Thumbnail for the video of exercise: बारबेल रियर लंग

बारबेल रियर लंग

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल रियर लंग

Barbell Rear Lunge एकः गतिशीलः शक्ति-प्रशिक्षण-व्यायामः अस्ति यः चतुर्भुजं, ग्लूट्स्, हैम्स्ट्रिंग् च लक्ष्यं करोति, तथैव संतुलनं समन्वयं च सुदृढं करोति इदं आरम्भिकानां उन्नतानां च क्रीडकानां कृते उपयुक्तम् अस्ति, यतः इदं बारबेलस्य भारं परिवर्त्य कस्यापि फिटनेस-स्तरस्य अनुरूपं सहजतया समायोजितुं शक्यते । व्यक्तिः न केवलं निम्नशरीरस्य शक्तिं स्थिरतां च निर्मातुं, अपितु दैनन्दिनकार्य्येषु समग्रं एथलेटिकप्रदर्शनं कार्यक्षमतां च वर्धयितुं अपि अस्य व्यायामस्य विकल्पं कर्तुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल रियर लंग

  • दक्षिणपादं पृष्ठतः एकं फुफ्फुसं कृत्वा, ९० डिग्री कोणे जानुद्वयं मोचयित्वा, अग्रजानुं नूपुरस्य उपरि स्थापयित्वा पृष्ठजानुं भूमौ स्पर्शं न कुर्वन्तु
  • प्रारम्भिकस्थानं प्रति आगन्तुं अग्रपार्ष्णिद्वारा पुनः उपरि धक्कायन्तु, सम्पूर्णे गतिषु भवतः कोरं नियोजितं पृष्ठं च ऋजुं स्थापयन्तु ।
  • वामपादं पृष्ठतः कृत्वा फुफ्फुसरूपेण स्थापयित्वा वामभागे अपि तथैव गतिं कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पादौ क्रमेण स्थापयन्तु, येन सम्पूर्णे व्यायामे समुचितरूपं भवति इति सुनिश्चितं भवति ।

በትኩርቱ መስራት बारबेल रियर लंग

  • नियन्त्रितगतिः : व्यायामस्य माध्यमेन त्वरिततां परिहरन्तु। अपि तु प्रत्येकं फुफ्फुसं शनैः नियन्त्रणेन च कुर्वन्तु । एतेन न केवलं चोटनिवारणे सहायता भविष्यति अपितु भवतः मांसपेशिकाः पूर्णतया नियोजिताः सन्ति इति सुनिश्चितं भविष्यति, येन अधिकप्रभावी व्यायामः भवति ।
  • संतुलितभारः : बारबेलस्य उपयोगं कुर्वन् स्कन्धेषु भारं समानरूपेण वितरितुं महत्त्वपूर्णम् अस्ति । असमानभारः असन्तुलनं सम्भाव्यं चोटं च जनयितुं शक्नोति । व्यायामस्य आरम्भात् पूर्वं बारबेल् केन्द्रीकृतः इति सुनिश्चितं कुर्वन्तु।
  • फुफ्फुसस्य गभीरता : अन्यः सामान्यः त्रुटिः अस्ति यत् फुफ्फुसस्य अन्तः पर्याप्तं गभीरं न गमनम् । अग्रे ऊरुः फुफ्फुसस्य अधः तलस्य समानान्तरः भवतु इति लक्ष्यं कुर्वन्तु । तथापि मा ददातु

बारबेल रियर लंग ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल रियर लंग?

