Thumbnail for the video of exercise: बारबेल संकीर्ण मुद्रा स्क्वाट

बारबेल संकीर्ण मुद्रा स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल संकीर्ण मुद्रा स्क्वाट

Barbell Narrow Stance Squat इति शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया चतुर्भुजं, ग्लूट्स्, कोरं च लक्ष्यं करोति, तथैव संतुलनं स्थिरतां च सुदृढं करोति क्रीडकानां, फिटनेस-उत्साहिनां, अथवा शरीरस्य निम्नशरीरस्य शक्तिं, शक्तिं च वर्धयितुं इच्छन्तीनां कृते आदर्शम् अस्ति । एतस्य व्यायामस्य भवतः दिनचर्यायां समावेशः मांसपेशीनां सहनशक्तिं वर्धयितुं, एथलेटिकप्रदर्शने सुधारं कर्तुं, सम्यक् संरेखणस्य, रूपस्य च उपरि बलस्य कारणेन चोटनिवारणे सम्भाव्यतया सहायकं भवितुम् अर्हति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल संकीर्ण मुद्रा स्क्वाट

  • शनैः शनैः जानुनि मोचयित्वा शरीरं अधः कृत्वा पृष्ठं ऋजुं कृत्वा जानुः पादाङ्गुलीषु न प्रसरन्ति इति सुनिश्चितं कुर्वन्तु ।
  • यथाशक्ति शरीरं न्यूनीकरोतु, आदर्शतः यावत् भवतः ऊरुः तलस्य समानान्तरः न भवति ।
  • एतत् क्षणं यावत् धारयन्तु, भवतः कोरः नियोजितः अस्ति, भवतः पृष्ठं ऋजुं भवति इति सुनिश्चितं कुर्वन्तु ।
  • शनैः शनैः स्वशरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु, पार्ष्णिभ्यां चालयित्वा सम्पूर्णे पृष्ठं ऋजुं स्थापयन्तु ।

በትኩርቱ መስራት बारबेल संकीर्ण मुद्रा स्क्वाट

  • स्क्वाट् इत्यस्य गभीरता : गतिस्य पूर्णपरिधिं लक्ष्यं कुर्वन्तु। यावत् भवतः नितम्बः जानुभ्यां अधः न भवति तावत् भवतः शरीरस्य अवनयनम्, यावत् भवतः लचीलतायाः अनुमतिः अस्ति तावत् यावत् भवतः अवनयनम् इति अर्थः । अर्धस्क्वाट् सामान्यदोषः भवति, मांसपेशिनां पूर्णतया न संलग्नं भवति ।
  • बारबेल् स्थितिः - बारबेलः भवतः पृष्ठस्य उपरिभागे एव तिष्ठेत्, न तु भवतः कण्ठे। बारं अति उच्चैः स्थापयितुं सामान्या त्रुटिः भवति, येन तनावः, चोटः च भवितुम् अर्हति । स्कन्धापेक्षया विस्तृततरौ हस्तौ दण्डं दृढतया धारयन् ।
  • नियन्त्रितगतिः : मन्दगतिभिः नियन्त्रितगतिभिः सह व्यायामं कुर्वन्तु। तलभागे उच्छ्वासः परिहरन्तु

बारबेल संकीर्ण मुद्रा स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल संकीर्ण मुद्रा स्क्वाट?

आम्, आरम्भकाः Barbell Narrow Stance Squat व्यायामं कर्तुं शक्नुवन्ति। परन्तु तेषां कृते लघुतरभारेन आरम्भः करणीयः यत् ते सम्यक् रूपस्य उपयोगं कुर्वन्ति इति सुनिश्चितं भवति तथा च चोटः न भवति । समुचितस्य तकनीकस्य उपयोगः क्रियते इति सुनिश्चित्य व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशालायाः पर्यवेक्षणं करणं अपि लाभप्रदम् अस्ति। यथा कस्यापि व्यायामस्य विषये, यथा यथा शक्तिः आत्मविश्वासः च सुधरति तथा तथा क्रमेण वजनं वर्धयितुं महत्त्वपूर्णम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት बारबेल संकीर्ण मुद्रा स्क्वाट?

  • Barbell Split Squat: अस्मिन् संस्करणे, भवान् एकं पादं अन्यस्य पुरतः स्तब्धस्थितौ स्थापयति, यत् प्रत्येकं पादौ व्यक्तिगतरूपेण ध्यानं दातुं साहाय्यं कर्तुं शक्नोति तथा च भवतः संतुलनं सुधारयितुं शक्नोति।
  • Barbell Overhead Squat: अस्मिन् भिन्नतायां सम्पूर्णे गतिषु बारबेल् भवतः शिरः उपरि धारयितुं शक्यते, यत् कठिनतां वर्धयितुं शक्नोति तथा च भवतः उपरितनशरीरं कोरं च लक्ष्यं कर्तुं शक्नोति तथा च भवतः निम्नशरीरं लक्ष्यं कर्तुं शक्नोति।
  • Barbell Sumo Squat: अस्मिन् भिन्नतायां पादाङ्गुलिभिः सह व्यापकं वृत्तिः भवति, यत् भवतः आन्तरिकं ऊरुं ग्लूट्स् च अधिकं तीव्ररूपेण लक्ष्यं कर्तुं साहाय्यं कर्तुं शक्नोति।
  • बारबेल् बॉक्स स्क्वाट्: अस्मिन् संस्करणे पुनः उपरि स्थातुं पूर्वं पेटी अथवा बेन्चे उपरि स्क्वाट् करणं भवति, यत् समुचित स्क्वाट् गभीरताम्, रूपं च सुनिश्चित्य सहायकं भवितुम् अर्हति, तथा च भवन्तं भारीभारं उत्थापयितुं अपि अनुमतिं दातुं शक्नोति।

የቡናማ ተጨባጭ ጨዋታዎች बारबेल संकीर्ण मुद्रा स्क्वाट?

  • डेडलिफ्ट्स्: एते पश्चशृङ्खलां कार्यं कुर्वन्ति, यत्र हैमस्ट्रिंग्स्, ग्लूट्स्, लोअर बैक च सन्ति, येन अधिकचतुष्प्रधानं Narrow Stance Squat इत्यस्मै एकं सुन्दरं संतुलनं प्रदाति तथा च मांसपेशीनां असन्तुलनं निवारयितुं सहायकं भवति।
  • वत्सस्य उत्थापनम् : अयं व्यायामः विशेषतया वत्सस्य मांसपेशिनां लक्ष्यं करोति, एषः समूहः यस्य उपरि संकीर्ण-स्थितेः स्क्वाट्-मध्ये न्यूनतया बलं दत्तं भवति, येन व्यापकं निम्नशरीरस्य व्यायामः सुनिश्चितः भवति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल संकीर्ण मुद्रा स्क्वाट

  • ऊरुणां कृते बारबेल् स्क्वाट्
  • चतुर्भुज सुदृढीकरण व्यायाम
  • संकीर्ण रुख बारबेल् सह स्क्वाट्
  • ऊरुणां कृते बारबेल् व्यायामः
  • बारबेल् सह चतुर्भुज कसरत
  • चतुर्भुजस्य कृते स्क्वाट् व्यायामः
  • संकीर्ण रुख बारबेल स्क्वाट
  • बारबेल् इत्यनेन ऊरुसुदृढीकरणम्
  • बारबेल स्क्वाट वर्कआउट
  • संकीर्ण रुख स्क्वाट सहित क्वाड प्रशिक्षण।