Thumbnail for the video of exercise: बारबेल संकीर्ण मुद्रा स्क्वाट

बारबेल संकीर्ण मुद्रा स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल संकीर्ण मुद्रा स्क्वाट

बारबेल् संकीर्ण-स्थिति-स्क्वाट् एकः शक्ति-निर्माण-व्यायामः अस्ति यः मुख्यतया चतुर्भुजं, ग्लूट्स्, हैम्स्ट्रिंग्-इत्येतत् लक्ष्यं करोति, तथैव कोरं च संलग्नं करोति, संतुलनं च सुधारयति इदं मध्यवर्तीतः उन्नतसुष्ठुतास्तरस्य व्यक्तिनां कृते उपयुक्तम् अस्ति ये निम्नशरीरस्य शक्तिं मांसपेशीपरिभाषां च वर्धयितुं पश्यन्ति। उत्तममुद्रायाः प्रवर्धने, गतिशीलतायाः सुधारणे, एथलेटिकप्रदर्शनस्य वर्धने च प्रभावशीलतायाः कारणात् जनाः अस्य व्यायामस्य विकल्पं कर्तुं शक्नुवन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ बारबेल संकीर्ण मुद्रा स्क्वाट

  • कोरं नियोजयन्तु, वक्षःस्थलं उपरि पृष्ठं च ऋजुं स्थापयन्तु यदा भवन्तः शनैः शनैः जानुनि मोचयन्ति, पुनः कुर्सीयां उपविष्टाः इव शरीरं अवनयन्ति, जानुः पादाङ्गुलीभ्यः अतिक्रम्य न गच्छन्ति इति सुनिश्चितं कुर्वन्तु।
  • यावत् भवतः ऊरुः तलस्य समानान्तरः न भवति, अथवा यावत् भवतः लचीलता अनुमन्यते तावत् यावत् भवतः अवनतिं कुर्वन्तु, पार्ष्णिषु जानुषु च भारं पादयोः अनुरूपं स्थापयितुं सुनिश्चितं कुर्वन्तु
  • गतिस्य अधः क्षणं विरामं कुर्वन्तु, ततः पार्ष्णिभ्यां धक्कायन्तु, नितम्बं जानु च विस्तारयित्वा आरम्भस्थानं प्रति आगन्तुं शक्नुवन्ति ।
  • प्रत्येकं पुनरावृत्तिषु सम्यक् रूपं निर्वाहयितुम् सुनिश्चित्य स्वस्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु।

በትኩርቱ መስራት बारबेल संकीर्ण मुद्रा स्क्वाट

  • जानुपतनस्य परिहारः : परिहाराय एकः सामान्यः त्रुटिः अस्ति यत् भवन्तः कूपं कृत्वा जानुनि अन्तः पतनं कर्तुं ददति। अनेन चोटः भवितुम् अर्हति । एतत् निवारयितुं सक्रियरूपेण जानुभ्यां बहिः धक्कायन्तु, यत् ते भवतः पादयोः अनुरूपाः सन्ति इति सुनिश्चितं कुर्वन्तु ।
  • स्वस्य गतिं नियन्त्रयन्तु : व्यायामं त्वरितम् न कुर्वन्तु। नियन्त्रितरूपेण स्वशरीरं अधः स्थापयन्तु, स्क्वाट्-तलभागे एकं सेकण्डं यावत् विरामं कुर्वन्तु, ततः पुनः शक्तिपूर्वकं उपरि धक्कायन्तु । एतेन सर्वाणि आवश्यकानि मांसपेशिनि संलग्नाः भविष्यन्ति, चोटस्य जोखिमः न्यूनीकरिष्यते ।
  • वक्षःस्थलं उपरि स्थापयतु : अन्यः सामान्यः त्रुटिः अस्ति अत्यधिकं अग्रे झुकावः,

बारबेल संकीर्ण मुद्रा स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल संकीर्ण मुद्रा स्क्वाट?

