Thumbnail for the video of exercise: बारबेल् एक बाहु पक्ष डेडलिफ्ट

बारबेल् एक बाहु पक्ष डेडलिफ्ट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल् एक बाहु पक्ष डेडलिफ्ट

Barbell One Arm Side Deadlift इति शक्तिप्रशिक्षणव्यायामः अस्ति यः पृष्ठस्य अधःभागं, ग्लूट्स्, हैमस्ट्रिंग्, कोरस्नायुः च लक्ष्यं करोति । एतत् क्रीडकानां फिटनेस-उत्साहिनां च कृते आदर्शम् अस्ति ये स्वस्य एकपक्षीयशक्तिं वर्धयितुं स्वस्य संतुलनं समन्वयं च सुधारयितुम् इच्छन्ति। एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा शरीरस्य उत्तमं समरूपतां विकसितुं, समग्रशक्तिं वर्धयितुं, दैनन्दिनजीवने कार्यात्मकगतिवर्धनं च कर्तुं साहाय्यं कर्तुं शक्यते

አስተያየት ወይም: በተጨነው እርምጃ बारबेल् एक बाहु पक्ष डेडलिफ्ट

  • नितम्बजानुभ्यां नत्वा एकेन हस्तेन बारबेलं गृहीत्वा बाहुं पूर्णतया विस्तारितं पृष्ठं च ऋजुं कृत्वा ।
  • नितम्बं जानुभ्यां च विस्तारं कृत्वा, कोरं कठिनं कृत्वा, सम्पूर्णे गतिषु पृष्ठं ऋजुं भवति इति सुनिश्चित्य च बारबेल् उत्थापयन्तु
  • एकदा भवन्तः स्थायिस्थानं प्राप्तवन्तः तदा शनैः शनैः बारबेलं पुनः तलपर्यन्तं अधः स्थापयन्तु, नितम्बजानुयोः नत्वा ऋजुपृष्ठं निर्वाहयन्तु
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते अभ्यासं पुनः कुर्वन्तु, ततः परं पार्श्वे गत्वा समानानि पदानि कुर्वन्तु ।

በትኩርቱ መስራት बारबेल् एक बाहु पक्ष डेडलिफ्ट

  • सम्यक् पकडः : उपरि हस्तपरिग्रहेण (हस्ततलं भवतः प्रति मुखेन) बारबेलं गृह्यताम्। स्कन्धस्य उपरि साक्षात् हस्तं स्थापयेत् । अत्यधिकं शिथिलं वा अतितंगं वा पकडं परिहरन्तु यतः कटिबन्धस्य तनावः अथवा बारबेलस्य नियन्त्रणस्य हानिः भवितुम् अर्हति ।
  • तटस्थमेरुदण्डं निर्वाहयन्तु : यदा भवन्तः बारबेल् उत्थापयितुं अधः नमन्ति तदा सुनिश्चितं कुर्वन्तु यत् भवतः पृष्ठं सीधा अस्ति तथा च भवतः वक्षःस्थलं उपरि अस्ति। एकः सामान्यः त्रुटिः पृष्ठं गोलीकरणं भवति, येन गम्भीरः चोटः भवितुम् अर्हति । तटस्थमेरुदण्डं स्थापयित्वा सम्यक् मांसपेशिनां संलग्नतायां सहायता भवति तथा च पृष्ठस्य चोटस्य जोखिमः न्यूनीकरोति ।
  • नियन्त्रितगतिः : नितम्बं पृष्ठतः धकेल्य जानुनि मोचयित्वा भारं शरीरस्य समीपे एव स्थापयित्वा बारबेलं न्यूनीकरोतु। बारबेलं त्यक्त्वा परिहरन्तु

बारबेल् एक बाहु पक्ष डेडलिफ्ट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल् एक बाहु पक्ष डेडलिफ्ट?

