Thumbnail for the video of exercise: बारबेल स्टेप-अप

बारबेल स्टेप-अप

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल स्टेप-अप

बारबेल् स्टेप-अप एकः दृढः निम्नशरीरस्य व्यायामः अस्ति यः क्वाड्स, ग्लूट्स्, हैम्स्ट्रिंग् च लक्ष्यं करोति, भवतः पादौ संतुलितं वर्कआउट् प्रदाति। इदं सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तं भवति, आरम्भकात् उन्नतक्रीडकानां कृते, यतः एतत् स्वस्य बलस्य, सहनशक्तिस्य च आधारेण सहजतया समायोजितुं शक्यते जनाः एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छिष्यन्ति यतोहि एतत् न केवलं कनिष्ठशरीरं सुदृढं करोति, टोन् करोति च, अपितु संतुलनं, समन्वयं, समग्रकार्यक्षमतां च सुदृढं करोति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल स्टेप-अप

  • वक्षःस्थलं ऋजुं कृत्वा दक्षिणपादं उत्थाप्य पीठिकायां दृढतया स्थापयन्तु ।
  • दक्षिणपार्ष्णिं कृत्वा शरीरं पीठिकायां उत्थापयितुं धक्कायन्तु, वामपादं पीठिकायां दक्षिणं मिलितुं आनयन्तु ।
  • शनैः शनैः दक्षिणपादेन अग्रे गत्वा पुनः आरम्भस्थानं प्रति अवनयतु, ततः वामपादेन अनुसृत्य ।
  • सन्तुलितव्यायामार्थं प्रत्येकं समये अग्रपादं क्रमेण कृत्वा एतत् गतिं पुनः कुर्वन्तु ।

በትኩርቱ መስራት बारबेल स्टेप-अप

  • **समीचीनपेटिकोन्नतिं चिनुत**: यस्मिन् पेटीयां वा बेन्चे वा उपरि भवन्तः पदानि स्थापयन्ति तस्य ऊर्ध्वता एतादृशी भवितुमर्हति यत् यदा भवतः पादः पेटीयां भवति तदा भवतः जानु ९० डिग्री कोणे भवति। यदि पेटी अतिउच्चा भवति तर्हि भवन्तः जानु वा नितम्बं वा तनावं कर्तुं शक्नुवन्ति । यदि अतीव न्यूनं भवति तर्हि व्यायामस्य पूर्णं लाभं न प्राप्स्यति।
  • **गति-प्रयोगात् परिहरन्तु**: एकः सामान्यः त्रुटिः अस्ति यत् गति-प्रयोगः कृत्वा स्वयमेव पेटी-उपरि प्रेरयितुं शक्यते । एतेन न केवलं व्यायामस्य प्रभावः न्यूनीकरोति अपितु चोटस्य जोखिमः अपि वर्धते । अपि तु गतिं न अपितु मांसपेशिनां उपयोगे ध्यानं दत्त्वा पेटीयां उपरि गन्तुं पार्ष्णिं धक्कायन्तु ।
  • **रहतु भवतः

बारबेल स्टेप-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल स्टेप-अप?

आम्, आरम्भकाः Barbell Step-up व्यायामं कर्तुं शक्नुवन्ति परन्तु गतिस्य अभ्यस्ततां प्राप्तुं हल्केन भारेन वा केवलं barbell इत्यनेन अपि विना किमपि अतिरिक्तं भारं कर्तुं अनुशंसितम्। यथा कस्यापि नूतनव्यायामस्य विषये, चोटं परिहरितुं सम्यक् रूपं, तकनीकं च ज्ञातुं महत्त्वपूर्णम् अस्ति। प्रथमं प्रशिक्षकः अनुभवी वा व्यायामशालायाः पर्यवेक्षणं कर्तुं सहायकं भवेत् । क्रमेण यथा यथा बलं संतुलनं च सुधरति तथा तथा बारबेलस्य भारं योजयितुं शक्यते ।

የቀሪቶች ክርትናዎች ምንነት बारबेल स्टेप-अप?

  • Lateral Step-up इत्येतत् अन्यत् परिवर्तनम् अस्ति यत्र भवान् पार्श्वाद् बेन्च् अथवा पेटी इत्यत्र पदानि स्थापयति, यत् भिन्नानां मांसपेशिनां लक्ष्यं करोति ।
  • Weighted Vest Step-up इति एकः भिन्नता यत्र भवान् मुक्तभारस्य उपयोगस्य स्थाने अतिरिक्तप्रतिरोधाय भारितवेस्ट् धारयति।
  • Elevated Barbell Step-up इत्यस्मिन् उच्चतरमञ्चस्य उपयोगः भवति, यत् कठिनतां वर्धयति, मांसपेशिनां कठिनतया कार्यं करोति च ।
  • एकपदं Barbell Step-up अन्यत् विविधता अस्ति यत्र भवान् एकैकेन पादेन व्यायामं करोति, यत् संतुलनं एकपक्षीयशक्तिं च सुधारयितुं साहाय्यं कर्तुं शक्नोति।

የቡናማ ተጨባጭ ጨዋታዎች बारबेल स्टेप-अप?

  • स्क्वाट्स् : स्क्वाट्स् एकः महान् पूरकव्यायामः अस्ति यतोहि एतत् शरीरस्य अधःभागं अपि लक्ष्यं करोति, विशेषतः चतुर्भुजं, हैम्स्ट्रिंग्स्, ग्लूट्स् च, ये बारबेल् स्टेप-अप्स् इत्यत्र प्रयुक्ताः प्राथमिकाः मांसपेशिकाः सन्ति
  • डेडलिफ्ट्स् : डेडलिफ्ट्स् बारबेल् स्टेप-अप्स इत्यस्य पूरकं भवन्ति यतः ते निम्नशरीरस्य कोरस्य च सुदृढीकरणं कुर्वन्ति, समग्रं संतुलनं स्थिरतां च वर्धयन्ति ये उत्तमरूपेण स्टेप-अप्स् कर्तुं महत्त्वपूर्णाः सन्ति।

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल स्टेप-अप

  • बारबेल् स्टेप-अप व्यायाम
  • चतुर्भुज सुदृढीकरण वर्कआउट
  • ऊरु टोनिंग व्यायाम
  • पादौ कृते बारबेल् वर्कआउट्
  • बारबेल् सह स्टेप-अप रूटीन
  • अधोशरीरस्य बारबेलव्यायामः
  • ऊरुस्नायुषु बारबेल् व्यायामाः
  • चतुर्भुज बारबेल स्टेप-अप
  • बारबेल् इत्यनेन सह तीव्रः ऊरुव्यायामः
  • बारबेल् इत्यनेन सह चतुर्भुजस्य कृते बलप्रशिक्षणम्।