Thumbnail for the video of exercise: बारबेल स्क्वाट २ सेक होल्ड

बारबेल स्क्वाट २ सेक होल्ड

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल स्क्वाट २ सेक होल्ड

Barbell Squat 2 sec Hold इति शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया चतुर्भुजः, ग्लूट्स्, हैम्स्ट्रिंग् च सहितं निम्नशरीरस्य मांसपेशिनां लक्ष्यं करोति, तथैव कोरं च संलग्नं करोति सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तम् अस्ति ये स्वस्य निम्नशरीरस्य शक्तिं, संतुलनं, मांसपेशीसह्यतां च वर्धयितुं इच्छन्ति । एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा अन्येषु यौगिकगतिषु भवतः प्रदर्शनं सुधारयितुम्, उत्तमशरीरसंरेखणं प्रवर्धयितुं, समग्रशरीरबलं स्थिरतां च वर्धयितुं शक्यते

አስተያየት ወይም: በተጨነው እርምጃ बारबेल स्क्वाट २ सेक होल्ड

  • पादैः उपरि धक्कायन् दण्डं रैकतः उत्थाप्य रैकं स्वच्छं कर्तुं पश्चात् गच्छन्तु, पादाङ्गुलीः किञ्चित् बहिः दर्शयित्वा स्कन्धविस्तारं भवितव्यम्
  • शनैः शनैः नितम्बजानुभ्यां नमयित्वा शरीरं अधः कृत्वा वक्षःस्थलं उपरि पृष्ठं च ऋजुं कृत्वा यावत् नितम्बं जानुभ्यां न्यूनं न भवति तावत् अधः कूजन्तु
  • एतत् स्थानं द्वौ सेकण्ड् यावत् धारयन्तु, स्वस्य कोरं नियोजितं कृत्वा स्वस्य संतुलनं निर्वाहयन्तु।
  • प्रारम्भिकस्थानं प्रति पुनः धक्कायन्तु, पार्ष्णिभ्यां चालयित्वा शरीरं ऊर्ध्वं स्थापयन्तु, एतेन एकं पुनरावृत्तिः सम्पन्नं भवति, इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पुनरावृत्तिः भवति।

በትኩርቱ መስራት बारबेल स्क्वाट २ सेक होल्ड

  • नियन्त्रितगतिः : स्क्वाट् मध्ये अवतरन् मन्दं नियन्त्रितरूपेण च कुर्वन्तु । एतेन मांसपेशीनां अधिकं सक्रियीकरणं भवति, चोटस्य जोखिमः न्यूनीकरोति च । एकदा भवन्तः स्क्वाट्-स्थितौ भवन्ति तदा आरम्भ-स्थितौ पुनः उपरि धक्कायितुं पूर्वं द्वौ सेकण्ड्-पर्यन्तं धारयन्तु ।
  • श्वसनविधिः : अस्य व्यायामस्य कृते सम्यक् श्वसनं महत्त्वपूर्णम् अस्ति । यथा यथा भवन्तः स्क्वाट् मध्ये अवतरन्ति तथा तथा निःश्वासं कुर्वन्तु तथा च यथा भवन्तः पुनः उपरि धक्कायन्ति तथा तथा निःश्वासं कुर्वन्तु। एतेन उदरस्य अन्तः दबावः निर्वाहयितुं साहाय्यं भवति, येन भवतः मेरुदण्डस्य स्थिरता प्राप्यते ।
  • परिहार्यमाणाः सामान्याः त्रुटयः : परिहरन्तु

बारबेल स्क्वाट २ सेक होल्ड ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल स्क्वाट २ सेक होल्ड?

हाँ, आरम्भकाः Barbell Squat 2 sec Hold व्यायामं कर्तुं शक्नुवन्ति, तथापि, समुचितरूपं सुनिश्चित्य चोटं निवारयितुं हल्केन भारेन आरम्भः महत्त्वपूर्णः अस्ति। व्यायामः सम्यक् क्रियते इति सुनिश्चित्य विशेषतः आरम्भकानां कृते ज्ञातः प्रशिक्षकः वा स्पॉटरः वा उपस्थितः भवितुं अपि अनुशंसितम्। यथा कस्यापि नूतनव्यायामस्य विषये आरम्भकाः धीरेण आरभ्य क्रमेण वजनं वर्धयितव्याः यथा यथा शक्तिः, तकनीकः च सुधरति ।

የቀሪቶች ክርትናዎች ምንነት बारबेल स्क्वाट २ सेक होल्ड?

  • The Sumo Barbell Squat 2 sec Hold: अस्य भिन्नतायाः कृते भवन्तः स्वपदानि नितम्ब-विस्तारात् विस्तृतानि पृथक् कृत्वा तिष्ठन्ति, पादाङ्गुलीः बहिः इशारान् भवन्ति, यत् मानक-स्क्वाट् इत्यस्मात् अधिकं आन्तरिक-ऊरुं ग्लूट् च लक्ष्यं करोति।
  • The Goblet Squat 2 sec Hold: बारबेलस्य स्थाने अस्मिन् भिन्नता वक्षःस्थलस्तरस्य धारितस्य एकस्य केटलबेलस्य अथवा डम्बलस्य उपयोगं करोति, समानेषु मांसपेशीसमूहेषु केन्द्रीकृत्य परन्तु भिन्नसन्तुलनचुनौत्येन सह।
  • The Overhead Barbell Squat 2 sec Hold: अस्मिन् उन्नतविविधतायां squat इत्यस्य अवधिपर्यन्तं barbell overhead धारयितुं भवति, यत् भवतः कोरस्य, स्कन्धस्य, पृष्ठस्य उपरितनस्य च माङ्गं महत्त्वपूर्णतया वर्धयति।
  • The Box Squat 2 sec Hold: अस्मिन् भिन्नतायां भवतः यावत् squat down भवति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल स्क्वाट २ सेक होल्ड?

  • डेडलिफ्ट् : डेडलिफ्ट् एकः उत्तमः पूरकव्यायामः अस्ति यतोहि एतत् पश्चशृङ्खलास्नायुषु केन्द्रीक्रियते, यत्र हैमस्ट्रिंग्, ग्लूट्स् च सन्ति, ये स्क्वाट्-गति-काले समुचितरूपं शक्तिं च निर्वाहयितुम् महत्त्वपूर्णाः सन्ति
  • अग्रे स्क्वाट्स् : अग्रे स्क्वाट्, यथा बारबेल् स्क्वाट् २ सेकण्ड् होल्ड्, निम्नशरीरस्य लक्ष्यं करोति, परन्तु ते चतुर्भुजस्य कोरस्य च उपरि अतिरिक्तं बलं ददति, येन बारबेल् स्क्वाट् कृते भवतः समग्रशक्तिः स्थिरता च सुधरति।

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल स्क्वाट २ सेक होल्ड

  • बारबेल् स्क्वाट वर्कआउट
  • चतुर्भुज सुदृढीकरण व्यायाम
  • ऊरु टोनिंग् बारबेल इत्यनेन सह
  • बारबेल् स्क्वाट् २ सेकण्ड् होल्ड्
  • बारबेल् इत्यनेन सह अधोशरीरस्य व्यायामः
  • ऊरुणां कृते बलप्रशिक्षणम्
  • चतुर्भुजस्य व्यायामः बारबेलेन सह
  • पादौ कृते बारबेल् व्यायामः
  • बारबेल् इत्यनेन सह स्क्वाट् होल्ड् व्यायामः
  • ऊरुस्नायुषु Barbell Squat इति