Thumbnail for the video of exercise: बारबेल पूर्ण स्क्वाट

बारबेल पूर्ण स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल पूर्ण स्क्वाट

बारबेल् फुल् स्क्वाट् एकः व्यापकः शक्तिनिर्माणव्यायामः अस्ति यः क्वाड्स, हैमस्ट्रिंग्स्, ग्लूट्स्, कोरः च समाविष्टान् बहुविधमांसपेशीसमूहान् लक्ष्यं करोति, येन समग्रशरीरस्य शक्तिः स्थिरता च वर्धते तीव्रतायां भारस्य च मापनीयतायाः कारणात् आरम्भकानां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शः व्यायामः अस्ति । जनाः एतत् व्यायामं कर्तुम् इच्छिष्यन्ति यतोहि एतेन न केवलं मांसपेशीनां वृद्धिः, टोनिंग् च प्रवर्तते, अपितु संतुलनं, आसनं, अस्थिघनत्वं च सुधरति ।

አስተያየት ወይም: በተጨነው እርምጃ बारबेल पूर्ण स्क्वाट

  • पादैः उपरि धक्कायन् कूर्चाम् ऋजुं कृत्वा दण्डं रैकतः उत्थापयन्तु, ततः रैकतः दूरं गत्वा पादाङ्गुलीः किञ्चित् दर्शिताः कृत्वा स्कन्धविस्तारं यावत् पादौ स्थापयन्तु
  • जानुनि नितम्बं च शनैः शनैः अधः कुर्सिषु उपविष्टवत् कृत्वा शिरः ऊर्ध्वं पृष्ठं च ऋजुं कृत्वा जानुः पादयोः अनुरूपं भवतु इति सुनिश्चितं कुर्वन्तु
  • यावत् भवतः नितम्बः जानुभ्यः अधः न भवति, अथवा यावत् भवतः आरामेन गन्तुं शक्यते तावत् न्यूनं भवति ।
  • पार्ष्णिभ्यां चालयित्वा, नितम्बजानुभ्यां ऋजुं कृत्वा, सम्पूर्णे गतिषु पृष्ठं ऋजुं स्थापयितुं सुनिश्चितं कुर्वन्तु इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते अभ्यासं पुनः कुर्वन्तु।

በትኩርቱ መስራት बारबेल पूर्ण स्क्वाट

  • **सामान्यदोषाणां परिहारः:** एकः सामान्यः त्रुटिः अस्ति अतिदूरं अग्रे झुकावः, यत् भवतः पृष्ठे जानुषु च अनावश्यकं तनावं जनयितुं शक्नोति। एतस्य परिहाराय पृष्ठं ऋजुं वक्षःस्थलं च उपरि स्थापयन्तु । अन्यः सामान्यः त्रुटिः पर्याप्तं गभीरं न गमनम् अस्ति - भवतः स्क्वाट् इत्यस्य गभीरता व्यायामस्य प्रभावशीलतां महत्त्वपूर्णतया प्रभावितं करोति । यदि सम्भवं तर्हि जानुभ्यां अधः नितम्बं न्यूनीकर्तुं लक्ष्यं कुर्वन्तु।
  • **वार्म अप:** स्क्वाटिङ्ग् आरभ्यतुं पूर्वं व्यायामार्थं मांसपेशिकाः सज्जीकर्तुं शरीरं तापयितुं महत्त्वपूर्णम्। एतेन चोटनिवारणे भवतः कार्यप्रदर्शने च सुधारः भवति ।

बारबेल पूर्ण स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल पूर्ण स्क्वाट?

आम्, आरम्भकाः निश्चितरूपेण Barbell Full Squat व्यायामं कर्तुं शक्नुवन्ति। परन्तु समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । इदमपि लाभप्रदं यत् व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशाला-गन्तुकः स्वस्य रूपस्य आकलनं करोति यत् ते व्यायामं सम्यक् कुर्वन्ति इति सुनिश्चितं करोति। यथा यथा ते बलवन्तः भवन्ति तथा गतिना सहजतां प्राप्नुवन्ति तथा तथा ते क्रमेण भारं वर्धयितुं शक्नुवन्ति ।

የቀሪቶች ክርትናዎች ምንነት बारबेल पूर्ण स्क्वाट?

  • अग्रे स्क्वाट् : पृष्ठे बारबेलं स्थापयितुं स्थाने भवन्तः तत् स्वशरीरस्य पुरतः स्कन्धेषु धारयन्ति यत् पारम्परिकस्क्वाट् इत्यस्मात् अधिकं भवतः चतुर्भुजं संलग्नं कर्तुं शक्नोति।
  • ओवरहेड स्क्वाट् : अस्मिन् चुनौतीपूर्णे भिन्नतायां स्क्वाट् करणकाले उपरि बारबेल् धारयितुं भवति, यस्य कृते स्कन्धस्य गतिशीलतायाः उच्चस्तरस्य कोरबलस्य च आवश्यकता भवति
  • Box Squat: अस्मिन् भिन्नतायां भवन्तः यावत् भवतः नितम्बः पृष्ठतः एकं पेटीम् अथवा बेन्चम् न स्पृशति तावत् यावत् अधः स्क्वाट् करोति, ततः पुनः उपरि धक्कायति। एतेन भवतः नितम्बस्य, ग्लूट्स्-इत्यस्य च उपयोगे ध्यानं दातुं शक्यते ।
  • Zercher Squat: अस्मिन् स्क्वाट्-विविधतायां भवतः कोहनीनां कुटिलभागे बारबेलं धारयितुं शक्यते, यत् स्क्वाट्-करणकाले भवतः उपरितनशरीरस्य शक्तिं मुद्रां च सुधारयितुम् सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल पूर्ण स्क्वाट?

  • डेडलिफ्ट्स् पश्चशृङ्खलां लक्ष्यं कृत्वा बार्बेल् फुल् स्क्वाट्स् इत्यस्य पूरकं भवति, यत्र हैमस्ट्रिंग्स्, लोअर बैक् च सन्ति, ये स्क्वाट्स् इत्यस्य समये तावत् अधिकं लक्षिताः न भवन्ति, अतः संतुलितं निम्नशरीरस्य वर्कआउट् सुनिश्चितं भवति
  • वत्सस्य उन्नयनं लाभप्रदं भवति यतः ते निम्नपदस्य मांसपेशिनां लक्ष्यं कुर्वन्ति, विशेषतः गैस्ट्रोक्नेमियसः, सोलेयस् च, ये स्क्वाट्-काले प्राथमिकं ध्यानं न भवन्ति, येन समग्रपदस्य शक्तिः स्थिरता च सुधारयितुम् साहाय्यं भवति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल पूर्ण स्क्वाट

  • बारबेल् स्क्वाट वर्कआउट
  • चतुर्भुज सुदृढीकरण व्यायाम
  • ऊरु टोनिंग् बारबेल इत्यनेन सह
  • पूर्ण स्क्वाट तकनीक
  • पादौ कृते बारबेल् व्यायामः
  • ऊरुणां कृते बलप्रशिक्षणम्
  • Barbell पूर्ण स्क्वाट ट्यूटोरियल
  • चतुर्भुजस्य व्यायामः बारबेलेन सह
  • Barbell Full squat कथं करणीयम्
  • बारबेल् स्क्वाट् इत्यनेन सह पादौ व्यायामः