आम्, आरम्भकाः Barbell Narrow Stance Squat व्यायामं कर्तुं शक्नुवन्ति। तथापि, समुचितरूपं सुनिश्चित्य चोटं निवारयितुं आरामदायकं प्रबन्धनीयं च भारं आरभ्यत इति महत्त्वपूर्णम्। प्रथमं रूपस्य भावः प्राप्तुं किमपि भारं विना गतिस्य अभ्यासः लाभप्रदः भवेत् । यथा यथा बलं आत्मविश्वासं च वर्धते तथा तथा क्रमेण भारं योजयितुं शक्यते । सुरक्षां सुनिश्चित्य आरम्भकानां निरीक्षणं व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशाला-गन्तुकः भवतु इति सर्वदा अनुशंसितम्।

የቀሪቶች ክርትናዎች ምንነት बारबेल संकीर्ण मुद्रा स्क्वाट?

  • फ्रण्ट् स्क्वाट् इत्येतत् अन्यत् संस्करणम् अस्ति यत्र भवतः शरीरस्य पुरतः बारबेल् धारितः भवति, यत् सीधा पृष्ठं संकीर्णं च वृत्तिम् प्रोत्साहयति ।
  • Zercher Squat इत्यस्य कृते भवतः कोहनीनां कुटिलभागे barbell धारयितुं आवश्यकं भवति, यत् स्वाभाविकतया संकीर्णतरं वृत्तिम् अयच्छति ।
  • ओवरहेड् स्क्वाट् इति एकः चुनौतीपूर्णः भिन्नता अस्ति यत्र सम्पूर्णे आन्दोलने बारबेलः उपरि धारितः भवति, येन संतुलनार्थं संकीर्णं वृत्तिः आवश्यकी भवति ।
  • पिस्तौल-स्क्वाट् इति एकपद-स्क्वाट्-विविधता अस्ति यत् संकीर्ण-स्थितौ बलं संतुलनं च केन्द्रीकृत्य बारबेल्-इत्यनेन कर्तुं शक्यते ।

የቡናማ ተጨባጭ ጨዋታዎች बारबेल संकीर्ण मुद्रा स्क्वाट?

  • ग्लूट् सेतुः : अयं व्यायामः विशेषतया ग्लूट्स्, हैमस्ट्रिंग् च लक्ष्यं करोति, ये सफलं स्क्वाट् कर्तुं महत्त्वपूर्णाः सन्ति । एतेषां क्षेत्राणां सुदृढीकरणं भवतः समग्रं स्क्वाट्-रूपं सुधारयितुम्, चोटं निवारयितुं च सहायकं भवितुम् अर्हति ।
  • वत्स-उत्थापनम् : यदा बारबेल् संकीर्ण-स्थितेः स्क्वाट्-इत्यस्य केन्द्रबिन्दुः ऊरु-नितम्बयोः भवति, तदा वत्स-उत्थापनं निचले पादौ मांसपेशिनां सुदृढीकरणे सहायकं भवति, संतुलितं पाद-व्यायामं प्रदाति, स्क्वाट्-गति-आन्दोलनस्य ऊर्ध्वं चोदने च सहायतां करोति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल संकीर्ण मुद्रा स्क्वाट

  • ऊरुणां कृते बारबेल् स्क्वाट्
  • चतुर्भुज शक्ति व्यायाम
  • संकीर्ण मुद्रा स्क्वाट वर्कआउट
  • पादौ कृते बारबेल् प्रशिक्षणम्
  • जांघ टोनिंग बारबेल स्क्वाट्स
  • चतुर्भुज निर्माण व्यायाम
  • संकीर्ण रुख बारबेल स्क्वाट
  • पाद मांसपेशी सुदृढीकरण व्यायाम
  • ऊरुणां कृते बारबेल् वर्कआउट्
  • चतुर्भुज केंद्रित बारबेल स्क्वाट