आम्, आरम्भकाः Barbell Rear Lunge इति व्यायामं कर्तुं शक्नुवन्ति। तथापि, प्रबन्धनीयेन भारेन आरभ्य समुचितरूपं निर्वाहयितुम् ध्यानं दातुं महत्त्वपूर्णम्। एषः व्यायामः अधोशरीरस्य, ग्लूट्स्, हैम्स्ट्रिङ्ग्स्, चतुर्भुजस्य च सुदृढीकरणाय लाभप्रदः भवति । संतुलनं स्थिरतां च सुधारयितुम् अपि सहायकं भवति । आरम्भकाः अधिकं भारं योजयितुं पूर्वं गतिं न्यूनीकर्तुं विना किमपि भारं, अथवा अत्यन्तं लघु बारबेलेन व्यायामं कृत्वा आरभुं इच्छन्ति यथासर्वदा, सम्यक् तकनीकं सुनिश्चित्य चोटं परिहरितुं प्रथमं प्रशिक्षकः अथवा अनुभवी व्यक्तिः व्यायामस्य प्रदर्शनं करोतु इति उत्तमः विचारः।

የቀሪቶች ክርትናዎች ምንነት बारबेल रियर लंग?

  • केटलबेल् रियर लङ्ग् : एतत् विविधता बारबेल् इत्यस्य स्थाने केटलबेल् इत्यनेन स्थापयति, यत् फुफ्फुसस्य समये एकस्मिन् हस्ते वा द्वयोः वा धारयितुं शक्यते ।
  • शरीरस्य भारः पृष्ठभागः : अस्मिन् भिन्नतायां सर्वथा कोऽपि भारः न भवति, प्रतिरोधार्थं केवलं शरीरस्य भारस्य उपरि अवलम्बते ।
  • Walking Rear Lunge: अस्मिन् भिन्नतायां प्रत्येकं फुफ्फुसस्य अनन्तरं आरम्भस्थाने प्रत्यागन्तुं स्थाने, भवन्तः क्रमेण पादौ अग्रे गच्छन्ति एव
  • उपरि बारबेल् पृष्ठस्य फुफ्फुसः : अस्मिन् भिन्नता लङ्गं कुर्वन् द्वयोः हस्तयोः उपरि बारबेल् धारयितुं भवति, यत् आव्हानं वर्धयितुं शक्नोति तथा च शरीरस्य उपरितनं अधिकं संलग्नं कर्तुं शक्नोति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल रियर लंग?

  • डेडलिफ्ट् बार्बेल् रियर लङ्ग्स् इत्यस्य पूरकं अपि भवितुम् अर्हति यतोहि ते पश्चशृङ्खलायां केन्द्रीभवन्ति, यत्र हैमस्ट्रिंग्स् तथा ग्लूट्स् अपि सन्ति, परन्तु पृष्ठस्य निम्नभागं कोरं च संलग्नं कुर्वन्ति, समग्रसन्तुलनं स्थिरतां च प्रवर्धयन्ति येन फुफ्फुसानां प्रदर्शनं वर्धयितुं शक्यते
  • स्टेप-अप्स, विशेषतः यदा भारेन सह क्रियते, तदा एकस्याः दिनचर्यायाः लाभप्रदः परिवर्तनः भवितुम् अर्हति यस्मिन् बारबेल् रियर लङ्ग्स् समाविष्टाः सन्ति, यतः ते चतुर्भुजं, हैम्स्ट्रिंग्स्, ग्लूट्स् च समाने एकपक्षीयगतिषु लक्ष्यं कुर्वन्ति, येन संतुलनं समन्वयं च सुधारयितुम् सहायकं भवति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल रियर लंग

  • Barbell Rear Lunge कसरत
  • चतुर्भुज सुदृढीकरण व्यायाम
  • ऊरु टोनिंग् बारबेल इत्यनेन सह
  • पादौ कृते बारबेल् व्यायामः
  • भारैः सह पृष्ठभागस्य Lunge वर्कआउट्
  • ऊरुणां कृते बारबेल् प्रशिक्षणम्
  • चतुर्भुजस्य व्यायामः बारबेलेन सह
  • बारबेल सह उन्नत पादव्यायाम
  • Rear Lunge ऊरु वर्कआउट
  • बारबेल् इत्यनेन सह चतुर्भुजस्य कृते बलप्रशिक्षणम्