Thumbnail for the video of exercise: बारबेल डिक्लाइन बेंच प्रेस

बारबेल डिक्लाइन बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल डिक्लाइन बेंच प्रेस

बारबेल् डिक्लाइन् बेन्च प्रेसः एकः शक्तिनिर्माणः व्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य अधः मांसपेशिनां लक्ष्यं करोति, परन्तु स्कन्धानां त्रिकोणानां च संलग्नतां करोति मध्यवर्तीतः उन्नतपर्यन्तं फिटनेस-उत्साहिनां कृते आदर्शः अस्ति ये स्वस्य वक्षःस्थलपरिभाषां समग्रशरीरस्य उपरितनशक्तिं च वर्धयितुं इच्छन्ति । व्यक्तिः अस्य व्यायामस्य विकल्पं कर्तुं शक्नोति यतः एतत् पारम्परिकबेन्चप्रेस् इत्यस्मात् अधिकं व्यापकं व्यायामं प्रदाति, अल्पप्रयुक्तेषु मांसपेशीसमूहेषु केन्द्रितं भवति तथा च मांसपेशीसन्तुलनं सुधारयति।

አስተያየት ወይም: በተጨነው እርምጃ बारबेल डिक्लाइन बेंच प्रेस

  • बारबेलं रैकतः उत्थाप्य पूर्णतया बाहून् विस्तारयित्वा वक्षःस्थलस्य उपरि सीधा धारयन्तु, एषा भवतः आरम्भस्थानम् अस्ति।
  • नियन्त्रितगत्या बारबेलं वक्षःस्थलं यावत् अवनयन्तु, येन सुनिश्चितं भवति यत् भवतः कोणौ ९०-अङ्कस्य कोणे एव स्थापयन्तु तथा च तान् बहिः न ज्वालामुखीभवन्तु ।
  • एकदा बारबेल् भवतः वक्षःस्थलं स्पृशति तदा वक्षःस्थलस्य मांसपेशिनां उपयोगेन पुनः आरम्भस्थानं यावत् धक्कायन्तु, बाहून् पूर्णतया विस्तारयन्तु परन्तु कोणौ न ताडयन्तु
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः कुर्वन्तु, समाप्ते सति च बारबेलं सुरक्षिततया पुनः रैक् कर्तुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት बारबेल डिक्लाइन बेंच प्रेस

  • नियन्त्रितगतिः : व्यायामस्य माध्यमेन त्वरिततां परिहरन्तु। बारबेलं शनैः अवतारयित्वा भवतः अधः वक्षःस्थलं यावत् नियन्त्रितव्यं, ततः आरम्भस्थानं यावत् पुनः उपरि धक्कायितव्यम् । एषा नियन्त्रितगतिः भवतः मांसपेशिकाः पूर्णतया नियोजिताः भवन्ति, चोटस्य जोखिमं न्यूनीकरोति च ।
  • श्वसनम् : कस्यापि भार-उत्थापन-व्यायामस्य कृते सम्यक् श्वसनम् अत्यावश्यकम् । यथा यथा भवन्तः बारबेलं अवनयन्ति तथा तथा निःश्वासं कुर्वन्तु, यथा यथा भवन्तः तत् उपरि धक्कायन्ति तथा तथा निःश्वासं कुर्वन्तु। श्वसनं धारयित्वा रक्तचापस्य वृद्धिः भवितुम् अर्हति ।
  • कोहनीषु तालान् स्थापयितुं परिहरन्तु : यदा भवन्तः बारबेलं उपरि दबावन्ति तदा कोणयोः पूर्णतया तालान् बहिः स्थापयितुं परिहरन्तु। एतत् कर्तुं शक्नोति

बारबेल डिक्लाइन बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल डिक्लाइन बेंच प्रेस?

आम्, आरम्भकाः Barbell Decline Bench Press अभ्यासं कर्तुं शक्नुवन्ति, परन्तु चोटं परिहरितुं हल्केन भारेन आरभ्य रूपे ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। विशेषतः आरम्भकानां कृते अपि स्पॉटरः भवितुं अनुशंसितम्, यतः अवनतिस्थानं प्रवेशं बहिः च गन्तुं कठिनं भवितुम् अर्हति । प्रथमं व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशालायाः समीचीनविधिं प्रदर्शयितुं लाभप्रदं भवेत्।

የቀሪቶች ክርትናዎች ምንነት बारबेल डिक्लाइन बेंच प्रेस?

  • विस्तृतपरिग्रहक्षयः बारबेल् बेन्चप्रेस् : अस्मिन् भिन्नतायां बारबेल् इत्यस्य उपरि विस्तृतपरिग्रहः भवति, यत् बाह्यवक्षःस्थलस्य मांसपेशिषु अधिकं बलं ददाति ।
  • Close Grip Decline Barbell Bench Press: अस्मिन् भिन्नतायां भवन्तः बारबेल् इत्यस्य उपरि स्वहस्तौ निकटतया स्थापयन्ति यत् त्रिकोष्ठं तथा आन्तरिकवक्षःस्थलस्य मांसपेशिनां अधिकं लक्ष्यं करोति।
  • प्रतिरोधपट्टिकाभिः सह बेन्चप्रेस् अवनतिः : अस्मिन् भिन्नतायां बारबेल् इत्यनेन सह प्रतिरोधपट्टिकानां उपयोगः भवति, येन व्यायामे अधिकं तनावः कठिनता च भवति
  • Smith Machine Decline Bench Press: अस्मिन् भिन्नतायां Smith machine इत्यस्य उपयोगः भवति, यत् स्थिरतां प्रदाति तथा च केवलं वक्षःस्थलस्य मांसपेशिषु एव ध्यानं दातुं शक्नोति।

የቡናማ ተጨባጭ ጨዋታዎች बारबेल डिक्लाइन बेंच प्रेस?

  • पुश-अपः : पुश-अपः बारबेल् डिक्लाइन् बेन्च प्रेस इत्यस्य समानेषु मांसपेशीसमूहेषु कार्यं करोति, परन्तु कोरं निम्नशरीरं च संलग्नं करोति, अधिकं व्यापकं वर्कआउट् प्रदाति तथा च समग्रशरीरस्य शक्तिं सुधारयति
  • त्रिसेप् डिप्स् : एते त्रिसेप्स् तथा स्कन्धेषु केन्द्रीभवन्ति, ये बारबेल-क्षय-बेन्च-प्रेस्-मध्ये प्रयुक्ताः गौण-मांसपेशी-समूहाः सन्ति, अतः एतेषां क्षेत्राणां सुदृढीकरणेन समग्र-बेन्च-प्रेस्-प्रदर्शने सुधारः भवितुम् अर्हति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल डिक्लाइन बेंच प्रेस

  • बारबेल छाती कसरत
  • अस्वीकारं बेन्च प्रेस अभ्यास
  • बारबेल अवनति वक्षः प्रेस
  • वक्षःस्थलस्य कृते बलप्रशिक्षणम्
  • वक्षस्थलस्य कृते Barbell Workout
  • अवनति बेंच प्रेस तकनीक
  • निम्नवक्षःस्थलस्य बारबेल व्यायाम
  • वक्षःस्थलस्य कृते जिम वर्कआउट्
  • बारबेल् इत्यनेन सह बेन्चप्रेस् इत्यस्य अवनतिः
  • बारबेल् इत्यनेन सह वक्षःस्थलनिर्माणम्।