Thumbnail for the video of exercise: बारबेल् ओवरहेड लुंगे

बारबेल् ओवरहेड लुंगे

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल् ओवरहेड लुंगे

Barbell Overhead Lunge एकः चुनौतीपूर्णः पूर्णशरीरस्य व्यायामः अस्ति यः मुख्यतया स्कन्धान्, ग्लूट्स्, क्वाड्स, कोरं च लक्ष्यं करोति, तथैव संतुलनं समन्वयं च सुधारयति मध्यवर्तीनां उन्नतानां च फिटनेस-उत्साहिनां कृते इदं उत्तमः विकल्पः अस्ति, विशेषतः ये स्वस्य कार्यात्मकशक्तिं एथलेटिक-प्रदर्शनं च वर्धयितुं इच्छन्ति। एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयित्वा भवन्तः मांसपेशीवृद्धिं प्रवर्धयितुं, मुद्रां सुधारयितुम्, समग्रशरीरस्य स्थिरतां वर्धयितुं च शक्नुवन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ बारबेल् ओवरहेड लुंगे

  • दक्षिणपादेन फुफ्फुसस्थितौ अग्रे गच्छन्तु, जानुद्वयं ९० डिग्रीपर्यन्तं मोचयित्वा शिरस्य उपरि बारबेल् स्थिरं कृत्वा स्थापयन्तु ।
  • दक्षिणपादस्य पार्ष्णिं कृत्वा पुनः उपरि स्थातुं धक्कायन्तु, दक्षिणपादं पुनः आरम्भस्थाने आनयन्तु ।
  • वामपादेन पुनः पुनः गतिं कुर्वन्तु, अग्रे गत्वा एकं फुफ्फुसं कृत्वा, यदा बारबेलं शिरसि स्थिरं भवति।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पादौ क्रमेण स्थापयन्तु, सम्पूर्णे व्यायामे भवतः कोरं नियोजितं पृष्ठं च सीधां स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት बारबेल् ओवरहेड लुंगे

  • **अवलोकनं परिहरतु**: परिहाराय एकः सामान्यः त्रुटिः अस्ति यत् अग्रे वा पश्चात् वा अतिदूरं झुकावः। एतेन भवतः पृष्ठे अनावश्यकं तनावः भवति, व्यायामस्य प्रभावः न्यूनीकर्तुं शक्यते च । शरीरं ऊर्ध्वं, भारं च नितम्बस्य उपरि केन्द्रीकृत्य स्थापयितुं सर्वदा लक्ष्यं कुर्वन्तु ।
  • **नियन्त्रितगति**: सुनिश्चितं कुर्वन्तु यत् भवन्तः प्रत्येकं फुफ्फुसस्य धीमा नियन्त्रितगतिभिः सह कुर्वन्ति। गतिं त्वरितरूपेण गमनेन चोटः भवितुम् अर्हति, व्यायामस्य प्रभावः न्यूनीकरोति च । यावत् अग्रजानुः ९०-अङ्क-कोणे न भवति तावत् शरीरं अधः स्थापयन्तु, ततः आरम्भस्थानं यावत् पुनः धक्कायन्तु ।
  • **वजनवितरणं अपि**: अन्यः सामान्यः त्रुटिः अत्यधिकं स्थापनम् अस्ति

बारबेल् ओवरहेड लुंगे ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल् ओवरहेड लुंगे?

आम्, आरम्भकाः Barbell Overhead Lunge व्यायामं कर्तुं शक्नुवन्ति, परन्तु तकनीके निपुणतां प्राप्तुं चोटं च परिहरितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति। अस्मिन् व्यायामे सन्तुलनस्य, समन्वयस्य, बलस्य च उत्तममात्रा आवश्यकी भवति । प्रथमं फुफ्फुसस्य, उपरितनप्रेसस्य च पृथक् पृथक् अभ्यासः करणीयः । एकदा एतानि आन्दोलनानि आरामदायकानि भवन्ति तदा तान् Barbell Overhead Lunge इत्यत्र संयोजयितुं शक्यन्ते । व्यायामात् पूर्वं उष्णतां प्राप्तुं, सम्पूर्णे व्यायामे उत्तमं रूपं स्थापयितुं च सर्वदा स्मर्यताम् । यदि सम्भवं तर्हि भवतः आरम्भे प्रशिक्षकः अथवा अनुभवी व्यायामशालायाः भवतः प्रपत्रस्य निरीक्षणं कुर्वन्तु।

የቀሪቶች ክርትናዎች ምንነት बारबेल् ओवरहेड लुंगे?

  • केटलबेल ओवरहेड लन्ज : अस्मिन् भिन्नता उपरि धारितस्य केटलबेलस्य उपयोगः भवति, यः केटलबेलस्य अद्वितीयस्य आकारस्य भारवितरणस्य च कारणेन भिन्नानां मांसपेशिनां संलग्नतां कर्तुं शक्नोति
  • एक-बाहु-बारबेल-ओवरहेड-लुन्ज: अस्मिन् भिन्नतायां बारबेल्-इत्येतत् एकस्मिन् हस्ते उपरि धारयितुं भवति, यत् भवतः कोरं स्थिरतां च अधिकं चुनौतीं दातुं शक्नोति
  • Walking Barbell Overhead Lunge: अस्मिन् भिन्नतायां स्थाने फुफ्फुसस्य स्थाने अग्रे पदानि ग्रहणं भवति, यत् व्यायामं अधिकं गतिशीलं चुनौतीपूर्णं च कर्तुं शक्नोति।
  • Barbell Overhead Reverse Lunge: अस्मिन् भिन्नतायां lunge मध्ये पश्चात्तापः भवति, यत् भिन्नानां मांसपेशिनां लक्ष्यं कृत्वा भिन्नरूपेण भवतः संतुलनं चुनौतीं दातुं शक्नोति।

የቡናማ ተጨባጭ ጨዋታዎች बारबेल् ओवरहेड लुंगे?

  • बारबेल् स्क्वाट्स् : बारबेल् स्क्वाट्स् एकः महान् पूरकः व्यायामः अस्ति यतः ते उपरितन-फुफ्फुसस्य समानान् मांसपेशी-समूहान् लक्ष्यं कुर्वन्ति - क्वाड्स्, ग्लूट्स्, हैम्स्ट्रिंग्स् च, परन्तु भिन्न-गति-प्रतिमानेन सह, यत् व्यापकं निम्नशरीर-व्यायामं प्रदाति
  • स्कन्धस्य दबावः : स्कन्धस्य दबावः डेल्टोइड्स् तथा ट्रेपेजियस् मांसपेशिनां सुदृढीकरणेन बारबेल् ओवरहेड् लङ्ग्स् इत्यस्य पूरकः भवति, ये लङ्गे ओवरहेड् स्थितिं निर्वाहयितुम् अत्यावश्यकाः सन्ति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल् ओवरहेड लुंगे

  • Barbell Overhead Lunge कसरत
  • चतुर्भुज सुदृढीकरण व्यायाम
  • बार्बेल इत्यनेन सह ऊरुः वर्कआउट् करोति
  • पादौ कृते बारबेल् व्यायामः
  • Overhead Lunge व्यायामः
  • चतुर्भुजस्य कृते Barbell Lunge
  • बारबेल् इत्यनेन ऊरुं सुदृढं करणम्
  • Barbell Overhead Lunge तकनीक
  • Barbell Overhead Lunge कथं करणीयम्
  • अधोशरीरस्य कृते बारबेल् वर्कआउट्