Thumbnail for the video of exercise: बारबेल वाइड बेंच प्रेस

बारबेल वाइड बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल वाइड बेंच प्रेस

बारबेल् वाइड् बेन्च प्रेसः एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति, तथैव स्कन्धान्, त्रिकोष्ठान् च संलग्नं करोति इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति यतः एतत् व्यक्तिगतशक्तिस्तरस्य अनुरूपं सहजतया समायोजितुं शक्यते । शरीरस्य उपरितनशक्तिं वर्धयितुं, मांसपेशीपरिभाषासुधारं कर्तुं, समग्रशारीरिकप्रदर्शनं वर्धयितुं च इच्छुकानां कृते एषः व्यायामः आदर्शः अस्ति ।

አስተያየት ወይም: በተጨነው እርምጃ बारबेल वाइड बेंच प्रेस

  • स्कन्धविस्तारात् विस्तृततरहस्तैः दूरमुखैः हस्ततलैः गृह्यताम् ।
  • बारबेलं रेकतः उत्थाप्य पूर्णतया विस्तारितबाहून् वक्षःस्थलस्य उपरि ऋजुं धारयन्तु ।
  • शनैः शनैः बारबेल् वक्षःस्थलपर्यन्तं अधः स्थापयन्तु, एवं कुर्वन् कोहनीः ९० डिग्री कोणे एव स्थापयन्तु इति सुनिश्चितं कुर्वन्तु ।
  • बाहून् पूर्णतया विस्तारयित्वा बारबेलं पुनः आरम्भस्थानं यावत् धक्कायन्तु, इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते प्रक्रियां पुनः कुर्वन्तु ।

በትኩርቱ መስራት बारबेल वाइड बेंच प्रेस

  • नियन्त्रितगतिः : गतिं त्वरितरूपेण कर्तुं परिहरन्तु। मन्दं नियन्त्रितगत्या वक्षःस्थलं यावत् बारबेल् अवनमयतु, ततः कोणयोः कुण्डलं न कृत्वा पुनः उपरि धक्कायतु । एतेन सम्यक् मांसपेशिनां संलग्नतायां सहायता भविष्यति तथा च भवतः सन्धिषु तनावः न भविष्यति ।
  • सम्यक् पकडः : बारबेलस्य सम्यक् पकडं सुनिश्चितं कुर्वन्तु। अङ्गुष्ठाभ्यां बारबेलं वेष्टयेत्, न तु अङ्गुलीभिः सह पार्श्वे स्थापनीयम् । एतत् "आत्महत्यापरिग्रहः" इति कथ्यते, तस्मात् भवतः हस्तात् बारबेलः स्खलितः भवति, येन चोटः भवति ।
  • Don’t Overload the Barbell: अधिकं भारं योजयितुं सामान्या त्रुटिः भवति

बारबेल वाइड बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल वाइड बेंच प्रेस?

आम्, आरम्भकाः Barbell Wide Bench Press अभ्यासं कर्तुं शक्नुवन्ति, परन्तु तेषां कृते हल्केन भारेन आरम्भः करणीयः यत् ते सम्यक् रूपं निर्वाहयन्ति, चोटं च परिहरन्ति इति सुनिश्चितं भवति। विशेषतः आरम्भकानां कृते सुरक्षां सुनिश्चित्य स्पॉटरः प्रशिक्षकः वा उपस्थितः भवितुं अपि अनुशंसितम्। यथा कस्यापि नूतनव्यायामस्य विषये, यथा यथा शक्तिः आत्मविश्वासः च सुधरति तथा तथा क्रमेण वजनं वर्धयितुं महत्त्वपूर्णम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት बारबेल वाइड बेंच प्रेस?

  • Decline Barbell Bench Press इति अन्यत् विविधता अस्ति यत् वक्षःस्थलस्य मांसपेशिनां अधः भागं बोधयति ।
  • क्लोज्-ग्रिप् बारबेल् बेन्च प्रेस इत्यनेन ध्यानं त्रिकोष्ठं वक्षःस्थलस्य केन्द्रं च स्थानान्तरयति ।
  • रिवर्स ग्रिप् बारबेल् बेन्च प्रेसः एकः अद्वितीयः भिन्नता अस्ति यः वक्षःस्थलस्य उपरितनं त्रिकोष्ठं च लक्ष्यं करोति ।
  • श्रृङ्खलायुक्तः बारबेल् बेन्च प्रेसः यथा यथा भवन्तः उपरि दबावन्ति तथा प्रतिरोधं योजयति, येन भवतः वक्षःस्थलस्य, स्कन्धस्य, त्रिकोष्ठस्य च आव्हानं वर्धते ।

የቡናማ ተጨባጭ ጨዋታዎች बारबेल वाइड बेंच प्रेस?

  • निकट-परिग्रह-बेन्च-प्रेस् अपि महत् परिवर्तनं भवितुम् अर्हति यतः ते त्रिकोष्ठेषु आन्तरिकवक्षःस्थले च अधिकं ध्यानं ददति, यत् विस्तृत-बेन्च-प्रेस्-कृते आवश्यकं धक्का-बलं सुधारयितुं शक्नोति
  • पुश-अपः उत्तमः पूरकः व्यायामः भवितुम् अर्हति यतः ते समानान् मांसपेशीसमूहान् - वक्षःस्थलं, त्रिकोष्ठं, स्कन्धं च - संलग्नं कुर्वन्ति परन्तु कोरस्थिरतां अपि समावेशयन्ति, समग्रकार्यबलं सहनशक्तिं च वर्धयन्ति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल वाइड बेंच प्रेस

  • बारबेल वक्षःस्थल कसरत
  • विस्तृत पकड बेंच प्रेस
  • वक्षःस्थलनिर्माणव्यायामाः
  • वक्षःस्थलस्य कृते बारबेल् व्यायामाः
  • वक्षःस्थलस्य कृते बलप्रशिक्षणम्
  • विस्तृत बेंच प्रेस तकनीक
  • बारबेल बेंच प्रेस भिन्नताएँ
  • वक्षःस्थलस्य मांसपेशीयाः व्यायामः बारबेलेन सह
  • विस्तृत पकड बारबेल बेंच प्रेस
  • उपरितनशरीरस्य व्यायामः बारबेलेन सह।