Thumbnail for the video of exercise: बारबेल विभाजित स्क्वाट

बारबेल विभाजित स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल विभाजित स्क्वाट

बारबेल् स्प्लिट् स्क्वाट् एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया चतुर्भुजं, ग्लूट्स्, हैम्स्ट्रिंग् च लक्ष्यं करोति, यत् व्यापकं निम्नशरीरस्य व्यायामं प्रदाति इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति, यतः एतत् व्यक्तिगत-सुष्ठुता-स्तरस्य अनुरूपं सहजतया समायोजितुं शक्यते । जनाः एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छन्ति यतोहि एतेन न केवलं मांसपेशीनां वृद्धिः, शक्तिः च वर्धते, अपितु संतुलनं, समन्वयं, समग्रं क्रीडाप्रदर्शनं च सुधरति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल विभाजित स्क्वाट

  • दक्षिणपादेन एकं पदं अग्रे कृत्वा वामपादस्य पुरतः प्रायः द्वौ पादौ स्थापयित्वा ।
  • दक्षिणजानुं नितम्बं च नमयित्वा, धडं ऋजुं कृत्वा, भारं दक्षिणपादस्य पार्ष्णिभागे कृत्वा अधः स्थापयन्तु ।
  • यावत् वामजानुः तलस्य समीपे वा स्पृशति वा तावत् अवनयनं कुर्वन्तु, दक्षिणजानुः पादाङ्गुलीभ्यः परं न गच्छति इति सुनिश्चितं कुर्वन्तु ।
  • दक्षिणपादस्य उपयोगेन आरम्भस्थानं प्रति पुनः धक्कायन्तु, वामपादं प्रति गन्तुं पूर्वं इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पुनः पुनः कुर्वन्तु ।

በትኩርቱ መስራት बारबेल विभाजित स्क्वाट

  • संतुलित-स्थित्या : सन्तुलित-स्थित्या आरभ्यताम् । नितम्बविस्तारं पादं पृष्ठपादं पादकन्दुकं च आश्रितव्यम् । एतेन व्यायामस्य समये संतुलनं स्थिरतां च स्थापयितुं साहाय्यं भवति । पृष्ठपादं भूमौ समतलं स्थापयितुं परिहरन्तु, यतः एतेन अस्थिरता, सम्भाव्यक्षतिः च भवितुम् अर्हति ।
  • नियन्त्रितगतिः : शरीरस्य अवनयनकाले नियन्त्रितरूपेण एव कुर्वन्तु । एतेन सम्यक् मांसपेशिनां संलग्नतायां सहायता भवति, तनावः च निवारितः भवति । शीघ्रं अधः पतनं परिहरन्तु, यतः एतेन चोटः भवितुम् अर्हति ।
  • भारवितरणम् : सुनिश्चितं कुर्वन्तु यत् भवतः अग्रभागस्य पृष्ठस्य च पादयोः मध्ये भारः समानरूपेण वितरितः अस्ति। अग्रपादे अधिकं भारं न स्थापयन्तु, यतः एतेन भवितुं शक्यते

बारबेल विभाजित स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल विभाजित स्क्वाट?

आम्, आरम्भकाः निश्चितरूपेण Barbell Split Squat व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । यथा कस्यापि नूतनव्यायामस्य विषये, प्रथमं प्रशिक्षकः अनुभवी व्यक्तिः वा चालनं प्रदर्शयति इति लाभप्रदम्। शरीरस्य वचनं श्रोतुं, अतिशीघ्रं न धक्कायितुं च महत्त्वपूर्णम्। कालान्तरे यथा यथा बलं, तकनीकं च वर्धते तथा तथा क्रमेण भारः वर्धयितुं शक्यते ।

የቀሪቶች ክርትናዎች ምንነት बारबेल विभाजित स्क्वाट?

  • बल्गेरियाई स्प्लिट स्क्वाट् : एतत् भिन्नता पृष्ठपादं बेन्चे वा पदे वा उन्नतयति, येन भवतः संतुलनस्य चुनौती वर्धते तथा च व्यायामस्य तीव्रता वर्धते।
  • गोब्लेट् स्प्लिट् स्क्वाट् : अस्य विविधतायाः कृते भवन्तः 'गोब्लेट्'-स्थितौ स्वस्य वक्षःस्थलस्य पुरतः केटलबेल् अथवा डम्बलं धारयन्ति, यत् संतुलनं रूपं च कर्तुं साहाय्यं कर्तुं शक्नोति।
  • ओवरहेड् स्प्लिट् स्क्वाट् : अस्मिन् उन्नतविविधतायां भवन्तः स्प्लिट् स्क्वाट् कुर्वन्तः उपरि बारबेल् अथवा डम्बल्स् धारयन्ति, येन स्वस्य कोरस्य स्कन्धस्य च स्थिरतां चुनौतीं ददति
  • Front Rack Split Squat: अस्मिन् भिन्नतायां भवतः कोरस्य उपरितनशरीरस्य च शक्तिं चुनौतीं दातुं अग्रे रैकस्थितौ, यत् भवतः स्कन्धानां अग्रे भवति, एकं बारबेलं धारयितुं भवति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल विभाजित स्क्वाट?

  • बल्गेरियाई विभाजित-स्क्वाट्स् : अयं व्यायामः बारबेल-विभाजित-स्क्वाट्-सदृशस्य गतिस्य उपयोगं करोति परन्तु पृष्ठभागस्य उन्नतिं कृत्वा अस्थिरतायाः एकं तत्त्वं योजयति, यत् भवतः संतुलनं समन्वयं च सुधारयितुम् सहायकं भवितुम् अर्हति, यत् बारबेल-विभाजित-स्क्वाट्स् प्रभावीरूपेण कर्तुं महत्त्वपूर्णम् अस्ति
  • अग्रे स्क्वाट्स् : अग्रे स्क्वाट्स् बारबेल् स्प्लिट् स्क्वाट् इत्यस्य समानान् मांसपेशीसमूहान् कार्यं कुर्वन्ति, परन्तु बारबेल् प्लेसमेण्ट् इत्यस्य कारणेन भवतः कोरं उपरितनशरीरं च अधिकं संलग्नं कुर्वन्ति, अतः अधिकं व्यापकं वर्कआउट् प्रदाति तथा च स्प्लिट् स्क्वाट् इत्यस्मिन् भवतः रूपं शक्तिं च सुधारयितुम् सहायकं भवति।

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल विभाजित स्क्वाट

  • Barbell Split Squat कसरत
  • चतुर्भुज सुदृढीकरण व्यायाम
  • ऊरु टोनिंग वर्कआउट
  • पादौ कृते बारबेल् व्यायामः
  • भारैः सह विभक्तः स्क्वाट्
  • अधोशरीरस्य कृते बारबेल् वर्कआउट्
  • चतुर्भुज बारबेल व्यायाम
  • ऊरुस्य मांसपेशीनिर्माणस्य वर्कआउट्
  • उन्नत विभक्त स्क्वाट व्यायाम
  • चतुर्भुजस्य कृते बारबेल् प्रशिक्षणम्