Thumbnail for the video of exercise: बारबेल स्पीड स्क्वाट

बारबेल स्पीड स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल स्पीड स्क्वाट

बारबेल् स्पीड् स्क्वाट् एकः गतिशीलः व्यायामः अस्ति यः शरीरस्य निम्नशरीरस्य शक्तिं, शक्तिं, गतिं च वर्धयितुं विनिर्मितः अस्ति, येन क्रीडासु अथवा उच्चतीव्रतायुक्तेषु क्रियाकलापेषु स्वस्य प्रदर्शनं सुधारयितुम् उद्दिश्य क्रीडकानां, फिटनेस-उत्साहिनां च कृते आदर्शः भवति द्रुतविस्फोटकगतिषु ध्यानं दत्त्वा मांसपेशीशक्तिं वर्धयितुं, प्रतिक्रियासमये सुधारं कर्तुं, उत्तमसमन्वयं च प्रवर्तयितुं साहाय्यं करोति । व्यक्तिः एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुं चयनं कर्तुं शक्नोति यत् ते सशक्ताः शक्तिशालिनः च निम्नशरीरस्य मांसपेशिनां निर्माणं कुर्वन्ति, एथलेटिकप्रदर्शनं वर्धयितुं शक्नुवन्ति, अथवा केवलं स्वस्य नियमितस्क्वाट् वर्कआउट् मध्ये एकं चुनौतीपूर्णं विविधतां योजयितुं शक्नुवन्ति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल स्पीड स्क्वाट

  • स्कन्धविस्तारं पादौ कृत्वा पादैः उपरि धक्कायन् कूर्चाम् ऋजुं कृत्वा बारबेलं रेकतः उत्थापयन्तु, ततः रैकतः दूरं गच्छन्तु
  • जानुनि नितम्बं च कुर्सिषु उपविष्टवत् वक्षःस्थलं ऊर्ध्वं पृष्ठं च ऋजुं कृत्वा स्वशरीरं स्क्वाटिङ्ग्-स्थितौ अवनयन्तु
  • एकदा भवन्तः एकं स्क्वाट् स्थानं प्राप्नुवन्ति यत्र भवतः ऊरुः तलस्य समानान्तरः भवति तदा शीघ्रं पार्ष्णिपादयोः उपयोगेन आरम्भस्थानं यावत् पुनः धक्कायन्तु
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते अभ्यासं पुनः कुर्वन्तु, सर्वदा सुनिश्चितं कुर्वन्तु यत् भवन्तः सम्पूर्णे गतिषु सम्यक् रूपं धारयन्ति।

በትኩርቱ መስራት बारबेल स्पीड स्क्वाट

  • **नियन्त्रितवेग**: गतिस्क्वाट् इत्यस्य उद्देश्यं शीघ्रं गतिं कर्तुं भवति, परन्तु अस्य अर्थः नियन्त्रणे सम्झौतां कर्तुं न भवति। एकः सामान्यः त्रुटिः अस्ति यत् अतिशीघ्रं पतनं, अधः उच्छ्वासः च भवति, येन चोटः भवितुम् अर्हति । शीघ्रं किन्तु नियन्त्रणे अधः भवन्तु, ततः पार्ष्णिभ्यां धक्कायन् पुनः उपरि विस्फोटयन्तु ।
  • **समीचीनभार**: अधिकभारस्य उपयोगेन दुर्बलरूपं सम्भाव्यं चोटं च भवितुम् अर्हति। व्यायामं सम्यक् शीघ्रं च कर्तुं शक्नुवन्ति इति सुनिश्चित्य लघुतरभारेन आरभत। यथा यथा भवन्तः बलवन्तः भवन्ति तथा गतिना सहजतां प्राप्नुवन्ति तथा तथा भवन्तः क्रमेण भारं वर्धयितुं शक्नुवन्ति

बारबेल स्पीड स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल स्पीड स्क्वाट?

