Thumbnail for the video of exercise: बारबेल जेफरसन स्क्वाट

बारबेल जेफरसन स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल जेफरसन स्क्वाट

बारबेल् जेफरसन स्क्वाट् एकः गतिशीलः शक्तिप्रशिक्षणव्यायामः अस्ति यः चतुर्भुजः, हैम्स्ट्रिंग्, ग्लूट्स्, पृष्ठस्य अधःभागं च सहितं बहुषु मांसपेशीसमूहान् लक्ष्यं करोति एषः व्यायामः क्रीडकानां, फिटनेस-उत्साहिनां च कृते आदर्शः अस्ति, ये स्वस्य निम्नशरीरस्य शक्तिं, स्थिरतां, समग्रशक्तिं च वर्धयितुं इच्छन्ति । बारबेल् जेफरसन स्क्वाट् इत्यस्य समावेशः स्वस्य दिनचर्यायां भवतः उत्थापनप्रदर्शने, कार्यात्मकसुष्ठुतायां महत्त्वपूर्णतया सुधारं कर्तुं शक्नोति, अपि च उत्तममुद्रायां चोटनिवारणे च योगदानं दातुं शक्नोति।

አስተያየት ወይም: በተጨነው እርምጃ बारबेल जेफरसन स्क्वाट

  • नत्वा एकेन हस्तेन शरीरस्य पुरतः अपरं हस्तं पृष्ठतः च कृत्वा हस्ततलं भवतः प्रति अभिमुखं भवति इति सुनिश्चितं कुर्वन्तु ।
  • पृष्ठं ऋजुं वक्षःस्थलं च उपरि कृत्वा पार्ष्णिभ्यां धक्कायन् बारबेल् उत्थापयन्तु, यावत् भवन्तः ऊर्ध्वं न तिष्ठन्ति तावत् पादौ ऋजुं कुर्वन्तु।
  • जानुनितम्बयोः नमनं कृत्वा पृष्ठं ऋजुं वक्षःस्थलं च ऊर्ध्वं कृत्वा यावत् ऊरुः तलस्य समानान्तरः न भवति तावत् शनैः शनैः बारबेलं न्यूनीकरोतु
  • क्षणं विरामं कुरुत, ततः पार्ष्णिभ्यां धक्काय आरम्भस्थानं प्रति आगन्तुं, इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः पुनः कुर्वन्तु ।

በትኩርቱ መስራት बारबेल जेफरसन स्क्वाट

  • **उचितपरिग्रह**: जेफरसन-स्क्वाट्-मध्ये पकडः महत्त्वपूर्णः अस्ति । एकं पुरतः एकं पृष्ठतः च हस्तद्वयेन बारबेलं धारयतु। अग्रे हस्तस्य सुपिनेटेड् पकडः (हस्तः ऊर्ध्वमुखः) भवेत्, पृष्ठतः हस्तस्य तु प्रोनेटेड् पकडः (अधोमुखः हस्ततलः) भवेत् । एषा मिश्रितपरिग्रहः सम्पूर्णे व्यायामे बारबेलस्य नियन्त्रणे सहायकः भविष्यति ।
  • **तटस्थमेरुदण्डं निर्वाहयन्तु**: एकः सामान्यः त्रुटिः भवति यत् स्क्वाट्-काले पृष्ठं गोलीकरणं वा कमानीकरणं वा भवति । चोटस्य किमपि जोखिमं परिहरितुं सदैव तटस्थमेरुदण्डं स्थापयन्तु। तव शिरः मेरुदण्डेन सह संरेखितं भवेत्, तव च

बारबेल जेफरसन स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल जेफरसन स्क्वाट?

