Thumbnail for the video of exercise: ब्राकिओरेडियालिस

ब्राकिओरेडियालिस

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት ब्राकिओरेडियालिस

ब्राकिओरेडियालिस् व्यायामः मुख्यतया अग्रभुजस्य मांसपेशिनां सुदृढीकरणं करोति, पकडबलं बाहुस्थिरतां च वर्धयति, यत् विभिन्नक्रीडाणां दैनन्दिनक्रियाणां च कृते अत्यावश्यकम् अस्ति इदं व्यायामं आरम्भकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति, यतः एतत् भिन्न-भिन्न-सुष्ठुता-स्तरस्य अनुकूलतायै समायोजितुं शक्यते । व्यक्तिः स्वस्य बाहुबलं वर्धयितुं, अग्रभुजस्य मांसपेशीपरिभाषां वर्धयितुं, अन्येषां उपरितनशरीरस्य व्यायामानां समर्थनार्थं च दृढतरपरिग्रहं अग्रबाहुस्थिरतां च कृत्वा एतत् व्यायामं कर्तुम् इच्छन्ति स्यात्

አስተያየት ወይም: በተጨነው እርምጃ ब्राकिओरेडियालिस

  • दक्षिणकोणं दक्षिणोरुभागे आश्रित्य बाहुं विस्तारितं भवति, डम्बलः तलस्य उपरि लम्बते इति सुनिश्चितं कुर्वन्तु ।
  • शनैः शनैः कोणं मोचयन्तु, डम्बलं स्कन्धं प्रति उत्थाप्य, अग्रबाहुं तलस्य समानान्तरं कृत्वा ।
  • क्षणं यावत् एतत् स्थानं धारयन्तु, भवतः अग्रबाहौ स्थितस्य भवतः ब्राकिओरेडियालिस मांसपेशीयां तनावं अनुभवन् ।
  • शनैः शनैः डम्बलं पुनः आरम्भस्थाने अधः स्थापयन्तु, वामबाहुं प्रति गन्तुं पूर्वं इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां गतिं पुनः पुनः कुर्वन्तु ।

በትኩርቱ መስራት ब्राकिओरेडियालिस

  • नियन्त्रितगतिः : द्रुतगतिः, झटकायुक्तानि गतिः परिहरन्तु । अपि तु मन्दनियन्त्रितगतिषु ध्यानं दत्तव्यम् । एतेन न केवलं चोटनिवारणे सहायता भविष्यति अपितु व्यायामस्य समये ब्रेकिओरेडियालिस् मांसपेशी पूर्णतया नियोजिता इति सुनिश्चितं भविष्यति ।
  • सम्यक् भारः : एतादृशं भारं प्रयोजयन्तु यत् चुनौतीपूर्णं किन्तु प्रबन्धनीयं भवति। अतिभारयुक्तस्य भारस्य उपयोगेन दुर्बलरूपं सम्भाव्यं चोटं च भवितुम् अर्हति । लघुतरभारेन आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः बलं वर्धते।
  • गतिस्य पूर्णपरिधिः : व्यायामात् अधिकतमं लाभं प्राप्तुं गतिस्य पूर्णपरिधिं गन्तुं सुनिश्चितं कुर्वन्तु। प्रत्येकं rep समये बाहुं पूर्णतया विस्तारयितुं संकोचनं च इति अर्थः । अर्ध-पुनरावृत्तिः अथवा आंशिक-गतिः मांसपेशीं प्रभावीरूपेण कार्यं न करिष्यति तथा च...

ब्राकिओरेडियालिस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ ब्राकिओरेडियालिस?

आम्, आरम्भकाः अग्रभुजस्य मांसपेशीं ब्राकिओरेडियालिस् इति लक्ष्यं कृत्वा व्यायामं कर्तुं शक्नुवन्ति । तथापि लघुभारेन आरभ्य चोटं निवारयितुं समुचितरूपेण ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। केचन व्यायामाः ये ब्राकिओरेडियालिस् लक्ष्यं कुर्वन्ति तेषु मुद्गरकर्ल्, रिवर्स कर्ल्, कतिपयप्रकारस्य पकडकार्यं च सन्ति । यथा कस्यापि व्यायामस्य क्रमेण आरम्भकाः क्रमेण कालान्तरेण स्वस्य व्यायामस्य तीव्रताम् वर्धयेयुः । नूतनव्यायामकार्यक्रमस्य आरम्भे फिटनेसव्यावसायिकेन सह परामर्शः करणीयः सर्वदा उत्तमः विचारः।

የቀሪቶች ክርትናዎች ምንነት ब्राकिओरेडियालिस?

  • द्विपक्षीयः ब्राकिओरेडियालिस्, यत्र स्नायुः पृथक् पृथक् भागद्वये विभज्यते ।
  • साधारणस्य तुलने असामान्यतया दीर्घः लघुः वा भवति इति ब्राकिओरेडियालिसः ।
  • त्रिज्यायां विशिष्टापेक्षया भिन्नबिन्दौ संलग्नः ब्राकिओरेडियालिसः ।
  • असामान्यतया स्थूलः कृशः वा ब्राकिओरेडियालिसः ।
  • एकः ब्राकिओरेडियालिसः यः अनुपस्थितः अस्ति, एकः स्थितिः या दुर्लभा परन्तु चिकित्सासाहित्येषु दस्तावेजिता अस्ति।

የቡናማ ተጨባጭ ጨዋታዎች ब्राकिओरेडियालिस?

  • रिवर्स बारबेल कर्ल्स् ब्राकिओरेडियालिस् इत्यस्य कार्यं कुर्वन्ति यत् अग्रभुजं स्थिरं कर्तुं गतिं च नियन्त्रयितुं आवश्यकं भवति, यत् मांसपेशीयाः प्राकृतिककार्यस्य सदृशं गतिः अस्ति
  • विशेषतः अण्डरहैण्ड् ग्रिप् इत्यनेन सह पुल-अप्स् शरीरं ऊर्ध्वं आकर्षयितुं सहायतां कर्तुं बाध्यं कृत्वा ब्राकिओरेडियालिसं नियोजयन्ति, अतः प्रतिरोधप्रशिक्षणद्वारा मांसपेशीं सुदृढां कुर्वन्ति, टोनिङ्गं च कुर्वन्ति

ለጋብቻ ተምሳሌ መሐጋዎች ब्राकिओरेडियालिस

  • Brachioradialis शरीर के वजन व्यायाम
  • अग्रभुजबलवर्धनव्यायामाः
  • अग्रभुजानां कृते शरीरस्य वजनस्य वर्कआउट्
  • ब्राकिओरेडियालिस कसरत
  • शरीर के वजन Brachioradialis प्रशिक्षण
  • ब्राकिओरेडियालिस मांसपेशी सुदृढीकरण
  • अग्रभुजस्नायुषु शरीरस्य भारस्य व्यायामः
  • ब्राकिओरेडियालिस सुदृढीकरण व्यायाम
  • अग्रभुजानां कृते गृहे वर्कआउट्
  • Brachioradialis कृते मांसपेशीनिर्माणव्यायामाः।