आम्, आरम्भकाः Barbell Speed ​​Squat व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । प्रक्रियायाः माध्यमेन प्रशिक्षकः अथवा अनुभवी व्यक्तिगतमार्गदर्शकः अपि अनुशंसितः यत् तकनीकः सम्यक् अस्ति इति सुनिश्चितं भवति। यथा कस्यापि नूतनव्यायामस्य विषये आरम्भकाः शनैः आरभन्ते क्रमेण वजनं वर्धयन्तु यथा व्यायामेन सह बलं आरामं च सुधरति ।

የቀሪቶች ክርትናዎች ምንነት बारबेल स्पीड स्क्वाट?

  • Barbell Box Speed ​​Squat: अस्मिन् यावत् भवतः नितम्बः भवतः पृष्ठतः एकं पेटीम् अथवा बेन्चम् न स्पृशति तावत् यावत् अधः स्क्वाट् करणीयम्, यत् भवतः समीचीनगहनतायाः कृते स्क्वाट् करणं सुनिश्चितं कर्तुं साहाय्यं कर्तुं शक्नोति।
  • विरामितः बारबेल् गतिस्क्वाट् : अस्मिन् भिन्नतायां विस्फोटकरूपेण पुनः उपरि धक्कायितुं पूर्वं स्क्वाट् स्थितिं कतिपयसेकेण्ड् यावत् अधः धारयितुं भवति, यत् भवतः शक्तिं शक्तिं च सुधारयितुम् सहायकं भवितुम् अर्हति
  • Zercher Barbell Speed ​​Squat: अस्मिन् भिन्नतायां बारबेल् भवतः कोहनीनां कुटिलभागे धारिता भवति, यत् भवतः कोरं संलग्नं कर्तुं भवतः संतुलनं च सुधारयितुं साहाय्यं कर्तुं शक्नोति।
  • ओवरहेड बारबेल् स्पीड् स्क्वाट् : अस्मिन् स्क्वाट् कुर्वन् भवतः शिरः उपरि बारबेल् धारयितुं भवति, यत् भवतः स्कन्धस्य स्थिरतां समग्रसन्तुलनं च सुधारयितुम् सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल स्पीड स्क्वाट?

  • डेडलिफ्ट् अन्यः व्यायामः अस्ति यः बारबेल् स्पीड् स्क्वाट्स् इत्यस्य पूरकः अस्ति, यतः ते पश्चशृङ्खलास्नायुषु अपि कार्यं कुर्वन्ति - हैम्स्ट्रिंग्, ग्लूट्स्, लोअर बैक् च - ये शक्तिशालिनः सुरक्षिताः च स्क्वाटिङ्ग्-गतिषु महत्त्वपूर्णाः सन्ति
  • स्टेप-अप्सः बारबेल् स्पीड् स्क्वाट्स् इत्यस्य पूरकत्वेन अपि भवितुम् अर्हन्ति यतः ते निम्नशरीरस्य मांसपेशिनां लक्ष्यं कृत्वा एकपक्षीयशक्तिं संतुलनं च सुधारयन्ति, येन स्क्वाट्-प्रदर्शनं वर्धयितुं सम्भाव्य-असन्तुलनं च निवारयितुं साहाय्यं कर्तुं शक्यते

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल स्पीड स्क्वाट

  • Barbell Speed ​​Squat कसरत
  • चतुर्भुज सुदृढीकरण व्यायाम
  • ऊरु टोनिंग् बारबेल इत्यनेन सह
  • गति स्क्वाट प्रशिक्षण
  • ऊरुणां कृते बारबेल् व्यायामः
  • द्रुतगतिना स्क्वाट् वर्कआउट्
  • चतुर्भुजस्य कृते बलप्रशिक्षणम्
  • बारबेल् इत्यनेन सह तीव्रः ऊरुव्यायामः
  • चतुर्भुजं ऊरुं च बारबेलव्यायामम्
  • स्पीड स्क्वाट् तकनीक बारबेल सह