Thumbnail for the video of exercise: तलस्य उपरि बेन्च डिप्

तलस्य उपरि बेन्च डिप्

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት तलस्य उपरि बेन्च डिप्

बेन्च डिप् ऑन फ्लोर इति एकः प्रभावी शरीरस्य भारस्य व्यायामः अस्ति यः मुख्यतया त्रिकोष्ठं लक्ष्यं करोति, परन्तु स्कन्धान् वक्षःस्थलं च संलग्नं करोति, तस्मात् शरीरस्य उपरितनशक्तिः सुधरति मध्यस्थसुष्ठुतास्तरस्य कृते आदर्शः अस्ति तथा च कस्यापि व्यायामस्य दिनचर्यायां सहजतया समावेशः कर्तुं शक्यते । व्यक्तिः स्वस्य बाहुबलं वर्धयितुं, मांसपेशीनां स्वरं सुधारयितुम्, समग्रशरीरस्य सहनशक्तिं वर्धयितुं च एतत् व्यायामं कर्तुम् इच्छति ।

አስተያየት ወይም: በተጨነው እርምጃ तलस्य उपरि बेन्च डिप्

  • पादौ स्थाने स्थापयित्वा हस्तौ दृढतया भूमौ स्थापयित्वा शरीरं भूमौ उत्थापयितुं हस्तैः उपरि धक्कायन्तु ।
  • यावत् ऊर्ध्वबाहू तलस्य समानान्तरं न भवति तावत् कोणौ नमयित्वा शरीरं अधः कुर्वन्तु ।
  • बाहून् ऋजुं कृत्वा किन्तु कोणौ न कुण्डल्य शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት तलस्य उपरि बेन्च डिप्

  • सम्यक् रूपम् : पुरतः पादौ बहिः प्रसारयन् बेन्चतः नितम्बं स्खलतु। कोणौ यावत् प्रायः ९०-अङ्क-कोणे न भवति तावत् यावत् मोचयित्वा शरीरं न्यूनीकरोतु, ततः पुनः उपरि धक्कायतु । सम्पूर्णे व्यायामे पृष्ठं पीठिकायाः ​​समीपे एव स्थापयन्तु। गतिस्य उपरि कोणयोः कुण्डलीकरणं परिहरन्तु यतः एतेन भवतः सन्धिषु अनावश्यकं तनावः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : एकः सामान्यः त्रुटिः व्यायामस्य माध्यमेन त्वरितम् अस्ति । प्रत्येकं डुबकी शनैः नियन्त्रणेन च अवश्यं कुर्वन्तु। एतेन भवतः मांसपेशिनां प्रभावीरूपेण संलग्नतायां सहायता भविष्यति तथा च चोटः न भवति ।
  • स्वस्य कोरं संलग्नं कुर्वन्तु : यद्यपि बेन्च डिप्स् इत्यस्य ध्यानं मुख्यतया भवतः त्रिकोणं भवति तथापि स्वस्य कोरं संलग्नं कर्तुं न विस्मरन्तु।

तलस्य उपरि बेन्च डिप् ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ तलस्य उपरि बेन्च डिप्?

आम्, आरम्भकाः Bench Dip on Floor व्यायामं कर्तुं शक्नुवन्ति, परन्तु तेषां चोटं परिहरितुं समुचितरूपस्य उपयोगं कर्तुं सावधानाः भवेयुः। अयं व्यायामः मुख्यतया त्रिकोष्ठं लक्ष्यं करोति परन्तु स्कन्धान् वक्षःस्थलं च कार्यं करोति । यदि कश्चन आरम्भकः अतीव आव्हानात्मकं मन्यते तर्हि ते जानुनि मोचयित्वा अथवा गतिपरिधिं न्यूनीकृत्य परिवर्तनं कर्तुं शक्नुवन्ति । यथासर्वदा, लघुतरतीव्रतायां आरभ्य कालान्तरेण क्रमेण वर्धयितुं शस्यते । सम्यक् रूपं सुनिश्चित्य व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामकर्ता पर्यवेक्षणं कर्तुं अपि उत्तमः विचारः।

የቀሪቶች ክርትናዎች ምንነት तलस्य उपरि बेन्च डिप्?

  • एकपद-बेन्च-डुबकी : पारम्परिक-बेन्च-डुबकी-सदृशं, परन्तु एतेन भिन्नतायाः सह, भवान् एकं पादं भूमौ उत्थापयति, कठिनतां वर्धयति, स्वस्य कोरं च अधिकं संलग्नं करोति
  • झुकाव-बेन्च-डुबकी : अस्मिन् भिन्नतायां अन्यस्मिन्, उच्चतर-बेन्चे पादौ कृत्वा बेन्चे हस्तौ स्थापयित्वा, भिन्न-भिन्न-मांसपेशीनां लक्ष्यं कृत्वा झुकाव-स्थितिः निर्माति
  • Decline Bench Dip : इदं incline bench dip इत्यस्य विपरीतम् अस्ति, यत्र भवतः पादौ अधः बेन्चे, हस्तौ च उच्चतरस्य उपरि भवति, भवतः त्रिकोष्ठस्य विभिन्नक्षेत्राणि लक्ष्यं कृत्वा
  • भारित-बेन्च-डुबकी : अस्मिन् भिन्नतायां बेन्च-डुबकी-करणकाले स्वस्य गोदस्य उपरि भारं स्थापयित्वा प्रतिरोधं वर्धयित्वा व्यायामं अधिकं चुनौतीपूर्णं करणीयम्

የቡናማ ተጨባጭ ጨዋታዎች तलस्य उपरि बेन्च डिप्?

  • त्रिसेप् किकबैक्स् त्रिसेप्स् इत्यस्य पृथक्करणं लक्ष्यं च कृत्वा तलस्य उपरि बेन्च् डिप्स इत्यस्य पूरकं भवन्ति, येन एकस्मिन् मांसपेशीसमूहे मांसपेशीपरिभाषायां सहनशक्तिं च सुधारयितुम् सहायकं भवति
  • उपरि त्रिकोष्ठविस्तारः तलस्य उपरि बेन्च-डुबकी-अन्यः उत्तमः पूरकः अस्ति, यतः ते त्रिकोष्ठस्य दीर्घशिरसि केन्द्रीभवन्ति, संतुलित-मांसपेशी-विकासं प्रवर्धयन्ति, समग्र-बाहु-बलं च सुधारयन्ति

ለጋብቻ ተምሳሌ መሐጋዎች तलस्य उपरि बेन्च डिप्

  • शरीरस्य भारस्य त्रिकोणव्यायामः
  • बेंच डुबकी कसरत
  • ऊर्ध्वबाहुशरीरभारव्यायाम
  • त्रिसेप सुदृढीकरण व्यायाम
  • नो-उपकरण त्रिकोण व्यायाम
  • ऊर्ध्वबाहुयोः कृते तलस्य डुबकी
  • शरीरस्य भारस्य बेन्च डुबकी
  • त्रिकोणानां कृते गृहे व्यायामः
  • बाहु टोनिंग व्यायाम
  • उपकरणं विना त्रिसेप डुबकी।