Thumbnail for the video of exercise: बारबेल स्क्वाट

बारबेल स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल स्क्वाट

बारबेल् स्क्वाट् एकः व्यापकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया भवतः पादौ, नितम्बस्य, कोरस्य च मांसपेशिनां लक्ष्यं करोति, समग्रशक्तिं स्थिरतां च वर्धयति इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति यतः एतत् व्यक्तिगतशक्तिस्तरस्य अनुरूपं सहजतया समायोजितुं शक्यते । जनाः अस्य व्यायामस्य विकल्पं कुर्वन्ति यतोहि एतेन न केवलं शरीरस्य निम्नशरीरस्य शक्तिः, आसनस्य च सुधारः भवति अपितु कैलोरीदाहः अपि वर्धते, वजनं न्यूनीकर्तुं मांसपेशीनिर्माणं च प्रवर्धयति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल स्क्वाट

  • वक्षःस्थलं उपरि कृत्वा दृष्टिः ऋजुं कृत्वा जानुनि नितम्बयोः नमनं कृत्वा शरीरं अधः कुर्सिषु उपविष्टः इव भवतु ।
  • यावत् ऊरुः न्यूनातिन्यूनं तलस्य समानान्तरः न भवति तावत् यावत् आत्मनः अवनतिं कुर्वन्तु, जानुः पादाङ्गुलिभ्यः परं न प्रसरन्ति इति सुनिश्चितं कुर्वन्तु ।
  • प्रारम्भिकस्थानं यावत् पुनः स्थातुं पार्ष्णिभ्यां धक्कायन्तु, सम्पूर्णे गतिषु पृष्ठं ऋजुं, कोरं च नियोजितं स्थापयितुं सुनिश्चितं कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् प्रक्रियां पुनः पुनः कुर्वन्तु, सर्वदा सम्यक् रूपं धारयन्तु ।

በትኩርቱ መስራት बारबेल स्क्वाट

  • **समीचीनरूपम्**: नितम्बेषु जानुभ्यां च नमन्तु यथा भवन्तः पुनः कुर्सिषु उपविष्टाः सन्ति। वक्षःस्थलं ऊर्ध्वं पृष्ठं ऋजुं जानुभ्यां पादाङ्गुलिषु च स्थापयन्तु । यावत् ऊरुः तलस्य समानान्तरः न भवति, समानान्तरस्य यावत् यावत् समीपं न भवति तावत् अधः गच्छतु । सामान्यः त्रुटिः : बहवः जनाः स्वजानुषु गुहायां गन्तुं वा पादाङ्गुलिभ्यः अतिक्रान्तुं वा ददति, येन जानुक्षतिः भवितुम् अर्हति ।
  • **नियन्त्रितगतिः**: सुनिश्चितं कुर्वन्तु यत् भवतः गतिः मन्दः नियन्त्रितः च अस्ति। चालस्य अधः उच्छ्वासः वा पुनः उपरि स्थातुं गतिस्य उपयोगं वा परिहरन्तु, यथा

बारबेल स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल स्क्वाट?

आम्, आरम्भकाः निश्चितरूपेण Barbell Squat व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । यदा भवतः आरम्भः एव भवति तदा व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशालायाः भवतः रूपं पश्यति इति लाभप्रदं भवितुम् अर्हति। यथा यथा भवन्तः गतिना अधिकं सहजतां प्राप्नुवन्ति तथा तथा भवतः बलं वर्धते तथा तथा भवन्तः क्रमेण अधिकं भारं योजयितुं शक्नुवन्ति ।

የቀሪቶች ክርትናዎች ምንነት बारबेल स्क्वाट?

  • सुमो स्क्वाट् : अस्मिन् भिन्नतायां बारबेल् सामान्यस्थाने धारितः भवति परन्तु पादौ नितम्ब-विस्तारात् अधिकं विस्तृताः भवन्ति, पादाङ्गुलीः बहिः दर्शयन्ति, अन्तः ऊरुषु ग्लूट्स् च अधिकं केन्द्रीकृताः भवन्ति
  • Zercher Squat: अत्र, बारबेल् भवतः कोहनीनां कुटिलभागे धारितः भवति, यत् भवतः मुद्रां सुधारयितुम् सहायकं भवितुम् अर्हति तथा च भवतः कोरस्य अपि च भवतः अधोशरीरस्य लक्ष्यं कर्तुं च साहाय्यं कर्तुं शक्नोति।
  • ओवरहेड स्क्वाट् : अस्मिन् चुनौतीपूर्णे विविधतायां स्क्वाट् इत्यस्य अवधिपर्यन्तं भवतः शिरस्य उपरि बारबेलं धारयितुं, दृढस्कन्धानां, पृष्ठस्य, कोरस्य च आवश्यकता भवति, निर्माणं च भवति
  • Box Squat: अस्मिन् भिन्नतायां, भवन्तः यावत् भवतः नितम्बः भवतः पृष्ठतः एकं पेटीम् अथवा बेन्चम् न स्पृशति तावत् यावत् अधः स्क्वाट् करोति, ततः पुनः उपरि धक्कायति, यत् भवतः रूपं सुधारयितुम् सहायकं भवितुम् अर्हति तथा च लक्ष्यं कर्तुं शक्नोति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल स्क्वाट?

  • डेडलिफ्ट्स् : डेडलिफ्ट्स् पश्च श्रृङ्खलास्नायुषु लक्ष्यं कृत्वा बारबेल् स्क्वाट् पूरकं भवति, यत्र ग्लूट्स् तथा हैम्स्ट्रिंग्स् च सन्ति, ये स्क्वाट् इत्यस्य समये शक्तिं जनयितुं अत्यावश्यकाः सन्ति, अतः भवतः स्क्वाट् रूपं बलं च सुधरति
  • अग्रे स्क्वाट्स् : अग्रे स्क्वाट्स् भवतः शरीरस्य अग्रे भारं स्थानान्तरयन्ति, येन भवतः सीधा मुद्रा, कोरशक्तिः, चतुर्णां वर्चस्वं च सुदृढं कर्तुं शक्यते, ये सर्वे समुचितरूपं निर्वाहयितुम् बारबेल् स्क्वाट्स् इत्यत्र प्रदर्शनं वर्धयितुं च महत्त्वपूर्णाः सन्ति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल स्क्वाट

  • बारबेल् स्क्वाट वर्कआउट
  • चतुर्भुज सुदृढीकरण व्यायाम
  • ऊरु टोनिंग वर्कआउट
  • पादौ कृते बारबेल् व्यायामः
  • बारबेलेन सह कूर्चा
  • बारबेल् इत्यनेन सह अधोशरीरस्य व्यायामः
  • ऊरुस्नायुषु Barbell Squat इति
  • चतुर्भुज बारबेल व्यायाम
  • ऊरुणां कृते बलप्रशिक्षणम्
  • बारबेल स्क्वाट तकनीक।