Thumbnail for the video of exercise: सेतु

सेतु

የጨዋታ መረጃ

ስተቃይናKintura
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትRectus Abdominis
ሁለተኛ ምልከትDeltoid Anterior, Obliques, Quadriceps, Serratus Anterior, Tensor Fasciae Latae
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት सेतु

सेतुव्यायामः ग्लूट्स्, हैम्स्ट्रिंग्, कोर च सुदृढं कर्तुं, समग्रस्थिरतां च सुधारयितुम् अत्यन्तं प्रभावी वर्कआउट् अस्ति । इदं सर्वेषां फिटनेस-स्तरस्य व्यक्तिनां कृते उपयुक्तम् अस्ति, आरम्भकात् उन्नत-क्रीडकानां कृते, यतः इदं तीव्रताम् वर्धयितुं न्यूनीकर्तुं वा सहजतया परिवर्तयितुं शक्यते । जनाः मुद्रावर्धनं, पृष्ठवेदना न्यूनीकर्तुं, अन्येषु शारीरिकक्रियासु प्रदर्शनं वर्धयितुं च लाभाय एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ सेतु

  • जानुनि नत्वा पादौ तलस्य समतलं कृत्वा नितम्बेन सह सङ्गतौ भवतः ।
  • पार्ष्णिभ्यां धक्कायन् पृष्ठं ऋजुं कृत्वा नितम्बं तलात् उत्थापयन्तु ।
  • कतिपयसेकेण्ड् यावत् एतां स्थितिं धारयन्तु, भवतः शरीरं स्कन्धात् जानुपर्यन्तं ऋजुरेखां निर्माति इति सुनिश्चितं कुर्वन्तु ।
  • एकं पुनरावृत्तिं पूर्णं कर्तुं शनैः शनैः स्वशरीरं पुनः आरम्भस्थानं प्रति अवनमयतु ।

በትኩርቱ መስራት सेतु

  • स्वस्य कोरं संलग्नं कुर्वन्तु : सेतुं सुरक्षिततया प्रभावीरूपेण च कर्तुं भवन्तः स्वस्य कोरस्नायुषु संलग्नाः भवेयुः। नितम्बं भूमौ उत्थापयितुं पूर्वं उदरस्य नितम्बस्य च मांसपेशिनां कठिनीकरणं कुर्वन्तु । एतेन न केवलं भवतः शरीरस्य उत्थापने साहाय्यं भवति अपितु भवतः पृष्ठस्य अधःभागस्य रक्षणमपि भवति ।
  • शनैः शनैः उत्थापयन्तु अवनयन्तु च : अन्यः सामान्यः त्रुटिः गतिं त्वरितम् अस्ति । मन्दं मन्दं भूमौ नितम्बं उत्थापयित्वा कतिपयसेकेण्ड् यावत् स्थितिं धारयितुं ततः शरीरं शनैः शनैः पुनः अधः अधः स्थापयितुं महत्त्वपूर्णम्। एतेन भवन्तः व्यायामं कर्तुं गतिं न तु स्वस्नायुषु उपयोगं कुर्वन्ति इति सुनिश्चितं भविष्यति ।
  • शरीरं संरेखितं भवतु : सेतुकाले भवतः शरीरं स्कन्धात् आरभ्य...

सेतु ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ सेतु?

आम्, आरम्भकाः निश्चितरूपेण सेतुव्यायामं कर्तुं शक्नुवन्ति। कोरस्य, अधोशरीरस्य च, ग्लूट्स्, हैम्स्ट्रिंग्स्, पृष्ठस्य अधःभागस्य च दृढीकरणाय महत् व्यायामः अस्ति । तथापि मन्दं आरभ्य सम्यक् रूपं सुनिश्चितं कर्तुं महत्त्वपूर्णं यत् कस्यापि चोटस्य परिहाराय। प्रपत्रं सम्यक् प्राप्तुं प्रारम्भिकपदार्थेषु प्रशिक्षकः वा फिटनेसविशेषज्ञः वा मार्गदर्शनं कर्तुं अपि सहायकं भवितुम् अर्हति ।

የቀሪቶች ክርትናዎች ምንነት सेतु?

  • एकपदसेतुः अधिकं चुनौतीपूर्णः संस्करणः अस्ति यस्मिन् सेतुस्य प्रदर्शनं कुर्वन् एकं पादं भूमौ उत्थापनं भवति, अतः कोरं संलग्नं भवति, संतुलनं च सुदृढं भवति
  • प्रतिरोधकपट्टिकायुक्तः सेतुः व्यायामस्य तीव्रताम् वर्धयितुं ऊरुणां परितः प्रतिरोधपट्टिकां समावेशयित्वा अतिरिक्तस्तरं कठिनतां योजयति
  • उन्नतसेतुः मानकसेतुस्य प्रदर्शनं भवति परन्तु पादौ पदानि वा बेन्चे वा उन्नताः भवन्ति, येन गतिपरिधिः वर्धते, ग्लूट्स्, हैमस्ट्रिंग् च अधिकं तीव्ररूपेण लक्ष्यं करोति
  • स्थिरताकन्दुकेन सह सेतुः सेतुस्य प्रदर्शनं कुर्वन् स्थिरकन्दुकस्य उपरि पादौ स्थापयति, यत् संतुलनं चुनौतीं ददाति, कोरस्नायुषु अधिकप्रभावितेण संलग्नं करोति च

የቡናማ ተጨባጭ ጨዋታዎች सेतु?

  • स्क्वाट् अन्यः व्यायामः अस्ति यः सेतुस्य पूरकः अस्ति यतः एतत् ग्लूट्स्, ऊरुं च सुदृढं करोति, ये सेतुस्य समये भवतः नितम्बं भूमौ उत्थापयन्ते सति प्राथमिकस्नायुः उपयुज्यन्ते
  • सुपरमैन् व्यायामः सेतुस्य पूरकः अस्ति यतः सः पृष्ठस्य अधः मांसपेशिनां सुदृढीकरणं करोति, येन शरीरस्य सेतुस्थानं दीर्घकालं यावत् निर्वाहयितुं क्षमता वर्धते

ለጋብቻ ተምሳሌ መሐጋዎች सेतु

  • कटिस्य कृते सेतुव्यायामः
  • कटिस्य कृते शरीरस्य भारस्य व्यायामः
  • कटि लक्ष्यीकरण सेतु व्यायाम
  • शरीरस्य भारस्य सेतुस्य कसरतम्
  • कटिनिवृत्त्यर्थं सेतुमुद्रा
  • सेतुव्यायामेन कटिं सुदृढं कुर्वन्तु
  • शरीरस्य भारस्य उपयोगेन कटिव्यायामः
  • कटिरेखायाः कृते सेतुमुद्रा
  • कटि टोनिंग सेतु व्यायाम
  • कटिस्लिमिंग् कृते सेतुवर्कआउट्