Thumbnail for the video of exercise: बारबेल अग्र रैक लंग

बारबेल अग्र रैक लंग

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल अग्र रैक लंग

Barbell Front Rack Lunge एकः अत्यन्तं प्रभावी शक्ति-निर्माण-व्यायामः अस्ति यः बहु-मांसपेशी-समूहान् लक्ष्यं करोति, यत्र ग्लूट्स्, क्वाड्रिसेप्स, कोरः च सन्ति इदं मध्यवर्तीतः उन्नतपर्यन्तं फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति ये स्वस्य निम्नशरीरस्य शक्तिं स्थिरतां च वर्धयितुं इच्छन्ति। एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयित्वा भवान् स्वस्य संतुलनं, समन्वयं, समग्रं कार्यात्मकं फिटनेसं च सुधारयितुम् अर्हति, येन एतत् कस्यापि शक्तिस्य अथवा कण्डिशनिङ्ग कार्यक्रमस्य बहुमूल्यं परिवर्तनं भवति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल अग्र रैक लंग

  • पादैः उपरि धक्कायन् धडं च ऋजुं कृत्वा दण्डं रैकतः उत्थापयन्तु, ततः रैकतः दूरं गत्वा पादौ स्कन्धविस्तारं पृथक् स्थापयन्तु
  • फुफ्फुसस्य आरम्भार्थं दक्षिणपादेन अग्रे गत्वा पार्ष्णिभागे ततः अग्रपादे अवतरन्तु, अग्रपादस्य जानुं नितम्बं च मोचयित्वा यावत् पृष्ठपादस्य जानुः प्रायः तलस्य सम्पर्कं न करोति तावत् यावत् शरीरं अधः स्थापयन्तु
  • दक्षिणपादस्य पार्ष्णिद्वारा उपरि धक्कायन्तु यत् शरीरं पुनः स्थायिस्थानं प्रति उत्थापयन्तु, ततः वामपादस्य फुफ्फुसं पुनः कुर्वन्तु ।
  • प्रत्येकं पुनरावृत्त्या सह पादौ क्रमेण स्थापयन्तु, सुनिश्चितं कुर्वन्तु यत् भवतः अग्रजानुः भवतः पादाङ्गुलीभ्यः अतिक्रम्य न गच्छति तथा च भवतः पृष्ठजानुः प्रत्येकं समये सम्यक् रूपं स्थापयितुं प्रायः तलम् स्पृशति

በትኩርቱ መስራት बारबेल अग्र रैक लंग

  • सन्तुलितगतिः : फुफ्फुसस्य गमनसमये एकेन पादेन अग्रे गत्वा जानुनि मोचयन्तु यावत् पृष्ठजानुः तलस्य स्पर्शं प्रायः न करोति । अग्रजानुः साक्षात् नूपुरस्य उपरि पृष्ठजानुः अधः दर्शयेत् । अतिदूरं अग्रे अवलम्ब्य अथवा अग्रजानुः पादाङ्गुलीभ्यः अतिक्रम्य गन्तुं वा त्रुटिं परिहरन्तु यतः एतेन जानुक्षतिः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : गतिः मन्दं नियन्त्रितं च भवतु। व्यायामस्य माध्यमेन त्वरितम् अथवा गतिं पूर्णं कर्तुं गतिं प्रयोक्तुं त्रुटिं परिहरन्तु। एतेन न केवलं व्यायामस्य प्रभावः न्यूनीकरोति, अपितु चोटस्य जोखिमः अपि वर्धते ।
  • कोर सङ्गतिः : सम्पूर्णे कालखण्डे स्वस्य कोरं नियोजितं कुर्वन्तु

बारबेल अग्र रैक लंग ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल अग्र रैक लंग?

आम्, आरम्भकाः Barbell Front Rack Lunge व्यायामं कर्तुं शक्नुवन्ति, परन्तु हल्केन भारेन अथवा केवलं भारं विना barbell इत्यनेन अपि आरम्भं कर्तुं अनुशंसितम्। अस्मिन् व्यायामे चोटं निवारयितुं उत्तमं रूपं आवश्यकं भवति, अतः प्रारम्भे प्रशिक्षकः अनुभवी उत्थापकः वा पर्यवेक्षणं कर्तुं लाभप्रदं भवितुम् अर्हति । इदमपि महत्त्वपूर्णं यत् एकः बारबेलस्य जटिलतां योजयितुं पूर्वं मूलभूतेन फुफ्फुसेन सह सहजः भवति। व्यायामस्य कस्यापि दिनचर्यायाः आरम्भात् पूर्वं सर्वदा उष्णतां प्राप्तुं स्मर्यताम्।

የቀሪቶች ክርትናዎች ምንነት बारबेल अग्र रैक लंग?

  • Kettlebell Front Rack Lunge: अस्मिन् भिन्नतायां भवन्तः प्रत्येकस्मिन् हस्ते स्कन्धस्तरस्य एकं केटलबेल् धारयन्ति, यदा भवन्तः फुफ्फुसं कुर्वन्ति तदा भवन्तः स्वस्य कोहनीः स्वशरीरस्य समीपे एव स्थापयन्ति।
  • Barbell Overhead Lunge: अस्य lunge कृते भवन्तः हस्तद्वयेन उपरि barbell धारयन्ति, सम्पूर्णे गतिषु बाहून् पूर्णतया विस्तारिताः भवन्ति।
  • Walking Barbell Front Rack Lunge: एषः गतिशीलः भिन्नता अस्ति यत्र भवन्तः lunge इत्यस्य प्रदर्शनं कुर्वन् अग्रे गच्छन्ति, यत्र barbell स्कन्धस्य स्तरे धारितः भवति
  • Barbell Front Rack Reverse Lunge: अस्मिन् भिन्नतायां स्कन्धस्य ऊर्ध्वतायां बारबेल् धारयितुं, अग्रे न कृत्वा, lunge मध्ये पृष्ठतः पदानि स्थापयन्ति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल अग्र रैक लंग?

  • डेडलिफ्ट् अपि Barbell Front Rack Lunges इत्यस्य पूरकं भवति यतः ते hamstrings, glutes, lower back इत्यादीनां सहितं पश्चशृङ्खलास्नायुषु केन्द्रीभवन्ति, येन संतुलितं वर्कआउट् दिनचर्या प्रदाति यत् निम्नशरीरस्य अग्रे पृष्ठे च लक्ष्यं करोति
  • Step-Up व्यायामः एकपक्षीयगतिम् अनुकरणं कृत्वा Barbell Front Rack Lunges इत्यस्य पूरकं भवति, यत् संतुलनं, समन्वयं, एकपक्षीयशक्तिं च सुधारयितुम् सहायकं भवति, तथैव चतुर्भुजं, हैम्स्ट्रिंग्, ग्लूट्स् इत्यादीनां समानानां मांसपेशीसमूहानां लक्ष्यं अपि करोति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल अग्र रैक लंग

  • बारबेल फुफ्फुस कसरत
  • चतुर्भुज सुदृढीकरण व्यायाम
  • बारबेल् इत्यनेन ऊरु टोनिंग्
  • अग्र रैक फुफ्फुस तकनीक
  • पादौ कृते बारबेल् व्यायामाः
  • Barbell इत्यनेन सह Front Rack Lunge
  • ऊरुणां कृते बारबेल् वर्कआउट्
  • चतुर्भुज बारबेल फुफ्फुस
  • अग्र रैक बारबेल फुफ्फुस निर्देश
  • बारबेल फुफ्फुसैः ऊरुं सुदृढं करणम्