Thumbnail for the video of exercise: बेंच प्रेस

बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बेंच प्रेस

बेन्च प्रेसः एकः क्लासिकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, यत् शरीरस्य उपरितनस्य मांसपेशीविकासे योगदानं ददाति आरम्भकात् आरभ्य व्यावसायिकक्रीडकानां यावत्, स्वस्य उपरितनशरीरस्य शक्तिं, मांसपेशीसहनशक्तिं च सुधारयितुम् इच्छन्तीनां कृते इदं उपयुक्तम् अस्ति । शारीरिकप्रदर्शनं वर्धयितुं, अस्थिस्वास्थ्यं प्रवर्धयितुं, शरीरस्य संरचनासु सुधारं कर्तुं च तस्य प्रभावशीलतायाः कृते व्यक्तिः स्वस्य दिनचर्यायां बेन्चप्रेस् इत्यस्य समावेशं कर्तुम् इच्छति

አስተያየት ወይም: በተጨነው እርምጃ बेंच प्रेस

  • स्कन्धविस्तारात् किञ्चित् विस्तृततरहस्तैः पादयोः सम्मुखं कृत्वा हस्ततलं गृहीत्वा पूर्णबाहुविस्तारेण वक्षःस्थले ऋजुं धारयित्वा रेकतः उत्थापयन्तु
  • शनैः शनैः बारबेल् वक्षःस्थलपर्यन्तं अधः कृत्वा कोणौ ९० डिग्री कोणे स्थापयन्तु ।
  • एकदा बारबेल् भवतः वक्षःस्थलं स्पृशति तदा पृष्ठं पीठिकायां समतलं कृत्वा पुनः आरम्भस्थानं यावत् धक्कायन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सदैव बारबेलस्य नियन्त्रणं कृत्वा भवतः रूपं सम्यक् भवति इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት बेंच प्रेस

  • पृष्ठस्य कमानीकरणं परिहरन्तु : एकः सामान्यः त्रुटिः अस्ति यत् उत्थापनस्य समये पृष्ठस्य अत्यधिकं कमानीकरणं भवति । अनेन पृष्ठस्य अधः चोटः भवितुम् अर्हति । भवतः पृष्ठस्य अधः प्राकृतिकं तोरणं भवेत्, परन्तु तस्य अतिशयोक्तिः न भवेत् । भवतः बट्, स्कन्धः, शिरः च सर्वदा पीठिकायाः ​​सम्पर्कं स्थापयितव्यम् ।
  • नियन्त्रितगतिः : बारबेलं शीघ्रं उत्थापयितुं प्रलोभनं परिहरन्तु। नियन्त्रितं, स्थिरं उत्थापनं अधिकं प्रभावी भवति, चोटस्य जोखिमं न्यूनीकरोति च । शनैः शनैः मध्यवक्षःस्थलं यावत् पट्टिकां अवनयन्तु, संक्षेपेण विरामं कुर्वन्तु, ततः उपरि कोणौ न कुण्डीकृत्य पुनः उपरि धक्कायन्तु ।
  • एकान्ते मा उत्थापयन्तु : १.

बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बेंच प्रेस?

आम्, आरम्भकाः बेन्चप्रेस् व्यायामं सर्वथा कर्तुं शक्नुवन्ति। तथापि लघुभारेन आरभ्य चोटं परिहरितुं समुचितरूपेण ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। विशेषतः यदा भवन्तः गतिं शिक्षन्ति तदा स्पोटरः उपस्थितः भवति चेत् अपि लाभप्रदम् अस्ति। भवान् व्यायामं सम्यक् करोति इति सुनिश्चित्य व्यक्तिगतप्रशिक्षकं वा प्रशिक्षकं वा नियुक्तुं विचारयितुम् इच्छति।

የቀሪቶች ክርትናዎች ምንነት बेंच प्रेस?

  • Decline Bench Press: वक्षःस्थलस्य अधः भागं लक्ष्यं कर्तुं decline bench इत्यत्र एतत् भिन्नता क्रियते ।
  • निकट-परिग्रह-बेन्च-प्रेस् : एषा भिन्नता हस्तान् पट्टिकायां समीपं स्थापयित्वा त्रिकोष्ठेषु वक्षःस्थलस्य च आन्तरिकभागे केन्द्रीक्रियते
  • डम्बलबेन्चप्रेस् : अस्मिन् भिन्नतायां बारबेलस्य स्थाने डम्बलस्य उपयोगः भवति, येन गतिस्य अधिका परिधिः व्यक्तिगतबाहुगतिः च भवति ।
  • रिवर्स-ग्रिप् बेन्च प्रेस : एतत् परिवर्तनं भवतः पकडं प्लटयित्वा क्रियते येन भवतः हस्ततलयोः मुखं भवतः प्रति भवति, वक्षःस्थलस्य उपरितनं त्रिकोष्ठं च लक्ष्यं कृत्वा।

የቡናማ ተጨባጭ ጨዋታዎች बेंच प्रेस?

  • डम्बल मक्षिकाः अन्यः प्रभावी व्यायामः अस्ति यः बेन्चप्रेस् इत्यस्य पूरकः अस्ति यतः ते वक्षःस्थलस्य मांसपेशिनां पृथक्करणं कुर्वन्ति, मांसपेशीनां वृद्धिं बलं च प्रवर्धयन्ति यथा बेन्चप्रेस् इत्यस्य यौगिकगतिभ्यः भिन्नं भवति, अतः वक्षःस्थलस्य सर्वेषां भागानां कार्यं सुनिश्चितं भवति।
  • स्थायि सैन्यप्रेस् एकः लाभप्रदः व्यायामः अस्ति यः बेन्चप्रेसस्य पूरकः भवितुम् अर्हति यतः सः स्कन्धेषु तथा त्रिकोष्ठेषु केन्द्रितः भवति, मांसपेशयः ये बेन्चप्रेस् मध्ये गौणगतिकाः सन्ति, अतः एतेषां क्षेत्राणां सुदृढीकरणेन भवतः बेन्चप्रेसस्य प्रदर्शने सुधारः भवितुम् अर्हति

ለጋብቻ ተምሳሌ መሐጋዎች बेंच प्रेस

  • वक्षःस्थलस्य व्यायामः बारबेलेन सह
  • बारबेल बेन्च प्रेस अभ्यास
  • वक्षःस्थलस्य कृते बलप्रशिक्षणम्
  • बार्बेल इत्यनेन सह उपरितनशरीरस्य व्यायामः
  • बारबेल् वक्षःस्थलस्य व्यायामः
  • वक्षःस्थलस्य मांसपेशिनां कृते बेन्चप्रेस्
  • बेन्चप्रेस् इत्यनेन वक्षःस्थलस्य मांसपेशिनां निर्माणम्
  • वक्षःस्थलं बारबेलेन दृढीकरणम्
  • बेन्च प्रेस वर्कआउट रूटीन
  • वक्षःस्थलस्य मांसपेशीवृद्ध्यर्थं बारबेल् व्यायामाः