आम्, आरम्भकाः Barbell Jefferson Squat व्यायामं कर्तुं शक्नुवन्ति, परन्तु चोटं परिहरितुं हल्केन भारेन आरभ्य समुचितरूपेण ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। अयं व्यायामः स्वस्य अद्वितीयस्थानस्य कारणेन किञ्चित् जटिलः भवितुम् अर्हति, अतः प्रथमवारं प्रशिक्षकः अनुभवी वा व्यायामशाला-गन्तुकः वा पर्यवेक्षणं कर्तुं लाभप्रदः भवितुम् अर्हति व्यायामस्य कस्यापि दिनचर्यायाः आरम्भात् पूर्वं सर्वदा उष्णतां प्राप्तुं स्मर्यताम्।

የቀሪቶች ክርትናዎች ምንነት बारबेल जेफरसन स्क्वाट?

  • केटलबेल् जेफरसन स्क्वाट् : अस्मिन् भिन्नतायां भवन्तः बारबेलस्य स्थाने केटलबेल् इत्यस्य उपयोगं कुर्वन्ति, यत् पकडस्य शक्तिं स्थिरतां च सुधारयितुं साहाय्यं कर्तुं शक्नोति।
  • लैंडमाइन् जेफरसन स्क्वाट् : एतत् भिन्नता भवतः बारबेलस्य कृते लैंडमाइन् संलग्नतायाः उपयोगं करोति, यत् पृष्ठस्य अधः तनावं न्यूनीकर्तुं शक्नोति तथा च व्यायामं आरम्भकानां कृते अधिकं सुलभं कर्तुं शक्नोति।
  • जेफरसन डेडलिफ्ट् : एतत् भिन्नता जेफरसन-स्क्वाट् इत्यस्य सदृशं भवति, परन्तु नितम्बस्य काज-गतिषु अधिकं केन्द्रीभूता भवति, यत् हैम्स्ट्रिंग्-ग्लूट्-इत्येतत् अधिकं गहनतया लक्ष्यं करोति
  • एकपदं जेफरसन-स्क्वाट् : अस्मिन् उन्नत-विविधतायां एकस्मिन् पादे जेफरसन-स्क्वाट्-करणं भवति, यत् संतुलनस्य स्थिरतायाः च चुनौतीं बहु वर्धयति, तथैव प्रत्येकं पादं व्यक्तिगतरूपेण अपि कार्यं करोति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल जेफरसन स्क्वाट?

  • डेडलिफ्ट् अन्यः पूरकः व्यायामः अस्ति, यतः एषः जेफरसन स्क्वाट् इव निम्नशरीरस्य कोरबलस्य च विषये अपि केन्द्रितः अस्ति, परन्तु अतिरिक्तरूपेण पृष्ठस्य मांसपेशिनां लक्ष्यं करोति, समग्रशक्तिं स्थिरतां च वर्धयति
  • बल्गेरियाई स्प्लिट् स्क्वाट् प्रत्येकं पादं व्यक्तिगतरूपेण पृथक् कृत्वा बारबेल् जेफरसन स्क्वाट् इत्यस्य पूरकं भवति, तस्मात् मांसपेशीनां असन्तुलनं किमपि सम्यक् कर्तुं साहाय्यं करोति, तथैव समानान् मांसपेशीसमूहान् अपि कार्यं करोति - ग्लूट्स्, क्वाड्रिसेप्स, हैमस्ट्रिंग् च

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल जेफरसन स्क्वाट

  • जेफरसनः बारबेल् इत्यनेन सह स्क्वाट्
  • चतुर्भुज सुदृढीकरण व्यायाम
  • जांघ टोनिंग बारबेल वर्कआउट
  • बारबेल जेफरसन स्क्वाट तकनीक
  • ऊरुणां कृते बारबेल् व्यायामाः
  • बारबेल् इत्यनेन सह चतुर्भुजप्रशिक्षणम्
  • जेफरसन स्क्वाट व्यायाम मार्गदर्शक
  • ऊरु मांसपेशी निर्माण व्यायाम
  • चतुर्भुजस्य कृते जेफरसन स्क्वाट्
  • ऊरुबलस्य कृते Barbell Workout