज्य, यन्त्रात् दूरतमेन हस्तेन हस्तकं गृह्यताम्, बाहुं पूर्णतया विस्तारितं कृत्वा
  • किञ्चित् अग्रे कृशं कृत्वा स्वशरीरं स्थापयित्वा संतुलनार्थं स्वतन्त्रहस्तं नितम्बे स्थापयन्तु ।
  • कोणं नमयित्वा केबलहस्तकं अधः शरीरस्य पारं च आकर्षयन्तु, विपरीतनितम्बस्य समीपे हस्तेन समाप्तं कृत्वा, बाहुं शरीरस्य समीपे एव स्थापयन्तु
  • शनैः शनैः आरम्भस्थानं प्रति प्रत्यागत्य, भवतः बाहुं पूर्णतया विस्तारितुं शक्नोति, परे पार्श्वे गन्तुं पूर्वं भवतः इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः पुनः कुर्वन्तु

በትኩርቱ መስራት केबल क्षय एक बाहु प्रेस

  • नियन्त्रितगतिः : यदा भवान् केबलं दबावति तदा मन्दं नियन्त्रितरूपेण च कर्तुं सुनिश्चितं कुर्वन्तु। भारः भवन्तं नियन्त्रयितुं मा ददातु। गतिद्वारा त्वरिततां परिहरन्तु यतः एतेन चोटः भवितुम् अर्हति तथा च लक्ष्यस्नायुषु प्रभावीरूपेण संलग्नता न भविष्यति।
  • सम्यक् रूपम् : यथा यथा भवन्तः केबलं दबावन्ति तथा तथा स्वस्य कोणं किञ्चित् नतम्, स्कन्धस्य अनुरूपं च स्थापयन्तु। गतिसमाप्तेः कोणस्य कुण्डलीकरणं परिहरन्तु यतः एतेन सन्धिः तनावः भवितुम् अर्हति । अपि च स्कन्धं अग्रे लुठितुं परिहरन्तु, येन स्कन्धस्य चोटः भवितुम् अर्हति ।
  • भवतः कोरं संलग्नं कुर्वन्तु : भवतः कोरं सम्पूर्णे व्यायामे संलग्नं भवितुमर्हति यत् भवतः संतुलनं स्थापयितुं स्थिरं च भवति

केबल क्षय एक बाहु प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केबल क्षय एक बाहु प्रेस?

आम्, आरम्भकाः Cable Decline One Arm Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । इदमपि अनुशंसितं यत् प्रारम्भे व्यायामस्य माध्यमेन व्यक्तिगतप्रशिक्षकः अथवा फिटनेसविशेषज्ञः भवन्तं मार्गदर्शनं करोतु यत् भवन्तः सम्यक् कुर्वन्ति इति सुनिश्चितं भवति। यथा कस्यापि व्यायामस्य विषये, भवतः शरीरस्य वचनं श्रोतुं महत्त्वपूर्णं भवति, भवतः सीमातः परं न धक्कायितुं शक्यते।

የቀሪቶች ክርትናዎች ምንነት केबल क्षय एक बाहु प्रेस?

  • Seated One Arm Cable Press इति अन्यत् विविधता यत्र व्यक्तिः केबलयन्त्रस्य लम्बवत् बेन्चे उपविशति, येन वक्षःस्थलस्य मांसपेशिषु अधिकं ध्यानं दत्तं भवति
  • Incline One Arm Cable Press इति एकः परिवर्तनः अस्ति यः वक्षःस्थलस्य उपरिभागं लक्ष्यं करोति, यत्र व्यक्तिः केबलयन्त्रात् दूरं सम्मुखं incline bench इत्यस्य उपयोगं करोति ।
  • वन आर्म केबल फ्लाई इति एकः परिवर्तनः यस्मिन् वक्षःस्थलस्य मांसपेशिनां लक्ष्यं भिन्नकोणात् कृत्वा दबावगतिस्य अपेक्षया स्वीपिंग् गतिः भवति ।
  • केबलक्रॉसओवर वन आर्म प्रेस इति एकः परिवर्तनः यत्र व्यक्तिः उभयतः स्थितौ केबलयन्त्रद्वयं उपयुज्यते, येन गतिः अधिका भवति, वक्षःस्थलस्य मांसपेशिनां सक्रियीकरणं च वर्धते

የቡናማ ተጨባጭ ጨዋታዎች केबल क्षय एक बाहु प्रेस?

  • पुश-अपः : पुश-अपः केबल डिक्लाइन् वन आर्म प्रेस (pectoralis major and triceps) इत्यस्य समानानि प्रमुखानि मांसपेशिनि कार्यं करोति, परन्तु ते कोर-स्कन्ध-स्नायुषु अपि संलग्नाः भवन्ति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिं स्थिरतां च सुधारयितुं साहाय्यं कर्तुं शक्यते
  • त्रिसेप डिप्स् : मुख्यतया त्रिसेप्स् लक्ष्यं कृत्वा अयं व्यायामः केबल डिक्लाइन् वन आर्म प्रेस इत्यस्य सदृशं वक्षःस्थलस्य मांसपेशिनां अपि संलग्नं करोति, यत् शरीरस्य उपरितनभागं सुदृढं कर्तुं, टोन कर्तुं च सहायकं भवति तथा च केबलप्रेस् मध्ये कृतस्य कार्यस्य पूरकं भवति।

ለጋብቻ ተምሳሌ መሐጋዎች केबल क्षय एक बाहु प्रेस

  • केबल क्षीण एक बाहु वक्षः प्रेस
  • एकल बाहु केबल वक्षः व्यायाम
  • केबल मशीन अवनति प्रेस
  • एक बाहु केबल क्षय व्यायाम
  • वक्षःस्थल लक्ष्यीकरण केबल व्यायाम
  • Decline केबल मशीनेन सह दबावन्तु
  • एकल बाहु क्षीण छाती कसरत
  • केबल मशीन वक्षः व्यायाम
  • एकः बाहुः अवनति केबल प्रेस
  • वक्षःस्थलस्य मांसपेशीनिर्माणकेबलव्यायामः