Barbell One Arm Side Deadlift व्यायामः अधिक उन्नतः चालनः अस्ति यस्य कृते निश्चितस्तरस्य शक्तिः, संतुलनं, समन्वयः च आवश्यकः भवति । इदं सामान्यतया आरम्भकानां कृते न अनुशंसितं यतः पूर्वानुभवं विना सम्यक् सुरक्षिततया च प्रदर्शनं कठिनं भवितुम् अर्हति । आरम्भकाः अधिकजटिलविविधतासु गमनात् पूर्वं स्वस्य शक्तिं रूपं च निर्मातुं पारम्परिकडेडलिफ्ट् अथवा डम्बल डेडलिफ्ट इत्यादिभिः मूलभूतव्यायामैः आरभणीयाः। नूतनव्यायाम-दिनचर्याम् आरभ्य फिटनेस-व्यावसायिकात् सल्लाहं प्राप्तुं सर्वदा उत्तमः विचारः भवति ।

የቀሪቶች ክርትናዎች ምንነት बारबेल् एक बाहु पक्ष डेडलिफ्ट?

  • केटलबेल् वन आर्म साइड डेडलिफ्ट् : अस्मिन् संस्करणे केटलबेल् इत्यस्य उपयोगः भवति, यत् उपकरणस्य भारवितरणस्य कारणेन अद्वितीयं चुनौतीं प्रदाति ।
  • बारबेल् सूटकेस डेडलिफ्ट् : एकबाहुपक्षे डेडलिफ्ट् इव अस्मिन् अभ्यासे एकतः बारबेल् उत्थापनं भवति, परन्तु अस्मिन् सूटकेसस्य उत्थापनस्य क्रियायाः अनुकरणं कृत्वा द्वयोः हस्तयोः उपयोगः भवति
  • Trap Bar One Arm Side Deadlift: अस्मिन् भिन्नतायां trap bar इत्यस्य उपयोगः भवति, यत् बारस्य षट्कोणीयस्य आकारस्य कारणेन मांसपेशिनां भिन्नरूपेण संलग्नीकरणे सहायकं भवितुम् अर्हति
  • बारबेल् वन आर्म साइड डेडलिफ्ट् विथ रोटेशन : आन्दोलने घूर्णनं योजयित्वा कोर मांसपेशिकाः अधिकतया संलग्नाः भवितुम् अर्हन्ति, येन व्यायामस्य जटिलता कठिनता च वर्धते

የቡናማ ተጨባጭ ጨዋታዎች बारबेल् एक बाहु पक्ष डेडलिफ्ट?

  • केटलबेल् स्विंग्: केटलबेल् स्विंग्स् समानेषु मांसपेशीसमूहेषु कार्यं कृत्वा बारबेल् वन आर्म साइड डेडलिफ्ट् इत्यस्य पूरकं भवन्ति - ग्लूट्स्, हैमस्ट्रिंग्स्, नितम्बः, कोरः, तथा च पृष्ठस्य निम्नभागः, येन भवतः समग्रशक्तिः शक्तिः च सुधरति।
  • कृषकस्य चलनम् : एषः अभ्यासः बार्बेल् वन आर्म साइड डेडलिफ्ट् इत्यस्य पूरकः भवति यत् पकडबलं वर्धयति तथा च कोर तथा निम्नशरीरे कार्यं करोति, यत् डेडलिफ्ट् इत्यस्य समये संतुलनं स्थिरतां च निर्वाहयितुम् महत्त्वपूर्णम् अस्ति।

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल् एक बाहु पक्ष डेडलिफ्ट

  • एकः बाहुः बारबेल् डेडलिफ्ट्
  • बारबेल् इत्यनेन सह साइड डेडलिफ्ट्
  • चतुर्भुज सुदृढीकरण व्यायाम
  • जांघ टोनिंग वर्कआउट
  • एकल बाहु डेडलिफ्ट
  • ऊरुणां कृते बारबेल् वर्कआउट्
  • एक बाहु साइड डेडलिफ्ट रूटीन
  • बारबेल् इत्यनेन सह चतुर्भुजप्रशिक्षणम्
  • पादस्नायुषु एकः बाहुः डेडलिफ्ट्
  • ऊरुणां कृते बारबेल् व्यायामः