Thumbnail for the video of exercise: बारबेल स्क्वाट

बारबेल स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल स्क्वाट

बारबेल् स्क्वाट् एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया भवतः निम्नशरीरस्य मांसपेशिनां लक्ष्यं करोति, यत्र चतुर्भुजः, हैमस्ट्रिंग्, ग्लूट्स् च सन्ति, तथैव भवतः कोरं संलग्नं कृत्वा समग्रसन्तुलनं च सुधारयति इदं आरम्भकात् उन्नतक्रीडकानां कृते सर्वेषां कृते आदर्शम् अस्ति, यतः व्यक्तिगतसुष्ठुतास्तरस्य लक्ष्यस्य च अनुरूपं सहजतया परिवर्तनं कर्तुं शक्यते । जनाः शरीरस्य निम्नशरीरस्य शक्तिनिर्माणे, मांसपेशीद्रव्यस्य वर्धने, लचीलतायाः सुधारणे, दैनन्दिनक्रियाणां कृते कार्यात्मकसुष्ठुता वर्धयितुं च प्रभावशीलतायाः कारणात् एतत् व्यायामं चयनं कर्तुं शक्नुवन्ति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल स्क्वाट

  • स्कन्धविस्तारं कृत्वा पादौ जानुनि नितम्बयोः नत्वा कुर्सिषु उपविष्टुं प्रवृत्तमिव शरीरं अधः कृत्वा वक्षःस्थलं ऊर्ध्वं पृष्ठं च ऋजुं कृत्वा स्थापयन्तु
  • यावत् ऊरुः तलस्य समानान्तरः न भवति तावत् यावत् अधः स्थापयन्तु, जानुः पादाङ्गुलिभिः सह सङ्गताः सन्ति, तान् अतिक्रान्ताः न भवन्ति इति सुनिश्चितं कुर्वन्तु
  • भवतः शरीरं पुनः आरम्भस्थानं यावत् उत्थापयितुं पार्ष्णिभ्यां धक्कायन्तु, पृष्ठं ऋजुं, कोरं च नियोजितं स्थापयितुं सुनिश्चितं कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት बारबेल स्क्वाट

  • **Depth of Squat:** यावत् भवतः ऊरुः न्यूनातिन्यूनं तलस्य समानान्तरः न भवति तावत् यावत् शरीरं न्यूनीकर्तुं लक्ष्यं कुर्वन्तु। भवतः स्क्वाट्स् इत्यत्र अत्यधिकं अतल्लीनं गमनम् एकः सामान्यः त्रुटिः अस्ति यः व्यायामस्य प्रभावं न्यूनीकरोति । परन्तु यदि तया भवतः पृष्ठस्य अधःभागः गोलः भवति तर्हि अत्यधिकं न्यूनं न गन्तुं सावधानं भवतु यतः एतेन चोटः अपि भवितुम् अर्हति ।
  • **बारबेलस्य स्थितिः:** सुरक्षितस्य प्रभावी च स्क्वाट् कृते बारबेलस्य स्थितिः महत्त्वपूर्णा भवति। भवतः पृष्ठस्य उपरिभागे बारबेलः अवलम्बयेत्, न तु कण्ठे । उच्चपट्टिकास्थानं (भवतः जालेषु) सामान्यतया आरम्भकानां कृते सुलभतरं भवति, यदा तु क

बारबेल स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल स्क्वाट?

आम्, आरम्भकाः अवश्यमेव Barbell Squat व्यायामं कर्तुं शक्नुवन्ति। तथापि, गतिस्य अभ्यस्तं भवितुं क्रमेण बलस्य निर्माणं कर्तुं लघुभारेन वा केवलं बारबेलेन अपि आरम्भः महत्त्वपूर्णः अस्ति। चोटनिवारणाय समुचितरूपं ज्ञातुं, निर्वाहयितुं च अपि महत्त्वपूर्णम् अस्ति। प्रशिक्षकः अथवा अनुभवी व्यायामशालायाः मार्गदर्शनं दातुं शक्नोति यत् व्यायामः सम्यक् क्रियते इति सुनिश्चितं कर्तुं शक्नोति।

የቀሪቶች ክርትናዎች ምንነት बारबेल स्क्वाट?

  • उपरि स्क्वाट् : अस्मिन् विविधतायां बारबेल् उपरि धारितं भवति, यत् भवतः स्कन्धान्, पृष्ठं, कोरं च सुदृढं कर्तुं साहाय्यं करोति ।
  • बक्स स्क्वाट् : अस्मिन् पुनः उपरि स्थातुं पूर्वं पेटी अथवा बेन्च इत्यत्र अधः स्क्वाट् करणं भवति, यत् शक्तिं विस्फोटकतां च सुधारयितुम् सहायकं भवितुम् अर्हति ।
  • Zercher Squat: अस्मिन् भिन्नतायां भवतः कोहनीनां कुटिलभागे बारबेल् धारयितुं भवति, यत् भवतः पृष्ठस्य उपरितनस्य कोरस्य च मांसपेशिनां लक्ष्यं करोति ।
  • गोब्लेट् स्क्वाट् : यद्यपि सामान्यतया केटलबेल् अथवा डम्बल इत्यनेन क्रियते तथापि एतत् बारबेल् इत्यनेन अपि कर्तुं शक्यते, यत्र भवन्तः भारं वक्षःस्थलस्य समीपे धारयन्ति, स्क्वाट् इत्यस्मिन् उत्तमं रूपं गभीरतां च प्रवर्धयन्ति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल स्क्वाट?

  • डेडलिफ्ट्स् : डेडलिफ्ट्स् न केवलं क्वाड्स्, ग्लूट्स्, हैम्स्ट्रिङ्ग्स् इत्यादीनां निम्नशरीरस्य मांसपेशिनां कार्यं कृत्वा, अपितु कोर-पृष्ठ-मांसपेशीषु अपि संलग्नं कृत्वा बारबेल्-स्क्वाट्स्-इत्यस्य पूरकं भवति, ये समुचित-स्क्वाट्-रूपं निर्वाहयितुम् चोट-निवारणाय च महत्त्वपूर्णाः सन्ति
  • लेग प्रेस : लेग प्रेस बार्बेल् स्क्वाट् इत्यस्य पूरकत्वेन उत्तमः व्यायामः अस्ति यतः एतत् शरीरस्य निम्नशरीरस्य मांसपेशिनां (चतुर्भुजः, हैमस्ट्रिंग्, ग्लूट्स् च) पृथक् करोति तथा च अधिकभारभारस्य अनुमतिं ददाति, यत् भवतः स्क्वाट् मध्ये आनयितस्य शक्तिं शक्तिं च वर्धयितुं साहाय्यं कर्तुं शक्नोति .

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल स्क्वाट

  • बारबेल् स्क्वाट वर्कआउट
  • चतुर्भुज सुदृढीकरण व्यायाम
  • ऊरु टोनिंग् बारबेल इत्यनेन सह
  • पादौ कृते बारबेल् व्यायामः
  • भारैः सह कूर्चा
  • ऊरुस्नायुषु Barbell Squat इति
  • बारबेल् इत्यनेन सह अधोशरीरस्य व्यायामः
  • बारबेल स्क्वाट तकनीक
  • चतुर्भुजस्य व्यायामः बारबेलेन सह
  • बारबेल् इत्यनेन ऊरुणां कृते बलप्रशिक्षणम्