Thumbnail for the video of exercise: शरीर-उप

शरीर-उप

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት शरीर-उप

Body-Up इति एकः व्यापकः व्यायामः अस्ति यः बाहुः, स्कन्धः, कोरः च समाविष्टाः उपरितनशरीरस्य सुदृढीकरणे केन्द्रितः अस्ति । सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते आदर्शम् अस्ति ये स्वस्य उपरितनशरीरस्य शक्तिं, स्थिरतां, लचीलतां च सुधारयितुम् इच्छन्ति। जनाः एतत् व्यायामं कर्तुम् इच्छन्ति यतः एतत् न केवलं शारीरिकशक्तिं सहनशक्तिं च वर्धयति अपितु मुद्रासुधारं, चोटस्य जोखिमं न्यूनीकर्तुं, समग्रं फिटनेस-प्रदर्शनं वर्धयितुं च सहायकं भवति

አስተያየት ወይም: በተጨነው እርምጃ शरीर-उप

  • शरीरं ऋजुं कोरं च नियोजितं कृत्वा वक्षःस्थलं तलं प्रति अधः स्थापयन्तु यथा भवन्तः पुश-अपं कुर्वन्ति ।
  • युगपत् जानुभ्यां वक्षःस्थलं प्रति स्थापयन् शरीरं ऊर्ध्वं धक्कायन्तु, नितम्बं वायुना उच्चैः उत्थाप्य छतम् प्रति पादं प्राप्य उपविष्टास्थिषु पुनः आवर्त्य
  • शनैः शनैः पुनः आरम्भस्थानं प्रति अधः आवर्त्य, पादौ पुनः उन्नतपृष्ठे विस्तारयित्वा फलकस्थानं प्रति प्रत्यागच्छतु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते क्रमं पुनरावृत्तिं कुर्वन्तु, भवतः कोरं नियोजितं स्थापयितुं स्मर्यतां, सम्पूर्णे गतिषु नियन्त्रणं स्थापयितुं च स्मर्यताम् ।

በትኩርቱ መስራት शरीर-उप

  • नियन्त्रितगतिः : व्यायामस्य माध्यमेन त्वरिततां परिहरन्तु। प्रत्येकं गतिं नियन्त्रितं सुचिन्तितश्च भवेत्। एकः सामान्यः त्रुटिः अस्ति यत् व्यायामं शीघ्रं करणीयम्, येन दुर्बलरूपं, सम्भाव्यं चोटं च भवितुम् अर्हति । अपि तु प्रत्येकस्य प्रतिनिधिस्य गुणवत्तायां ध्यानं दत्तव्यं, न तु परिमाणे।
  • स्वस्य कोरं संलग्नं कुर्वन्तु : तस्मात् अधिकतमं लाभं प्राप्तुं सम्पूर्णे अभ्यासे स्वस्य कोरं संलग्नं स्थापयितुं महत्त्वपूर्णम् अस्ति। एतेन न केवलं भवतः कोरस्नायुषु सुदृढीकरणं भवति अपितु भवतः मेरुदण्डस्य स्थिरता, समर्थनं च प्राप्यते ।
  • वार्म अप : Body-Up व्यायामस्य आरम्भात् पूर्वं सुनिश्चितं कुर्वन्तु यत् भवान् स्वशरीरं सम्यक् तापितवान् अस्ति। एतेन भवतः मांसपेशिनां सज्जीकरणे सहायकं भवति तथा च...

शरीर-उप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ शरीर-उप?

Body-Up व्यायामः विशेषतः आरम्भकानां कृते अत्यन्तं चुनौतीपूर्णः भवितुम् अर्हति, यतः अस्मिन् शरीरस्य उपरितनशक्तिः, कोरस्थिरता, समन्वयः च उत्तममात्रायां आवश्यकः भवति परन्तु सम्यक् मार्गदर्शनेन, प्रगतिः, परिवर्तनेन च आरम्भकाः क्रमेण अस्य अभ्यासस्य निष्पादनपर्यन्तं कार्यं कर्तुं शक्नुवन्ति । बलं निर्मातुं मूलभूतव्यायामैः आरभ्य ततः क्रमेण Body-Up इत्यादिषु जटिलव्यायामेषु गन्तुं सर्वदा अनुशंसितम्। अपि च, चोटं निवारयितुं सम्यक् रूपं सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति। नूतनव्यायामपद्धतिं आरभन्ते सति फिटनेस प्रशिक्षकेन वा व्यावसायिकेन वा परामर्शः सर्वदा उत्तमः विचारः भवति।

የቀሪቶች ክርትናዎች ምንነት शरीर-उप?

  • अन्यत् विविधता जानु-टक्-युक्तं Body-Up अस्ति, यत्र भवन्तः जानुनि गतिस्य उपरि वक्षःस्थले आनयन्ति ।
  • एकबाहुशरीर-अपः एकः चुनौतीपूर्णः भिन्नता अस्ति यत्र भवान् एकैकं बाहुं उपयुज्य व्यायामं करोति ।
  • पाद-उत्थापनेन सह Body-Up इत्यस्मिन् गतिं कुर्वन् एकं पादं वायुतले उत्थापनं भवति, भवतः अधोशरीरस्य अपि संलग्नता भवति ।
  • अन्तिमे, Weighted Body-Up इत्यनेन प्रतिरोधं वर्धयितुं व्यायामं अधिकं चुनौतीपूर्णं कर्तुं च भवतः पादयोः मध्ये धारितं वेट् वेस्ट् अथवा डम्बलं योजयति।

የቡናማ ተጨባጭ ጨዋታዎች शरीर-उप?

  • तख्ताः कोर-मांसपेशीं सुदृढां कृत्वा, स्थिरतां संतुलनं च सुदृढं कृत्वा बॉडी-अपस्य पूरकं भवन्ति, यत् बॉडी-अप्स प्रभावीरूपेण कर्तुं अत्यावश्यकम् अस्ति ।
  • स्क्वाट् शरीरस्य निम्नशरीरस्य, विशेषतः चतुर्भुजस्य, ग्लूट्सस्य च सुदृढीकरणं कृत्वा Body-Ups इत्यस्य पूरकं भवति, यत् Body-Ups इत्यस्य निष्पादनस्य समये दृढं आधारं संतुलनं च निर्वाहयितुं सहायकं भवति

ለጋብቻ ተምሳሌ መሐጋዎች शरीर-उप

  • शरीर-उपरि व्यायामः
  • शरीरस्य भारस्य स्कन्धस्य व्यायामः
  • शरीर-उपरि स्कन्धबलीकरण
  • नो-उपकरणं स्कन्धव्यायामम्
  • शरीर-अप वर्कआउट रूटीन
  • स्कन्धानां कृते शरीरस्य भारस्य व्यायामः
  • गृहे Body-Up व्यायामः
  • स्कन्धस्नायुषु शरीर-उपरि
  • स्कन्धं लक्ष्यं कृत्वा Body-Up workout
  • शरीर-उपरि शरीरस्य भारस्य व्यायामः