Thumbnail for the video of exercise: बारबेल पूर्ण स्क्वाट

बारबेल पूर्ण स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल पूर्ण स्क्वाट

बारबेल् पूर्णस्क्वाट् एकः व्यापकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया चतुर्भुजः, हैमस्ट्रिंग्, ग्लूट्स् च समाविष्टान् निम्नशरीरस्य मांसपेशिनां लक्ष्यं करोति, तथैव भवतः कोरं संलग्नं करोति संतुलनं च सुधारयति इदं सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तं भवति, आरम्भिकात् उन्नतक्रीडकानां कृते, अनुकूलनीयभारभारस्य अनुकूलनीयतायाः च कारणात् । जनाः स्वस्य अधोशरीरस्य शक्तिं वर्धयितुं, कार्यात्मकगतिशीलतां सुधारयितुम्, समग्रं क्रीडाप्रदर्शनं वर्धयितुं च एतत् व्यायामं कर्तुम् इच्छन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ बारबेल पूर्ण स्क्वाट

  • रैकतः पश्चात् गत्वा स्कन्धविस्तारपर्यन्तं पादौ स्थापयन्तु, पादाङ्गुलीः किञ्चित् बहिः दर्शिताः; एतत् भवतः आरम्भस्थानं भविष्यति।
  • जानुनि नितम्बं च मोचयित्वा, वक्षःस्थलं ऊर्ध्वं पृष्ठं च ऋजुं कृत्वा नितम्बेन सह उपविश्य गतिं आरभत ।
  • यावत् लचीलता अनुमन्यते तावत् अधः गच्छन्तु, आदर्शतः यावत् भवतः ऊरुः तलस्य समानान्तरः न भवति, ततः गतिं विपर्ययितुं प्रारम्भस्थानं प्रति आगन्तुं पार्ष्णिभ्यां धक्कायन्तु
  • प्रत्येकं गतिं यावत् रूपं नियन्त्रणं च निर्वाहयितुम् इष्टमात्रायां पुनरावृत्तीनां कृते व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት बारबेल पूर्ण स्क्वाट

  • **पादस्थापनम् :** भवतः पादौ स्कन्धविस्तारपर्यन्तं पृथक् वा किञ्चित् विस्तृताः वा भवेयुः, पादाङ्गुलीः किञ्चित् बहिः दर्शयितव्याः। एषा वृत्तिः स्क्वाट्-कृते ठोस-आधारं प्रदाति, सम्यक् मांसपेशी-समूहानां संलग्नतायै च सहायकं भवति । एकः सामान्यः त्रुटिः अस्ति यत् पादयोः अतिसमीपे वा अतिदूरे वा स्थापनं भवति, येन अस्थिरता, चोटः च भवितुम् अर्हति ।
  • **तटस्थ मेरुदण्डं निर्वाहयन्तु:** सम्पूर्णे गतिषु मेरुदण्डं तटस्थस्थाने स्थापयितुं महत्त्वपूर्णम् अस्ति। पृष्ठं गोलं न करणं, अतिकमानं वा न करणीयम् इति अर्थः । एकः सामान्यः त्रुटिः अस्ति यत् पृष्ठस्य अधः भागं गोलरूपेण स्थापयितुं शक्यते, येन गम्भीरः चोटः भवितुम् अर्हति । एतां स्थितिं निर्वाहयितुं सहायतार्थं स्वस्य कोरस्नायुषु संलग्नं कुर्वन्तु।

बारबेल पूर्ण स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल पूर्ण स्क्वाट?

आम्, आरम्भकाः Barbell Full Squat व्यायामं कर्तुं शक्नुवन्ति। तथापि, रूपं सिद्धं कर्तुं चोटं च परिहरितुं आरामदायकं प्रबन्धनीयं च भारं आरभ्यत इति महत्त्वपूर्णम्। प्रथमेषु कतिपयेषु सत्रेषु व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशालायाः निरीक्षणं कृत्वा तकनीकः सम्यक् अस्ति इति सुनिश्चित्य अपि लाभप्रदं भवितुम् अर्हति । यथा यथा बलं आत्मविश्वासं च वर्धते तथा तथा क्रमेण भारः वर्धयितुं शक्यते ।

የቀሪቶች ክርትናዎች ምንነት बारबेल पूर्ण स्क्वाट?

  • बक्स स्क्वाट् : अस्मिन् भिन्नतायां भवन्तः तावत्पर्यन्तं स्क्वाट् कुर्वन्ति यावत् भवतः नितम्बः भवतः पृष्ठतः एकं पेटी वा बेन्चं वा न स्पृशति, येन समुचितरूपं गभीरता च सुनिश्चित्य सहायता भवति ।
  • ओवरहेड स्क्वाट् : अस्मिन् चुनौतीपूर्णे भिन्नतायां सम्पूर्णं गतिं यावत् भवतः शिरस्य उपरि बारबेलं धारयितुं शक्यते, यस्य कृते महत्त्वपूर्णं स्कन्धस्य गतिशीलतायाः स्थिरतायाः च आवश्यकता भवति
  • Zercher Squat: अस्य squat कृते भवन्तः barbell इत्येतत् स्वस्य कोहनीनां कुटिलभागे धारयन्ति, यत् भवतः मुद्रां सुधारयितुम्, भवतः कोरं च संलग्नं कर्तुं साहाय्यं कर्तुं शक्नोति।
  • गोब्लेट् स्क्वाट् : यदा सामान्यतया केटलबेल् अथवा डम्बल इत्यनेन क्रियते तथापि एतत् स्क्वाट् भवतः वक्षःस्थले लम्बवत् धारितेन बारबेल् इत्यनेन अपि कर्तुं शक्यते, यत् भवतः रूपं संतुलनं च सुधारयितुम् सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल पूर्ण स्क्वाट?

  • लेग प्रेस् अपि बारबेल् फुल् स्क्वाट्स् इत्यस्य पूरकं भवितुम् अर्हति यतः ते समानेषु प्राथमिकस्नायुषु केन्द्रीभवन्ति परन्तु नियन्त्रितवातावरणे अधिकभारं उत्थापयितुं शक्नुवन्ति, येन मांसपेशीनां वृद्धिः, शक्तिः च अधिकं वर्धते।
  • डेडलिफ्ट्स् बारबेल् फुल् स्क्वाट्स् इत्यस्य अन्यः उत्तमः पूरकः व्यायामः अस्ति, यतः ते न केवलं निम्नशरीरं अपितु निम्नपृष्ठं कोरं च लक्ष्यं कुर्वन्ति, येन स्क्वाट्-प्रदर्शनस्य उन्नत्यर्थं दृढं, स्थिरं आधारं प्रवर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल पूर्ण स्क्वाट

  • बारबेल् स्क्वाट वर्कआउट
  • चतुर्भुज सुदृढीकरण व्यायाम
  • ऊरु टोनिंग् बारबेल इत्यनेन सह
  • पूर्ण स्क्वाट दिनचर्या
  • ऊरुणां कृते बारबेल् व्यायामः
  • चतुर्भुजस्य कृते बलप्रशिक्षणम्
  • बारबेल पूर्ण स्क्वाट तकनीक
  • बारबेल् इत्यनेन सह अधोशरीरस्य व्यायामः
  • पादस्य मांसपेशिनां कृते बारबेल् स्क्वाट्
  • बारबेल् इत्यनेन सह तीव्रः ऊरुव्यायामः