Thumbnail for the video of exercise: Bent Over Row इति

Bent Over Row इति

የጨዋታ መረጃ

ስተቃይናMaarek.
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትInfraspinatus, Latissimus Dorsi, Teres Major, Teres Minor, Trapezius Middle Fibers, Trapezius Upper Fibers
ሁለተኛ ምልከትBrachialis, Brachioradialis, Deltoid Posterior
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት Bent Over Row इति

बेन्ट् ओवर रो इति शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया पृष्ठभागे स्थितानां मांसपेशिनां लक्ष्यं करोति, यत्र लैटिसिमस् डोर्सी, रोम्बोइड्स् च सन्ति, परन्तु द्विचक्रिकाणां स्कन्धानां च कार्यं करोति इदं आरम्भकात् आरभ्य उन्नत-सुष्ठुता-उत्साहिनां यावत् सर्वेषां कृते उपयुक्तम् अस्ति, ये स्वस्य उपरितनशरीरस्य शक्तिं, आसनं च सुधारयितुम् इच्छन्ति । मांसपेशीपरिभाषावर्धनार्थं, उत्तममुद्रायाः प्रवर्धनार्थं, दैनन्दिनजीवने कार्यात्मकगतिषु महत्त्वं च इति कारणेन व्यक्तिः अस्य अभ्यासस्य चयनं कर्तुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ Bent Over Row इति

  • पृष्ठं ऋजुं कृत्वा कटिभागे नत्वा यावत् कूर्चा तलस्य समानान्तरं प्रायः न भवति ।
  • स्कन्धयोः साक्षात् अधः बाहुपर्यन्तं कृत्वा तालुकौ परस्परं सम्मुखीकृत्य डम्बलं धारयन्तु ।
  • कोणौ नमयित्वा स्कन्धौ निपीड्य डम्बलं वक्षःस्थलं प्रति आकर्षयन्तु ।
  • शनैः शनैः डम्बल्स् पुनः आरम्भस्थाने अधः स्थापयन्तु, एकं rep सम्पन्नं कुर्वन्तु । इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् पुनः पुनः कुर्वन्तु ।

በትኩርቱ መስራት Bent Over Row इति

  • **समीचीनपरिग्रह**: स्कन्धविस्तारात् एव विस्तृतं हस्तं कृत्वा बारबेलं वा डम्बलं वा पकडयन्तु। सामान्यः त्रुटिः अतिविस्तृतं वा अतिसंकीर्णं वा ग्रहणं भवति, यत् व्यायामस्य गतिपरिधिं प्रभावशीलतां च सीमितुं शक्नोति ।
  • **नियन्त्रितगतिः**: कोहनीः शरीरस्य समीपे एव स्थापयित्वा बारबेलं वा डम्बलं वा वक्षःस्थलं प्रति आकर्षयन्तु। गतिस्य उपरि स्कन्धपट्टिकाः एकत्र निपीडयन्तु। नियन्त्रणेन भारं पुनः अधः न्यूनीकरोतु। भारं उत्थापयितुं झटका वा गतिं वा परिहरन्तु, यतः एतेन चोटस्य जोखिमः वर्धते, प्रभावशीलता च न्यूनीभवति

Bent Over Row इति ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ Bent Over Row इति?

आम्, आरम्भकाः अवश्यमेव Bent Over Row इति व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । भारप्रशिक्षणविषये ज्ञातः कोऽपि, यथा व्यक्तिगतप्रशिक्षकः, भवतः प्रपत्रे अवलोकनं कृत्वा प्रतिक्रियां दातुं च लाभप्रदम्। क्रमेण वजनं वर्धयन्तु यथा यथा भवतः बलं रूपं च सुधरति।

የቀሪቶች ክርትናዎች ምንነት Bent Over Row इति?

  • विपर्यस्तपङ्क्तिः - एतत् निश्चिते ऊर्ध्वतायां निहितस्य बारबेलस्य अधः स्थापयित्वा ततः वक्षःस्थलं दण्डपर्यन्तं आकृष्य भवति ।
  • पेण्ड्ले पङ्क्तिः : भारोत्तोलनप्रशिक्षकस्य ग्लेन् पेण्डले इत्यस्य नामधेयेन अस्य संस्करणस्य तलतः भवतः वक्षःस्थलपर्यन्तं बारबेल् उत्थापनं झुकावस्थितौ भवति
  • येट्स् रो : शरीरनिर्माता डोरियन येट्स् इत्यनेन लोकप्रियः अस्मिन् भिन्नतायां अधिकं सीधा शरीरस्य स्थितिः, बारबेल् इत्यस्य उपरि विपरीतपरिग्रहः च अन्तर्भवति ।
  • उपविष्टकेबलपङ्क्तिः : एतत् उपविष्टकेबलपङ्क्तियन्त्रे क्रियते, यत्र भवन्तः पृष्ठं सीधां कृत्वा भारयुक्तं केबलं स्वशरीरं प्रति आकर्षयन्ति

የቡናማ ተጨባጭ ጨዋታዎች Bent Over Row इति?

  • पुल-अप्स शरीरस्य उपरितनशक्तिं केन्द्रीकृत्य बेन्ट् ओवर रोस् इत्यस्य पूरकं भवितुम् अर्हति, विशेषतया लैटिसिमस् डोर्सी (पृष्ठस्य विशालः मांसपेशी) लक्ष्यं कृत्वा, यत् बेन्ट् ओवर रोस् इत्यस्य कृते आवश्यकं पुलिंग् बलं सुधारयितुं शक्नोति
  • उपविष्टकेबलपङ्क्तयः अन्यः व्यायामः अस्ति यः Bent Over Rows इत्यनेन सह सम्यक् युग्मरूपेण भवति यतः ते पृष्ठभागे मांसपेशिनां विशेषतः मध्यपृष्ठस्य अपि लक्ष्यं कुर्वन्ति तथा च मुद्रां स्थिरतां च सुधारयितुं साहाय्यं कुर्वन्ति, ये Bent Over Rows इत्यस्य सम्यक् प्रदर्शनार्थं महत्त्वपूर्णाः सन्ति

ለጋብቻ ተምሳሌ መሐጋዎች Bent Over Row इति

  • बारबेल् बेन्ट ओवर रो
  • पृष्ठं सुदृढीकरणव्यायामाः
  • पृष्ठस्य मांसपेशिनां कृते भारउत्थापनम्
  • बेन्ट ओवर रो वर्कआउट
  • बारबेल् पंक्ति व्यायाम
  • पृष्ठ मांसपेशी निर्माण कसरत
  • बारबेल बैक प्रशिक्षण
  • पृष्ठस्य कृते बलप्रशिक्षणम्
  • पृष्ठस्य कृते व्यायामशालायाः व्यायामाः
  • Barbell इत्यनेन सह उन्नतपृष्ठव्यायामः