Thumbnail for the video of exercise: बारबेल पक्ष विभक्त स्क्वाट

बारबेल पक्ष विभक्त स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल पक्ष विभक्त स्क्वाट

बारबेल् साइड स्प्लिट स्क्वाट् एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया चतुर्भुजं, ग्लूट्स्, हैमस्ट्रिंग् च लक्ष्यं करोति, तथैव कोरं च संलग्नं करोति संतुलनं च सुधारयति अयं व्यायामः प्रयुक्तभारस्य आधारेण समायोज्यकठिनतायाः कारणात् आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तः अस्ति । व्यक्तिः एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छिष्यन्ति यत् शरीरस्य निम्नशरीरस्य शक्तिं वर्धयितुं, मांसपेशीसमरूपतां सुधारयितुम्, स्वस्य स्थिरतां लचीलतां च वर्धयितुं च शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल पक्ष विभक्त स्क्वाट

  • वामपादं स्थाने स्थापयित्वा दक्षिणदिशि महत् पदं कृत्वा दक्षिणपादस्य जानुं नितम्बं च मोचयित्वा वामपादं तुल्यकालिकरूपेण ऋजुं कृत्वा शरीरं अधः कुर्वन्तु
  • यावत् दक्षिणोरुः तलस्य समानान्तरः न भवति तावत् शरीरं अधः स्थापयन्तु, दक्षिणजानुः पादाङ्गुलीभ्यः अतिक्रान्तं न भवति इति सुनिश्चितं कुर्वन्तु ।
  • दक्षिणेन पादेन धक्कायन्तु, गतिं शक्तिं दातुं स्वस्य चतुर्णां ग्लूट्-इत्यस्य च उपयोगेन, आरम्भस्थाने पुनः आगच्छन्तु ।
  • वामभागे पदानि कृत्वा वामपादेन शरीरं अवनयन् विपरीतपक्षे व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት बारबेल पक्ष विभक्त स्क्वाट

  • नियन्त्रितगतिः : आन्दोलनस्य माध्यमेन त्वरितगतिम् परिहरन्तु। अयं अभ्यासः वेगस्य विषये नास्ति, अपितु नियन्त्रणस्य विषये अस्ति । शनैः शनैः शरीरं अधः कृत्वा शक्तिना पुनः उपरि धक्कायन्तु। एतेन सम्यक् मांसपेशिनां संलग्नतायां सहायता भविष्यति तथा च चोटस्य जोखिमः न्यूनीकरिष्यते ।
  • समुचितः भारः : यावत् भवन्तः गतिं सहजं न प्राप्नुवन्ति तावत् लघुभारेन आरभत। अतिभारयुक्तस्य भारस्य उपयोगेन दुर्बलरूपं सम्भाव्यं च चोटं च भवितुम् अर्हति । एकदा भवन्तः रूपं निपुणतां प्राप्तवन्तः तदा भवन्तः क्रमेण भारं वर्धयितुं शक्नुवन्ति।
  • कोर सङ्गतिः : भवतः...

बारबेल पक्ष विभक्त स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल पक्ष विभक्त स्क्वाट?

आम्, आरम्भकाः Barbell Side Split Squat व्यायामं कर्तुं शक्नुवन्ति, परन्तु गतिस्य अभ्यस्ततां प्राप्तुं हल्केन भारेन वा केवलं barbell इत्यनेन अपि आरम्भः महत्त्वपूर्णः अस्ति। अस्मिन् अभ्यासे उत्तमं संतुलनं समन्वयं च आवश्यकं भवति, अतः चोटं परिहरितुं समुचितरूपेण ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। यथा कस्यापि नूतनव्यायामस्य विषये, प्रथमं प्रशिक्षकः अनुभवी वा व्यायामशाला-गन्तुकः वा पर्यवेक्षणं कर्तुं अनुशंसितम् ।

የቀሪቶች ክርትናዎች ምንነት बारबेल पक्ष विभक्त स्क्वाट?

  • Goblet Side Split Squat: अस्मिन् भिन्नतायां भवन्तः वक्षःस्थलस्य पुरतः केटलबेल् अथवा डम्बलं धारयन्ति, यत् भवतः संतुलनं सुधारयितुम्, भवतः कोर-मांसपेशीनां संलग्नतायै च सहायकं भवितुम् अर्हति
  • बल्गेरियाई स्प्लिट स्क्वाट् : एतत् उन्नतं संस्करणं यत्र भवतः पृष्ठतः एकः पादः बेन्चे अथवा एकस्मिन् पदे उन्नतः भवति, अधिकं संतुलनस्य आवश्यकता भवति तथा च अधिकानि मांसपेशीसमूहानि संलग्नं कुर्वन्ति।
  • Overhead Barbell Side Split Squat: अस्मिन् भिन्नतायां बारबेलः उपरि धारितः भवति, यस्य कृते स्कन्धस्य शक्तिः स्थिरता च बहु आवश्यकी भवति, अपि च भवतः कोर-स्नायुषु अधिकं संलग्नं भवति
  • Front Rack Barbell Side Split Squat: अत्र, barbell अग्रे रैकस्थितौ धारितः भवति, यत् भवतः उपरितनशरीरस्य शक्तिं स्थिरतां च सुधारयितुम् सहायकं भवितुम् अर्हति, अपि च भवतः कोरं संलग्नं करोति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल पक्ष विभक्त स्क्वाट?

  • फुफ्फुसाः : फुफ्फुसाः एकः पूरकव्यायामः अस्ति यतः ते शरीरस्य अधःभागेषु अपि केन्द्रीभवन्ति, विशेषतः क्वाड्स्, ग्लूट्स्, हैम्स्ट्रिंग्स् च, यत् बारबेल् साइड स्प्लिट् स्क्वाट् इत्यस्य सदृशम् अस्ति फुफ्फुसस्य गतिः संतुलनं समन्वयं च सुधारयितुम् अपि सहायकं भवति, यत् Side Split Squat इत्यस्मिन् प्रदर्शनं वर्धयितुं शक्नोति ।
  • बल्गेरियाई स्प्लिट् स्क्वाट्स् : एषः व्यायामः बारबेल् साइड स्प्लिट् स्क्वाट् इत्यस्य पूरकः अस्ति यतः एषः समानान् मांसपेशिनां लक्ष्यं करोति - क्वाड्स, ग्लूट्स्, हैम्स्ट्रिंग् च। तथापि, बल्गेरियाई स्प्लिट् स्क्वाट् व्यक्तिस्य संतुलनं स्थिरतां च चुनौतीं ददाति, येन एतत् कस्यापि निम्नशरीरस्य व्यायामस्य दिनचर्यायाः महत् परिवर्तनं भवति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल पक्ष विभक्त स्क्वाट

  • Barbell Side Split Squat कसरत
  • चतुर्भुज सुदृढीकरण व्यायाम
  • बारबेल् इत्यनेन सह ऊरुस्य व्यायामः
  • Side Split Squat तकनीक
  • पादौ कृते बारबेल् व्यायामः
  • ऊरुस्नायुः कृते Side Split Squat इति
  • चतुर्भुजस्य व्यायामः बारबेलेन सह
  • Barbell Side Split Squat ट्यूटोरियल
  • Barbell Side Split Squat कथं करणीयम्
  • Barbell Side Split Squat इत्यनेन ऊरुं सुदृढं कुर्वन्ति।